ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                      Abhidhammapiṭake yamakaṃ
                       paṭhamo bhāgo
                           -------
             namo tassa bhagavato arahato sammāsambuddhassa
                         mūlayamakaṃ
                       uddesavāro
     [1]   Yekeci   kusalā   dhammā  sabbe  te  kusalamūlā  ye  vā
pana   kusalamūlā  sabbe  te  dhammā  kusalā  .  yekeci  kusalā  dhammā
sabbe   te  kusalamūlena  ekamūlā  ye  vā  pana  kusalamūlena  ekamūlā
sabbe   te   dhammā  kusalā  .  yekeci  kusalamūlena  ekamūlā  dhammā
sabbe   te   kusalamūlena   aññamaññamūlā   ye   vā   pana  kusalamūlena
aññamaññamūlā sabbe te dhammā kusalā.
     {1.1}  Yekeci  kusalā  dhammā sabbe te kusalamūlamūlā ye vā pana
kusalamūlamūlā  sabbe  te  dhammā  kusalā  .  yekeci kusalā dhammā sabbe
te  kusalamūlena  ekamūlamūlā ye vā pana kusalamūlena ekamūlamūlā sabbe te
dhammā  kusalā  .  yekeci  kusalamūlena  ekamūlamūlā  dhammā  sabbe  te
kusalamūlena     aññamaññamūlamūlā     ye     vā     pana    kusalamūlena
aññamaññamūlamūlā sabbe te dhammā kusalā.
     {1.2} Yekeci kusalā dhammā sabbe te kusalamūlakā ye vā pana kusalamūlakā sabbe
Te  dhammā  kusalā  .  yekeci  kusalā  dhammā  sabbe  te  kusalamūlena
ekamūlakā   ye   vā  pana  kusalamūlena  ekamūlakā  sabbe  te  dhammā
kusalā  .  yekeci  kusalamūlena  ekamūlakā  dhammā  sabbe te kusalamūlena
aññamaññamūlakā   ye   vā   pana   kusalamūlena   aññamaññamūlakā   sabbe
te dhammā kusalā.
     {1.3}   Yekeci   kusalā   dhammā   sabbe   te  kusalamūlamūlakā
ye  vā  pana  kusalamūlamūlakā  sabbe  te  dhammā kusalā. Yekeci kusalā
dhammā  sabbe  te  kusalamūlena  ekamūlamūlakā  ye  vā  pana  kusalamūlena
ekamūlamūlakā   sabbe   te   dhammā   kusalā   .  yekeci  kusalamūlena
ekamūlamūlakā    dhammā    sabbe   te   kusalamūlena   aññamaññamūlamūlakā
ye vā pana kusalamūlena aññamaññamūlamūlakā sabbe te dhammā kusalā.
     [2]   Yekeci  akusalā  dhammā  sabbe  te  akusalamūlā  ye  vā
pana   akusalamūlā   sabbe   te   dhammā  akusalā  .  yekeci  akusalā
dhammā   sabbe  te  akusalamūlena  ekamūlā  ye  vā  pana  akusalamūlena
ekamūlā  sabbe  te  dhammā  akusalā  .  yekeci akusalamūlena ekamūlā
dhammā    sabbe   te   akusalamūlena   aññamaññamūlā   ye   vā   pana
akusalamūlena aññamaññamūlā sabbe te dhammā akusalā.
     {2.1}  Yekeci akusalā dhammā sabbe te akusalamūlamūlā ye vā pana
akusalamūlamūlā  sabbe  te  dhammā  akusalā  .  yekeci  akusalā  dhammā
sabbe  te  akusalamūlena  ekamūlamūlā ye vā pana akusalamūlena ekamūlamūlā
sabbe   te   dhammā   akusalā   .  yekeci  akusalamūlena  ekamūlamūlā
Dhammā   sabbe   te   akusalamūlena   aññamaññamūlamūlā   ye   vā  pana
akusalamūlena aññamaññamūlamūlā sabbe te dhammā akusalā.
     {2.2}  Yekeci  akusalā dhammā sabbe te akusalamūlakā ye vā pana
akusalamūlakā   sabbe  te  dhammā  akusalā  .  yekeci  akusalā  dhammā
sabbe   te   akusalamūlena   ekamūlakā   ye   vā   pana  akusalamūlena
ekamūlakā   sabbe   te   dhammā   akusalā   .  yekeci  akusalamūlena
ekamūlakā   dhammā   sabbe   te   akusalamūlena   aññamaññamūlakā   ye
vā pana akusalamūlena aññamaññamūlakā sabbe te dhammā akusalā.
     {2.3} Yekeci akusalā dhammā sabbe te akusalamūlamūlakā ye vā pana
akusalamūlamūlakā  sabbe  te  dhammā  akusalā  .  yekeci  akusalā dhammā
sabbe   te   akusalamūlena   ekamūlamūlakā   ye  vā  pana  akusalamūlena
ekamūlamūlakā   sabbe   te   dhammā  akusalā  .  yekeci  akusalamūlena
ekamūlamūlakā   dhammā   sabbe  te  akusalamūlena  aññamaññamūlamūlakā  ye
vā pana akusalamūlena aññamaññamūlamūlakā sabbe te dhammā akusalā.
     [3]   Yekeci  abyākatā  dhammā  sabbe  te  abyākatamūlā  ye
vā   pana   abyākatamūlā   sabbe  te  dhammā  abyākatā  .  yekeci
abyākatā   dhammā   sabbe   te   abyākatamūlena  ekamūlā  ye  vā
pana   abyākatamūlena   ekamūlā   sabbe   te   dhammā  abyākatā .
Yekeci   abyākatamūlena   ekamūlā  dhammā  sabbe  te  abyākatamūlena
aññamaññamūlā     ye    vā    pana    abyākatamūlena    aññamaññamūlā
Sabbe te dhammā abyākatā.
     {3.1}  Yekeci  abyākatā  dhammā  sabbe  te  abyākatamūlamūlā
ye  vā  pana  abyākatamūlamūlā  sabbe  te  dhammā abyākatā. Yekeci
abyākatā  dhammā  sabbe  te  abyākatamūlena  ekamūlamūlā  ye vā pana
abyākatamūlena  ekamūlamūlā  sabbe  te  dhammā  abyākatā  .  yekeci
abyākatamūlena    ekamūlamūlā    dhammā   sabbe   te   abyākatamūlena
aññamaññamūlamūlā    ye    vā   pana   abyākatamūlena   aññamaññamūlamūlā
sabbe te dhammā abyākatā.
     {3.2}   Yekeci  abyākatā  dhammā  sabbe  te  abyākatamūlakā
ye  vā  pana  abyākatamūlakā  sabbe  te  dhammā  abyākatā. Yekeci
abyākatā  dhammā  sabbe  te  abyākatamūlena  ekamūlakā  ye  vā pana
abyākatamūlena   ekamūlakā  sabbe  te  dhammā  abyākatā  .  yekeci
abyākatamūlena    ekamūlakā    dhammā    sabbe   te   abyākatamūlena
aññamaññamūlakā    ye    vā    pana    abyākatamūlena   aññamaññamūlakā
sabbe te dhammā abyākatā.
     {3.3} Yekeci abyākatā dhammā sabbe te abyākatamūlamūlakā ye vā
pana   abyākatamūlamūlakā   sabbe   te   dhammā  abyākatā  .  yekeci
abyākatā  dhammā  sabbe  te  abyākatamūlena  ekamūlamūlakā ye vā pana
abyākatamūlena  ekamūlamūlakā  sabbe  te  dhammā  abyākatā . Yekeci
abyākatamūlena    ekamūlamūlakā   dhammā   sabbe   te   abyākatamūlena
aññamaññamūlamūlakā   ye   vā   pana   abyākatamūlena   aññamaññamūlamūlakā
sabbe te dhammā abyākatā.
     [4]  Yekeci  nāmā  dhammā  sabbe  te  nāmamūlā  ye  vā pana
nāmamūlā  sabbe  te  dhammā  nāmā  .  yekeci  nāmā  dhammā sabbe
te   nāmamūlena  ekamūlā  ye  vā  pana  nāmamūlena  ekamūlā  sabbe
te  dhammā  nāmā  .  yekeci  nāmamūlena  ekamūlā  dhammā sabbe te
nāmamūlena   aññamaññamūlā   ye   vā   pana   nāmamūlena  aññamaññamūlā
sabbe te dhammā nāmā.
     {4.1}  Yekeci  nāmā  dhammā sabbe te nāmamūlamūlā ye vā pana
nāmamūlamūlā  sabbe  te  dhammā  nāmā  .  yekeci nāmā dhammā sabbe
te  nāmamūlena  ekamūlamūlā  ye  vā  pana nāmamūlena ekamūlamūlā sabbe
te  dhammā  nāmā  .  yekeci  nāmamūlena ekamūlamūlā dhammā sabbe te
nāmamūlena   aññamaññamūlamūlā  ye  vā  pana  nāmamūlena  aññamaññamūlamūlā
sabbe  te  dhammā  nāmā . Yekeci nāmā dhammā sabbe te nāmamūlakā
ye vā pana nāmamūlakā sabbe te dhammā nāmā.
     {4.2}  Yekeci  nāmā  dhammā  sabbe  te nāmamūlena ekamūlakā
ye  vā  pana  nāmamūlena  ekamūlakā  sabbe te dhammā nāmā. Yekeci
nāmamūlena   ekamūlakā   dhammā  sabbe  te  nāmamūlena  aññamaññamūlakā
ye  vā  pana  nāmamūlena  aññamaññamūlakā  sabbe  te  dhammā  nāmā.
Yekeci  nāmā  dhammā  sabbe te nāmamūlamūlakā ye vā pana nāmamūlamūlakā
sabbe te dhammā nāmā.
     {4.3} Yekeci nāmā dhammā sabbe te nāmamūlena ekamūlamūlakā ye vā
pana  nāmamūlena ekamūlamūlakā sabbe te dhammā nāmā. Yekeci nāmamūlena
Ekamūlamūlakā   dhammā   sabbe   te  nāmamūlena  aññamaññamūlamūlakā  ye
vā pana nāmamūlena aññamaññamūlamūlakā sabbe  te dhammā nāmā.
     [5] Yekeci kusalā dhammā sabbe te kusalahetū .pe. Kusalanidānā .pe.
Kusalasambhavā  .pe.  kusalappabhavā  .pe. Kusalasamuṭṭhānā .pe. Kusalāhārā
.pe. Kusalārammaṇā .pe. Kusalapaccayā .pe. Kusalasamudayā .pe.
           Mūlaṃ hetu nidānañca             sambhavo pabhavena ca
           samuṭṭhānāhārārammaṇā     paccayo samudayena cāti.
                      Uddesavāro.



             The Pali Tipitaka in Roman Character Volume 38 page 1-6. https://84000.org/tipitaka/read/roman_read.php?B=38&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7355              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7355              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]