ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Idaṃ dukkhantikathā
     [1454]   Idaṃ   dukkhanti   vācaṃ   bhāsato   idaṃ  dukkhanti  ñāṇaṃ
pavattatīti   .   āmantā   .   ayaṃ   samudayoti   vācaṃ   bhāsato  ayaṃ
samudayoti   ñāṇaṃ   pavattatīti   .   na   hevaṃ   vattabbe   .pe.  idaṃ
dukkhanti  vācaṃ  bhāsato  idaṃ  dukkhanti  ñāṇaṃ  pavattatīti  .  āmantā .
Ayaṃ   nirodhoti   vācaṃ   bhāsato   ayaṃ   nirodhoti  ñāṇaṃ  pavattatīti .
@Footnote:* mīkār—kṛ´์ khagœ ñāṇaṃ cittavippayuttanti peḌna ñāṇaṃcittavippayuttanti
Na   hevaṃ  vattabbe  .pe.  idaṃ  dukkhanti  vācaṃ  bhāsato  idaṃ  dukkhanti
ñāṇaṃ   pavattatīti   .   āmantā  .  ayaṃ  maggoti  vācaṃ  bhāsato  ayaṃ
maggoti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe.
     [1455]   Ayaṃ   samudayoti  vācaṃ  bhāsato  na  ca  ayaṃ  samudayoti
ñāṇaṃ   pavattatīti   .   āmantā   .  idaṃ  dukkhanti  vācaṃ  bhāsato  na
ca   idaṃ  dukkhanti  ñāṇaṃ  pavattatīti  .  na  hevaṃ  vattabbe  .pe.  ayaṃ
nirodhoti  .pe.  ayaṃ  maggoti  vācaṃ  bhāsato  na  ca  ayaṃ maggoti ñāṇaṃ
pavattatīti   .   āmantā  .  idaṃ  dukkhanti  vācaṃ  bhāsato  na  ca  idaṃ
dukkhanti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe.
     [1456]   Idaṃ   dukkhanti   vācaṃ   bhāsato   idaṃ  dukkhanti  ñāṇaṃ
pavattatīti   .   āmantā   .   rūpaṃ   aniccanti   vācaṃ   bhāsato  rūpaṃ
aniccanti   ñāṇaṃ   pavattatīti   .   na   hevaṃ   vattabbe   .pe.  idaṃ
dukkhanti  vācaṃ  bhāsato  idaṃ  dukkhanti  ñāṇaṃ  pavattatīti  .  āmantā .
Vedanā   .pe.   saññā   saṅkhārā   .pe.  viññāṇaṃ  aniccanti  vācaṃ
bhāsato viññāṇaṃ aniccanti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe.
     [1457]   Idaṃ   dukkhanti   vācaṃ   bhāsato   idaṃ  dukkhanti  ñāṇaṃ
pavattatīti   .   āmantā   .   rūpaṃ   anattāti   vācaṃ   bhāsato  rūpaṃ
anattāti   ñāṇaṃ   pavattatīti   .   na   hevaṃ   vattabbe   .pe.  idaṃ
dukkhanti  vācaṃ  bhāsato  idaṃ  dukkhanti  ñāṇaṃ  pavattatīti  .  āmantā .
Vedanā   .pe.   saññā   .pe.  saṅkhārā  .pe.  viññāṇaṃ  anattāti
vācaṃ   bhāsato   viññāṇaṃ   anattāti   ñāṇaṃ   pavattatīti   .  na  hevaṃ
vattabbe .pe.
     [1458]   Rūpaṃ   aniccanti  vācaṃ  bhāsato  na  ca  rūpaṃ  aniccanti
ñāṇaṃ   pavattatīti   .   āmantā   .  idaṃ  dukkhanti  vācaṃ  bhāsato  na
ca   idaṃ   dukkhanti   ñāṇaṃ   pavattatīti   .  na  hevaṃ  vattabbe  .pe.
Vedanā   .pe.   saññā   .pe.  saṅkhārā  .pe.  viññāṇaṃ  aniccanti
vācaṃ   bhāsato   na   ca   viññāṇaṃ   aniccanti   ñāṇaṃ   pavattatīti  .
Āmantā   .   idaṃ   dukkhanti   vācaṃ   bhāsato   na  ca  idaṃ  dukkhanti
ñāṇaṃ   pavattatīti   .   na   hevaṃ   vattabbe   .pe.   rūpaṃ  anattāti
vācaṃ  bhāsato  na  ca  rūpaṃ  anattāti  ñāṇaṃ  pavattatīti  .  āmantā .
Idaṃ   dukkhanti  vācaṃ  bhāsato  na  ca  idaṃ  dukkhanti  ñāṇaṃ  pavattatīti .
Na   hevaṃ   vattabbe  .pe.  vedanā  .pe.  saññā  .pe.  saṅkhārā
.pe.   viññāṇaṃ   anattāti   vācaṃ  bhāsato  na  ca  viññāṇaṃ  anattāti
ñāṇaṃ   pavattatīti   .   āmantā   .  idaṃ  dukkhanti  vācaṃ  bhāsato  na
ca idaṃ dukkhanti ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe.
     [1459]   Idaṃ   dukkhanti   vācaṃ   bhāsato   idaṃ  dukkhanti  ñāṇaṃ
pavattatīti   .   āmantā   .   īti   ca  danti  ca  dūti  ca  khanti  ca
ñāṇaṃ pavattatīti. Na hevaṃ vattabbe .pe.
                     Idaṃdukkhantikathā.
                         -------------



             The Pali Tipitaka in Roman Character Volume 37 page 482-484. https://84000.org/tipitaka/read/roman_read.php?B=37&A=9604              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=9604              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1454&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=130              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1454              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5792              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5792              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]