ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       Pajahanavāro
     [1354]  Yo  kāmarāgānusayaṃ  pajahati  so  paṭighānusayaṃ  pajahatīti:
āmantā   .   yo   vā  pana  paṭighānusayaṃ  pajahati  so  kāmarāgānusayaṃ
pajahatīti:   āmantā   .   yo  kāmarāgānusayaṃ  pajahati  so  mānānusayaṃ
pajahatīti:   tadekaṭṭhaṃ  pajahati  .  yo  vā  pana  mānānusayaṃ  pajahati  so
kāmarāgānusayaṃ  pajahatīti:  no . Yo kāmarāgānusayaṃ pajahati so diṭṭhānusayaṃ
.pe.   vicikicchānusayaṃ   pajahatīti:  no  .  yo  vā  pana  vicikicchānusayaṃ
pajahati    so    kāmarāgānusayaṃ    pajahatīti:    tadekaṭṭhaṃ   pajahati  .
Yo   kāmarāgānusayaṃ   pajahati   so   bhavarāgānusayaṃ  .pe.  avijjānusayaṃ
pajahatīti:   tadekaṭṭhaṃ   pajahati   .   yo  vā  pana  avijjānusayaṃ  pajahati
so kāmarāgānusayaṃ pajahatīti: no.
     [1355]   Yo   paṭighānusayaṃ   pajahati   so  mānānusayaṃ  pajahatīti:
tadekaṭṭhaṃ  pajahati  .  yo  vā  pana  mānānusayaṃ  pajahati  so  paṭighānusayaṃ
Pajahatīti:    no    .    yo   paṭighānusayaṃ   pajahati   so   diṭṭhānusayaṃ
.pe.   vicikicchānusayaṃ   pajahatīti:  no  .  yo  vā  pana  vicikicchānusayaṃ
pajahati  so  paṭighānusayaṃ  pajahatīti:  tadekaṭṭhaṃ  pajahati  .  yo  paṭighānusayaṃ
pajahati     so     bhavarāgānusayaṃ    .pe.    avijjānusayaṃ    pajahatīti:
tadekaṭṭhaṃ  pajahati  .  yo  vā  pana  avijjānusayaṃ  pajahati  so paṭighānusayaṃ
pajahatīti: no.
     [1356]   Yo   mānānusayaṃ   pajahati   so   diṭṭhānusayaṃ  .pe.
Vicikicchānusayaṃ  pajahatīti:  no  .  yo  vā  pana  vicikicchānusayaṃ pajahati so
mānānusayaṃ   pajahatīti:   tadekaṭṭhaṃ   pajahati   .  yo  mānānusayaṃ  pajahati
so    bhavarāgānusayaṃ   .pe.   avijjānusayaṃ   pajahatīti:   āmantā  .
Yo vā pana avijjānusayaṃ pajahati so mānānusayaṃ pajahatīti: āmantā.
     [1357]   Yo  diṭṭhānusayaṃ  pajahati  so  vicikicchānusayaṃ  pajahatīti:
āmantā   .   yo   vā   pana  vicikicchānusayaṃ  pajahati  so  diṭṭhānusayaṃ
pajahatīti: āmantā .pe.
     [1358]   Yo  vicikicchānusayaṃ  pajahati  so  bhavarāgānusayaṃ  .pe.
Avijjānusayaṃ  pajahatīti:  tadekaṭṭhaṃ  pajahati  .  yo  vā  pana  avijjānusayaṃ
pajahati so vicikicchānusayaṃ pajahatīti: no.
     [1359]  Yo  bhavarāgānusayaṃ  pajahati  so  avijjānusayaṃ  pajahatīti:
āmantā   .   yo   vā  pana  avijjānusayaṃ  pajahati  so  bhavarāgānusayaṃ
pajahatīti: āmantā.
     [1360]   Yo   kāmarāgānusayañca   paṭighānusayañca   pajahati  so
mānānusayaṃ   pajahatīti:   tadekaṭṭhaṃ  pajahati  .  yo  vā  pana  mānānusayaṃ
pajahati   so   kāmarāgānusayañca   paṭighānusayañca  pajahatīti:  no  .  yo
kāmarāgānusayañca    paṭighānusayañca    pajahati   so   diṭṭhānusayaṃ   .pe.
Vicikicchānusayaṃ   pajahatīti:   no  .  yo  vā  pana  vicikicchānusayaṃ  pajahati
so   kāmarāgānusayañca   paṭighānusayañca   pajahatīti:  tadekaṭṭhaṃ  pajahati .
Yo    kāmarāgānusayañca    paṭighānusayañca   pajahati   so   bhavarāgānusayaṃ
.pe.  avijjānusayaṃ  pajahatīti:  tadekaṭṭhaṃ pajahati. Yo vā pana avijjānusayaṃ
pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti: no.
     [1361]   Yo   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
pajahati   so  diṭṭhānusayaṃ  .pe.  vicikicchānusayaṃ  pajahatīti:  natthi  .  yo
vā   pana   vicikicchānusayaṃ   pajahati  so  kāmarāgānusayañca  paṭighānusayañca
mānānusayañca   pajahatīti:   tadekaṭṭhaṃ   pajahati  .  yo  kāmarāgānusayañca
paṭighānusayañca    mānānusayañca    pajahati    so   bhavarāgānusayaṃ   .pe.
Avijjānusayaṃ  pajahatīti:  natthi  .  yo  vā  pana  avijjānusayaṃ  pajahati so
kāmarāgānusayañca   paṭighānusayañca   mānānusayañca   pajahatīti:   mānānusayaṃ
pajahati.
     [1362]   Yo   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca    pajahati    so    vicikicchānusayaṃ   pajahatīti:   natthi  .
Yo  vā  pana  vicikicchānusayaṃ  pajahati  so  kāmarāgānusayañca paṭighānusayañca
Mānānusayañca        diṭṭhānusayañca        pajahatīti:        diṭṭhānusayaṃ
pajahati    kāmarāgānusayañca    paṭighānusayañca    mānānusayañca   tadekaṭṭhaṃ
pajahati .pe.
     [1363]   Yo   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca   pajahati   so   bhavarāgānusayaṃ   .pe.
Avijjānusayaṃ   pajahatīti:   natthi   .  yo  vā  pana  avijjānusayaṃ  pajahati
so    kāmarāgānusayañca    paṭighānusayañca   mānānusayañca   diṭṭhānusayañca
vicikicchānusayañca pajahatīti: mānānusayaṃ pajahati.
     [1364]   Yo   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca     vicikicchānusayañca     bhavarāgānusayañca    pajahati    so
avijjānusayaṃ  pajahatīti:  natthi  .  yo  vā  pana  avijjānusayaṃ  pajahati so
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     diṭṭhānusayañca
vicikicchānusayañca      bhavarāgānusayañca      pajahatīti:      mānānusayañca
bhavarāgānusayañca pajahati.
     [1365]  Yato  kāmarāgānusayaṃ  pajahati  tato paṭighānusayaṃ pajahatīti:
no  .  yato  vā  pana  paṭighānusayaṃ  pajahati tato kāmarāgānusayaṃ pajahatīti:
no   .   yato   kāmarāgānusaya   pajahati   tato  mānānusayaṃ  pajahatīti:
āmantā   .  yato  vā  pana  mānānusayaṃ  pajahati  tato  kāmarāgānusayaṃ
pajahatīti:   rūpadhātuyā   arūpadhātuyā   tato  mānānusayaṃ  pajahati  no  ca
tato   kāmarāgānusayaṃ   pajahati   kāmadhātuyā   dvīsu   vedanāsu   tato
Mānānusayañca  pajahati  kāmarāgānusayañca  pajahati  .  yato  kāmarāgānusayaṃ
pajahati   tato  diṭṭhānusayaṃ  .pe.  vicikicchānusayaṃ  pajahatīti:  āmantā .
Yato  vā  pana  vicikicchānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti: dukkhāya
vedanāya   rūpadhātuyā  arūpadhātuyā  tato  vicikicchānusayaṃ  pajahati  no  ca
tato   kāmarāgānusayaṃ   pajahati   kāmadhātuyā   dvīsu   vedanāsu   tato
vicikicchānusayañca pajahati kāmarāgānusayañca pajahati.
     {1365.1}   Yato   kāmarāgānusayaṃ   pajahati  tato  bhavarāgānusayaṃ
pajahatīti:   no   .   yato   vā   pana   bhavarāgānusayaṃ   pajahati  tato
kāmarāgānusayaṃ    pajahatīti:   no   .   yato   kāmarāgānusayaṃ   pajahati
tato  avijjānusayaṃ  pajahatīti:  āmantā  .  yato  vā  pana  avijjānusayaṃ
pajahati   tato   kāmarāgānusayaṃ  pajahatīti:  dukkhāya  vedanāya  rūpadhātuyā
arūpadhātuyā   tato   avijjānusayaṃ  pajahati  no  ca  tato  kāmarāgānusayaṃ
pajahati   kāmadhātuyā   dvīsu   vedanāsu   tato   avijjānusayañca  pajahati
kāmarāgānusayañca pajahati.
     [1366]   Yato  paṭighānusayaṃ  pajahati  tato  mānānusayaṃ  pajahatīti:
no  .  yato  vā  pana  mānānusayaṃ  pajahati  tato  paṭighānusayaṃ  pajahatīti:
no  .  yato  paṭighānusayaṃ  pajahati  tato  diṭṭhānusayaṃ  .pe. Vicikicchānusayaṃ
pajahatīti:    āmantā   .   yato   vā   pana   vicikicchānusayaṃ   pajahati
tato   paṭighānusayaṃ   pajahatīti:   kāmadhātuyā  dvīsu  vedanāsu  rūpadhātuyā
arūpadhātuyā   tato   vicikicchānusayaṃ   pajahati   no  ca  tato  paṭighānusayaṃ
Pajahati   dukkhāya  vedanāya  tato  vicikicchānusayañca  pajahati  paṭighānusayañca
pajahati  .  yato  paṭighānusayaṃ  pajahati  tato  bhavarāgānusayaṃ pajahatīti: no.
Yato  vā  pana  bhavarāgānusayaṃ  pajahati  tato  paṭighānusayaṃ  pajahatīti: no.
Yato   paṭighānusayaṃ   pajahati   tato  avijjānusayaṃ  pajahatīti:  āmantā .
Yato   vā   pana   avijjānusayaṃ   pajahati   tato   paṭighānusayaṃ  pajahatīti:
kāmadhātuyā    dvīsu    vedanāsu    rūpadhātuyā    arūpadhātuyā    tato
avijjānusayaṃ   pajahati   no   ca   tato   paṭighānusayaṃ   pajahati   dukkhāya
vedanāya tato avijjānusayañca pajahati paṭighānusayañca pajahati.
     [1367]   Yato   mānānusayaṃ   pajahati  tato  diṭṭhānusayaṃ  .pe.
Vicikicchānusayaṃ   pajahatīti:   āmantā   .  yato  vā  pana  vicikicchānusayaṃ
pajahati  tato  mānānusayaṃ  pajahatīti:  dukkhāya  vedanāya tato vicikicchānusayaṃ
pajahati   no  ca  tato  mānānusayaṃ  pajahati  kāmadhātuyā  dvīsu  vedanāsu
rūpadhātuyā      arūpadhātuyā      tato     vicikicchānusayañca     pajahati
mānānusayañca    pajahati    .    yato    mānānusayaṃ    pajahati    tato
bhavarāgānusayaṃ   pajahatīti:  kāmadhātuyā  dvīsu  vedanāsu  tato  mānānusayaṃ
pajahati   no   ca   tato  bhavarāgānusayaṃ  pajahati  rūpadhātuyā  arūpadhātuyā
tato   mānānusayañca   pajahati   bhavarāgānusayañca  pajahati  .  yato  vā
pana   bhavarāgānusayaṃ   pajahati   tato  mānānusayaṃ  pajahatīti:  āmantā .
Yato  mānānusayaṃ  pajahati  tato   avijjānusayaṃ  pajahatīti: āmantā. Yato
Vā   pana   avijjānusayaṃ   pajahati   tato  mānānusayaṃ  pajahatīti:  dukkhāya
vedanāya   tato  avijjānusayaṃ  pajahati  no  ca  tato  mānānusayaṃ  pajahati
kāmadhātuyā  dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā tato avijjānusayañca
pajahati mānānusayañca pajahati.
     [1368]  Yato  diṭṭhānusayaṃ  pajahati  tato  vicikicchānusayaṃ pajahatīti:
āmantā   .   yato  vā  pana  vicikicchānusayaṃ  pajahati  tato  diṭṭhānusayaṃ
pajahatīti: āmantā .pe.
     [1369]  Yato  vicikicchānusayaṃ  pajahati tato bhavarāgānusayaṃ pajahatīti:
kāmadhātuyā   tīsu  vedanāsu  tato  vicikicchānusayaṃ  pajahati  no  ca  tato
bhavarāgānusayaṃ   pajahati   rūpadhātuyā   arūpadhātuyā  tato  vicikicchānusayañca
pajahati  bhavarāgānusayañca  pajahati  .  yato  vā  pana  bhavarāgānusayaṃ pajahati
tato   vicikicchānusayaṃ   pajahatīti:   āmantā   .   yato   vicikicchānusayaṃ
pajahati   tato   avijjānusayaṃ   pajahatīti:   āmantā  .  yato  vā  pana
avijjānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti: āmantā.
     [1370]  Yato  bhavarāgānusayaṃ  pajahati  tato avijjānusayaṃ pajahatīti:
āmantā   .  yato  vā  pana  avijjānusayaṃ  pajahati  tato  bhavarāgānusayaṃ
pajahatīti:   kāmadhātuyā   tīsu   vedanāsu   tato   avijjānusayaṃ   pajahati
no   ca   tato   bhavarāgānusayaṃ   pajahati  rūpadhātuyā  arūpadhātuyā  tato
avijjānusayañca pajahati bhavarāgānusayañca pajahati.
     [1371]   Yato   kāmarāgānusayañca  paṭighānusayañca  pajahati  tato
Mānānusayaṃ   pajahatīti:   natthi   .   yato  vā  pana  mānānusayaṃ  pajahati
tato  kāmarāgānusayañca  paṭighānusayañca  pajahatīti:  rūpadhātuyā  arūpadhātuyā
tato  mānānusayaṃ  pajahati  no  ca  tato  kāmarāgānusayañca  paṭighānusayañca
pajahati     kāmadhātuyā     dvīsu    vedanāsu    tato    mānānusayañca
kāmarāgānusayañca pajahati no ca tato paṭighānusayaṃ pajahati.
     {1371.1} Yato
kāmarāgānusayañca    paṭighānusayañca   pajahati   tato   diṭṭhānusayaṃ   .pe.
Vicikicchānusayaṃ   pajahatīti:   natthi   .   yato   vā   pana  vicikicchānusayaṃ
pajahati   tato   kāmarāgānusayañca   paṭighānusayañca   pajahatīti:  rūpadhātuyā
arūpadhātuyā  tato  vicikicchānusayaṃ  pajahati  no  ca  tato kāmarāgānusayañca
paṭighānusayañca     pajahati     kāmadhātuyā    dvīsu    vedanāsu    tato
vicikicchānusayañca   kāmarāgānusayañca   pajahati   no  ca  tato  paṭighānusayaṃ
pajahati    dukkhāya    vedanāya   tato   vicikicchānusayañca   paṭighānusayañca
pajahati no ca tato kāmarāgānusayaṃ pajahati.
     {1371.2}    Yato    kāmarāgānusayañca   paṭighānusayañca   pajahati
tato   bhavarāgānusayaṃ  pajahatīti:  natthi  .  yato  vā  pana  bhavarāgānusayaṃ
pajahati   tato   kāmarāgānusayañca   paṭighānusayañca   pajahatīti:   no  .
Yato    kāmarāgānusayañca   paṭighānusayañca   pajahati   tato   avijjānusayaṃ
pajahatīti:  natthi . Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca
paṭighānusayañca  pajahatīti:  rūpadhātuyā  arūpadhātuyā  tato avijjānusayaṃ pajahati
no ca tato kāmarāgānusayañca paṭighānusayañca pajahati kāmadhātuyā dvīsu vedanāsu
Tato  avijjānusayañca  kāmarāgānusayañca  pajahati  no  ca  tato paṭighānusayaṃ
pajahati    dukkhāya    vedanāya    tato   avijjānusayañca   paṭighānusayañca
pajahati no ca tato kāmarāgānusayaṃ pajahati.
     [1372]   Yato   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
pajahati   tato   diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ  pajahatīti:  natthi .
Yato    vā    pana   vicikicchānusayaṃ   pajahati   tato   kāmarāgānusayañca
paṭighānusayañca   mānānusayañca   pajahatīti:   rūpadhātuyā  arūpadhātuyā  tato
vicikicchānusayañca   mānānusayañca  pajahati  no  ca  tato  kāmarāgānusayañca
paṭighānusayañca     pajahati     kāmadhātuyā    dvīsu    vedanāsu    tato
vicikicchānusayañca    kāmarāgānusayañca   mānānusayañca   pajahati   no   ca
tato   paṭighānusayaṃ   pajahati   dukkhāya   vedanāya  tato  vicikicchānusayañca
paṭighānusayañca   pajahati   no   ca  tato  kāmarāgānusayañca  mānānusayañca
pajahati.
     {1372.1}   Yato  kāmarāgānusayañca  paṭighānusayañca  mānānusayañca
pajahati   tato   bhavarāgānusayaṃ   pajahatīti:   natthi   .   yato  vā  pana
bhavarāgānusayaṃ     pajahati     tato    kāmarāgānusayañca    paṭighānusayañca
mānānusayañca   pajahatīti:  mānānusayaṃ  pajahati  .  yato  kāmarāgānusayañca
paṭighānusayañca    mānānusayañca   pajahati   tato   avijjānusayaṃ   pajahatīti:
natthi   .  yato  vā  pana  avijjānusayaṃ  pajahati  tato  kāmarāgānusayañca
paṭighānusayañca    mānānusayañca    pajahatīti:    rūpadhātuyā    arūpadhātuyā
tato  avijjānusayañca  mānānusayañca  pajahati  no ca tato kāmarāgānusayañca
Paṭighānusayañca  pajahati  kāmadhātuyā  dvīsu  vedanāsu  tato  avijjānusayañca
kāmarāgānusayañca  mānānusayañca  pajahati  no  ca  tato  paṭighānusayaṃ pajahati
dukkhāya   vedanāya  tato  avijjānusayañca  paṭighānusayañca  pajahati  no  ca
tato kāmarāgānusayañca mānānusayañca pajahati.
     [1373]   Yato   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
diṭṭhānusayañca  pajahati  tato  vicikicchānusayaṃ  pajahatīti: natthi. Yato vā pana
vicikicchānusayaṃ     pajahati     tato    kāmarāgānusayañca    paṭighānusayañca
mānānusayañca    diṭṭhānusayañca    pajahatīti:    rūpadhātuyā    arūpadhātuyā
tato     vicikicchānusayañca     mānānusayañca     diṭṭhānusayañca    pajahati
no   ca   tato   kāmarāgānusayañca   paṭighānusayañca  pajahati  kāmadhātuyā
dvīsu     vedanāsu     tato     vicikicchānusayañca     kāmarāgānusayañca
mānānusayañca   diṭṭhānusayañca   pajahati  no  ca  tato  paṭighānusayaṃ  pajahati
dukkhāya   vedanāya   tato  vicikicchānusayañca  paṭighānusayañca  diṭṭhānusayañca
pajahati no ca tato kāmarāgānusayañca mānānusayañca pajahati .pe.
     [1374]   Yato   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
diṭṭhānusayañca   vicikicchānusayañca   pajahati   tato  bhavarāgānusayaṃ  pajahatīti:
natthi  .  yato  vā  pana  bhavarāgānusayaṃ  pajahati  tato  kāmarāgānusayañca
paṭighānusayañca      mānānusayañca      diṭṭhānusayañca     vicikicchānusayañca
Pajahatīti:       mānānusayañca       diṭṭhānusayañca      vicikicchānusayañca
pajahati    .    yato   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
diṭṭhānusayañca  vicikicchānusayañca  pajahati  tato avijjānusayaṃ pajahatīti: natthi.
Yato  vā  pana  avijjānusayaṃ  pajahati  tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca    diṭṭhānusayañca   vicikicchānusayañca   pajahatīti:   rūpadhātuyā
arūpadhātuyā    tato    avijjānusayañca    mānānusayañca    diṭṭhānusayañca
vicikicchānusayañca   pajahati  no  ca  tato  kāmarāgānusayañca  paṭighānusayañca
pajahati     kāmadhātuyā    dvīsu    vedanāsu    tato    avijjānusayañca
kāmarāgānusayañca     mānānusayañca     diṭṭhānusayañca    vicikicchānusayañca
pajahati   no   ca   tato   paṭighānusayaṃ  pajahati  dukkhāya  vedanāya  tato
avijjānusayañca      paṭighānusayañca     diṭṭhānusayañca     vicikicchānusayañca
pajahati no ca tato kāmarāgānusayañca mānānusayañca pajahati.
     [1375]   Yato   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
diṭṭhānusayañca     vicikicchānusayañca    bhavarāgānusayañca    pajahati    tato
avijjānusayaṃ   pajahatīti:   natthi  .  yato  vā  pana  avijjānusayaṃ  pajahati
tato    kāmarāgānusayañca   paṭighānusayañca   mānānusayañca   diṭṭhānusayañca
vicikicchānusayañca   bhavarāgānusayañca   pajahatīti:   rūpadhātuyā   arūpadhātuyā
tato    avijjānusayañca   mānānusayañca   diṭṭhānusayañca   vicikicchānusayañca
bhavarāgānusayañca     pajahati     no    ca    tato    kāmarāgānusayañca
paṭighānusayañca  pajahati  kāmadhātuyā  dvīsu  vedanāsu  tato  avijjānusayañca
Kāmarāgānusayañca     mānānusayañca     diṭṭhānusayañca    vicikicchānusayañca
pajahati   no   ca  tato  paṭighānusayañca  bhavarāgānusayañca  pajahati  dukkhāya
vedanāya     tato     avijjānusayañca    paṭighānusayañca    diṭṭhānusayañca
vicikicchānusayañca   pajahati  no  ca  tato  kāmarāgānusayañca  mānānusayañca
bhavarāgānusayañca pajahati.
     [1376]  Yo  yato  kāmarāgānusayaṃ  pajahati  so  tato  paṭighānusayaṃ
pajahatīti:   no  .  yo  vā  pana  yato  paṭighānusayaṃ  pajahati  so  tato
kāmarāgānusayaṃ   pajahatīti:   no   .  yo  yato  kāmarāgānusayaṃ  pajahati
so   tato   mānānusayaṃ  pajahatīti:  tadekaṭṭhaṃ  pajahati  .  yo  vā  pana
yato   mānānusayaṃ  pajahati  so  tato  kāmarāgānusayaṃ  pajahatīti:  no .
Yo   yato   kāmarāgānusayaṃ   pajahati   so   tato   diṭṭhānusayaṃ  .pe.
Vicikicchānusayaṃ   pajahatīti:   no   .  yo  vā  pana  yato  vicikicchānusayaṃ
pajahati    so   tato   kāmarāgānusayaṃ   pajahatīti:   aṭṭhamako   dukkhāya
vedanāya   rūpadhātuyā   arūpadhātuyā   so   tato  vicikicchānusayaṃ  pajahati
no   ca  so  tato  kāmarāgānusayaṃ  pajahati  sova  puggalo  kāmadhātuyā
dvīsu  vedanāsu  so  tato  vicikicchānusayaṃ  pajahati kāmarāgānusayaṃ tadekaṭṭhaṃ
pajahati   .  yo  yato  kāmarāgānusayaṃ  pajahati  so  tato  bhavarāgānusayaṃ
pajahatīti:  no  .  yo  vā  pana  yato  bhavarāgānusayaṃ  pajahati  so tato
kāmarāgānusayaṃ   pajahatīti:   no   .  yo  yato  kāmarāgānusayaṃ  pajahati
so   tato  avijjānusayaṃ  pajahatīti:  tadekaṭṭhaṃ  pajahati  .  yo  vā  pana
Yato avijjānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: no.
     [1377]   Yo   yato   paṭighānusayaṃ  pajahati  so  tato  mānānusayaṃ
pajahatīti:   no  .  yo  vā  pana  yato  mānānusayaṃ  pajahati  so  tato
paṭighānusayaṃ   pajahatīti:   no   .   yo   yato  paṭighānusayaṃ  pajahati  so
tato   diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ   pajahatīti:   no   .   yo
vā   pana  yato  vicikicchānusayaṃ  pajahati  so  tato  paṭighānusayaṃ  pajahatīti:
aṭṭhamako   kāmadhātuyā   dvīsu   vedanāsu  rūpadhātuyā  arūpadhātuyā  so
tato   vicikicchānusayaṃ   pajahati   no   ca  so  tato  paṭighānusayaṃ  pajahati
sova   puggalo   dukkhāya   vedanāya   so  tato  vicikicchānusayaṃ  pajahati
paṭighānusayaṃ   tadekaṭṭhaṃ   pajahati   .  yo  yato  paṭighānusayaṃ  pajahati  so
tato  bhavarāgānusayaṃ  pajahatīti:  no  .  yo  vā  pana yato bhavarāgānusayaṃ
pajahati  so  tato  paṭighānusayaṃ  pajahatīti:  no  .  yo  yato  paṭighānusayaṃ
pajahati   so   tato   avijjānusayaṃ   pajahatīti:   tadekaṭṭhaṃ   pajahati  .
Yo   vā   pana   yato   avijjānusayaṃ   pajahati   so  tato  paṭighānusayaṃ
pajahatīti: no.
     [1378]   Yo   yato   mānānusayaṃ  pajahati  so  tato  diṭṭhānusayaṃ
.pe.  vicikicchānusayaṃ  pajahatīti:  no  .  yo  vā pana yato vicikicchānusayaṃ
pajahati    so    tato    mānānusayaṃ    pajahatīti:   aṭṭhamako   dukkhāya
vedanāya  so  tato  vicikicchānusayaṃ  pajahati  no  ca  so tato mānānusayaṃ
pajahati    sova   puggalo   kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā
Arūpadhātuyā   so   tato   vicikicchānusayaṃ   pajahati  mānānusayaṃ  tadekaṭṭhaṃ
pajahati   .   yo   yato   mānānusayaṃ  pajahati  so  tato  bhavarāgānusayaṃ
pajahatīti:   aggamaggasamaṅgī   kāmadhātuyā   dvīsu   vedanāsu   so  tato
mānānusayaṃ   pajahati   no   ca   so  tato  bhavarāgānusayaṃ  pajahati  sova
puggalo   rūpadhātuyā   arūpadhātuyā   so   tato   mānānusayañca  pajahati
bhavarāgānusayañca   pajahati  .  yo  vā  pana  yato  bhavarāgānusayaṃ  pajahati
so   tato   mānānusayaṃ  pajahatīti:  āmantā  .  yo  yato  mānānusayaṃ
pajahati   so  tato  avijjānusayaṃ  pajahatīti:  āmantā  .  yo  vā  pana
yato  avijjānusayaṃ  pajahati  so  tato  mānānusayaṃ pajahatīti: aggamaggasamaṅgī
dukkhāya   vedanāya   so   tato   avijjānusayaṃ   pajahati   no  ca  so
tato   mānānusayaṃ   pajahati  sova  puggalo  kāmadhātuyā  dvīsu  vedanāsu
rūpadhātuyā  arūpadhātuyā  so  tato  avijjānusayañca  pajahati  mānānusayañca
pajahati.
     [1379]   Yo  yato  diṭṭhānusayaṃ  pajahati  so  tato  vicikicchānusayaṃ
pajahatīti:   āmantā   .   yo   vā  pana  yato  vicikicchānusayaṃ  pajahati
so tato diṭṭhānusayaṃ pajahatīti: āmantā .pe.
     [1380]  Yo  yato  vicikicchānusayaṃ  pajahati  so  tato bhavarāgānusayaṃ
pajahatīti:    aṭṭhamako    kāmadhātuyā    tīsu    vedanāsu   so   tato
vicikicchānusayaṃ   pajahati   no  ca  so  tato  bhavarāgānusayaṃ  pajahati  sova
puggalo   rūpadhātuyā   arūpadhātuyā   so   tato   vicikicchānusayaṃ  pajahati
Bhavarāgānusayaṃ   tadekaṭṭhaṃ  pajahati  .  yo  vā  pana  yato  bhavarāgānusayaṃ
pajahati so tato vicikicchānusayaṃ pajahatīti: no .pe.
     [1381]  Yo  yato  bhavarāgānusayaṃ  pajahati  so  tato  avijjānusayaṃ
pajahatīti:   āmantā   .   yo   vā   pana  yato  avijjānusayaṃ  pajahati
so    tato    bhavarāgānusayaṃ   pajahatīti:   aggamaggasamaṅgī   kāmadhātuyā
tīsu   vedanāsu   so   tato   avijjānusayaṃ  pajahati  no  ca  so  tato
bhavarāgānusayaṃ   pajahati   sova   puggalo   rūpadhātuyā   arūpadhātuyā  so
tato avijjānusayañca pajahati bhavarāgānusayañca pajahati.
     [1382]   Yo   yato   kāmarāgānusayañca   paṭighānusayañca   pajahati
so  tato  mānānusayaṃ  pajahatīti:  natthi  .  yo  vā pana yato mānānusayaṃ
pajahati   so   tato  kāmarāgānusayañca  paṭighānusayañca  pajahatīti:  no .
Yo    yato    kāmarāgānusayañca   paṭighānusayañca   pajahati   so   tato
diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ   pajahatīti:  natthi  .  yo  vā  pana
yato   vicikicchānusayaṃ  pajahati  so  tato  kāmarāgānusayañca  paṭighānusayañca
pajahatīti:     aṭṭhamako     rūpadhātuyā     arūpadhātuyā    so    tato
vicikicchānusayaṃ  pajahati  no  ca  so  tato  kāmarāgānusayañca paṭighānusayañca
pajahati   sova   puggalo   kāmadhātuyā   dvīsu   vedanāsu   so   tato
vicikicchānusayaṃ    pajahati   kāmarāgānusayaṃ   tadekaṭṭhaṃ   pajahati   no   ca
so   tato   paṭighānusayaṃ   pajahati   sova   puggalo   dukkhāya  vedanāya
so   tato  vicikicchānusayaṃ  pajahati  paṭighānusayaṃ  tadekaṭṭhaṃ  pajahati  no  ca
So   tato   kāmarāgānusayaṃ   pajahati   .  yo  yato  kāmarāgānusayañca
paṭighānusayañca   pajahati   so   tato   bhavarāgānusayaṃ  pajahatīti:  natthi .
Yo  vā  pana  yato  bhavarāgānusayaṃ  pajahati  so  tato  kāmarāgānusayañca
paṭighānusayañca    pajahatīti:    no   .   yo   yato   kāmarāgānusayañca
paṭighānusayañca   pajahati   so   tato   avijjānusayaṃ   pajahatīti:  natthi .
Yo   vā  pana  yato  avijjānusayaṃ  pajahati  so  tato  kāmarāgānusayañca
paṭighānusayañca pajahatīti: no.
     [1383]     Yo     yato     kāmarāgānusayañca    paṭighānusayañca
mānānusayañca   pajahati   so   tato   diṭṭhānusayaṃ   .pe.  vicikicchānusayaṃ
pajahatīti:   natthi   .   yo  vā  pana  yato  vicikicchānusayaṃ  pajahati  so
tato    kāmarāgānusayañca    paṭighānusayañca    mānānusayañca    pajahatīti:
aṭṭhamako   rūpadhātuyā   arūpadhātuyā   so   tato  vicikicchānusayaṃ  pajahati
mānānusayaṃ   tadekaṭṭhaṃ   pajahati   no   ca  so  tato  kāmarāgānusayañca
paṭighānusayañca   pajahati   sova   puggalo   kāmadhātuyā   dvīsu  vedanāsu
so    tato   vicikicchānusayaṃ   pajahati   kāmarāgānusayañca   mānānusayañca
tadekaṭṭhaṃ  pajahati  no  ca  so  tato  paṭighānusayaṃ  pajahati  sova  puggalo
dukkhāya    vedanāya   so   tato   vicikicchānusayaṃ   pajahati   paṭighānusayaṃ
tadekaṭṭhaṃ   pajahati   no  ca  so  tato  kāmarāgānusayañca  mānānusayañca
pajahati   .   yo   yato  kāmarāgānusayañca  paṭighānusayañca  mānānusayañca
pajahati   so   tato   bhavarāgānusayaṃ  pajahatīti:  natthi  .  yo  vā  pana
Yato     bhavarāgānusayaṃ     pajahati    so    tato    kāmarāgānusayañca
paṭighānusayañca   mānānusayañca   pajahatīti:   mānānusayaṃ   pajahati   .  yo
yato    kāmarāgānusayañca   paṭighānusayañca   mānānusayañca   pajahati   so
tato  avijjānusayaṃ  pajahatīti:  natthi  .  yo  vā  pana  yato avijjānusayaṃ
pajahati    so   tato   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
pajahatīti:   aggamaggasamaṅgī   dukkhāya   vedanāya  so  tato  avijjānusayaṃ
pajahati    no    ca    so    tato   kāmarāgānusayañca   paṭighānusayañca
mānānusayañca   pajahati   sova   puggalo   kāmadhātuyā   dvīsu  vedanāsu
rūpadhātuyā    arūpadhātuyā   so   tato   avijjānusayañca   mānānusayañca
pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca pajahati.
     [1384]     Yo     yato     kāmarāgānusayañca    paṭighānusayañca
mānānusayañca    diṭṭhānusayañca    pajahati    so    tato   vicikicchānusayaṃ
pajahatīti:  natthi  .  yo  vā  pana  yato  vicikicchānusayaṃ  pajahati so tato
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     diṭṭhānusayañca
pajahatīti:  aṭṭhamako  rūpadhātuyā  arūpadhātuyā  so  tato  vicikicchānusayañca
diṭṭhānusayañca   pajahati  mānānusayaṃ  tadekaṭṭhaṃ  pajahati  no  ca  so  tato
kāmarāgānusayañca   paṭighānusayañca   pajahati   sova  puggalo  kāmadhātuyā
dvīsu   vedanāsu   so   tato   vicikicchānusayañca   diṭṭhānusayañca  pajahati
kāmarāgānusayañca    mānānusayañca   tadekaṭṭhaṃ   pajahati   no   ca   so
Tato   paṭighānusayaṃ  pajahati  sova  puggalo  dukkhāya  vedanāya  so  tato
vicikicchānusayañca   diṭṭhānusayañca   pajahati   paṭighānusayaṃ   tadekaṭṭhaṃ  pajahati
no ca so tato kāmarāgānusayañca mānānusayañca pajahati .pe.
     [1385]  Yo  yato  kāmarāgānusayañca  paṭighānusayañca  mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca    pajahati   so   tato   bhavarāgānusayaṃ
pajahatīti:  natthi  .  yo  vā  pana  yato  bhavarāgānusayaṃ  pajahati so tato
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     diṭṭhānusayañca
vicikicchānusayañca    pajahatīti:    mānānusayaṃ    pajahati   .   yo   yato
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     diṭṭhānusayañca
vicikicchānusayañca   pajahati   so   tato  avijjānusayaṃ  pajahatīti:  natthi .
Yo   vā  pana  yato  avijjānusayaṃ  pajahati  so  tato  kāmarāgānusayañca
paṭighānusayañca      mānānusayañca      diṭṭhānusayañca     vicikicchānusayañca
pajahatīti:   aggamaggasamaṅgī   dukkhāya   vedanāya  so  tato  avijjānusayaṃ
pajahati    no    ca    so    tato   kāmarāgānusayañca   paṭighānusayañca
mānānusayañca   diṭṭhānusayañca   vicikicchānusayañca   pajahati   sova  puggalo
kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   so   tato
avijjānusayañca  mānānusayañca  pajahati  no  ca  so tato kāmarāgānusayañca
paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati.
     [1386]  Yo  yato  kāmarāgānusayañca  paṭighānusayañca  mānānusayañca
diṭṭhānusayañca       vicikicchānusayañca       bhavarāgānusayañca      pajahati
So  tato  avijjānusayaṃ  pajahatīti:  natthi . Yo vā pana yato avijjānusayaṃ
pajahati    so   tato   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
diṭṭhānusayañca      vicikicchānusayañca      bhavarāgānusayañca      pajahatīti:
aggamaggasamaṅgī   dukkhāya   vedanāya   so   tato   avijjānusayaṃ  pajahati
no   ca   so   tato   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca     vicikicchānusayañca    bhavarāgānusayañca    pajahati    sova
puggalo   kāmadhātuyā   dvīsu   vedanāsu   so   tato   avijjānusayañca
mānānusayañca  pajahati  no  ca  so  tato  kāmarāgānusayañca paṭighānusayañca
diṭṭhānusayañca     vicikicchānusayañca    bhavarāgānusayañca    pajahati    sova
puggalo  rūpadhātuyā  arūpadhātuyā  so  tato  avijjānusayañca mānānusayañca
bhavarāgānusayañca    pajahati   no   ca   so   tato   kāmarāgānusayañca
paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati.
                     Anulomaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 559-577. https://84000.org/tipitaka/read/roman_read.php?B=38&A=11199              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=11199              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1354&items=33              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1354              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]