ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       Pariññāvāro
     [1420]    Yo   kāmarāgānusayaṃ   parijānāti   so   paṭighānusayaṃ
parijānātīti:   āmantā  .  yo  vā  pana  paṭighānusayaṃ  parijānāti  so
kāmarāgānusayaṃ    parijānātīti:    āmantā   .   yo   kāmarāgānusayaṃ
parijānāti  so  mānānusayaṃ  parijānātīti:  tadekaṭṭhaṃ  parijānāti  .  yo
vā   pana   mānānusayaṃ   parijānāti   so  kāmarāgānusayaṃ  parijānātīti:
no   .   yo   kāmarāgānusayaṃ   parijānāti   so   diṭṭhānusayaṃ  .pe.
Vicikicchānusayaṃ   parijānātīti:   no   .   yo   vā  pana  vicikicchānusayaṃ
parijānāti   so  kāmarāgānusayaṃ  parijānātīti:  tadekaṭṭhaṃ  parijānāti .
Yo   kāmarāgānusayaṃ  parijānāti  so  bhavarāgānusayaṃ  .pe.  avijjānusayaṃ
parijānātīti:  tadekaṭṭhaṃ  parijānāti . Yo vā pana avijjānusayaṃ parijānāti
so kāmarāgānusayaṃ parijānātīti: no.
     [1421]  Yo  paṭighānusayaṃ  parijānāti  so mānānusayaṃ parijānātīti:
tadekaṭṭhaṃ   parijānāti   .   yo   vā   pana   mānānusayaṃ   parijānāti
so   paṭighānusayaṃ   parijānātīti:   no   .  yo  paṭighānusayaṃ  parijānāti
so   diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ   parijānātīti:   no  .  yo
vā   pana   vicikicchānusayaṃ   parijānāti   so   paṭighānusayaṃ  parijānātīti:
tadekaṭṭhaṃ  parijānāti  .  yo  paṭighānusayaṃ  parijānāti  so  bhavarāgānusayaṃ
.pe.   avijjānusayaṃ   parijānātīti:   tadekaṭṭhaṃ   parijānāti   .   yo
vā pana avijjānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti: no.
     [1422]   Yo   mānānusayaṃ   parijānāti  so  diṭṭhānusayaṃ  .pe.
Vicikicchānusayaṃ   parijānātīti:   no   .   yo   vā  pana  vicikicchānusayaṃ
parijānāti   so   mānānusayaṃ   parijānātīti:   tadekaṭṭhaṃ  parijānāti .
Yo   mānānusayaṃ   parijānāti   so   bhavarāgānusayaṃ  .pe.  avijjānusayaṃ
parijānātīti:   āmantā   .   yo   vā  pana  avijjānusayaṃ  parijānāti
so mānānusayaṃ parijānātīti: āmantā.
     [1423]    Yo    diṭṭhānusayaṃ   parijānāti   so   vicikicchānusayaṃ
parijānātīti:  āmantā  .  yo  vā  pana  vicikicchānusayaṃ  parijānāti so
diṭṭhānusayaṃ parijānātīti: āmantā .pe.
     [1424]  Yo  vicikicchānusayaṃ  parijānāti  so  bhavarāgānusayaṃ .pe.
Avijjānusayaṃ   parijānātīti:   tadekaṭṭhaṃ   parijānāti   .  yo  vā  pana
avijjānusayaṃ parijānāti so vicikicchānusayaṃ parijānātīti: no.
     [1425]    Yo   bhavarāgānusayaṃ   parijānāti   so   avijjānusayaṃ
parijānātīti:  āmantā  .  yo  vā  pana  avijjānusayaṃ  parijānāti  so
bhavarāgānusayaṃ parijānātīti: āmantā.
     [1426]   Yo   kāmarāgānusayañca  paṭighānusayañca  parijānāti  so
mānānusayaṃ   parijānātīti:   tadekaṭṭhaṃ   parijānāti   .   yo  vā  pana
mānānusayaṃ     parijānāti     so    kāmarāgānusayañca    parighānusayañca
parijānātīti:   no  .  yo  kāmarāgānusayañca  paṭighānusayañca  parijānāti
so   diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ   parijānātīti:   no  .  yo
Vā  pana  vicikicchānusayaṃ  parijānāti  so  kāmarāgānusayañca  paṭighānusayañca
parijānātīti:    tadekaṭṭhaṃ    parijānāti    .   yo   kāmarāgānusayañca
paṭighānusayañca    parijānāti   so   bhavarāgānusayaṃ   .pe.   avijjānusayaṃ
parijānātīti:   tadekaṭṭhaṃ   parijānāti   .   yo  vā  pana  avijjānusayaṃ
parijānāti    so    kāmarāgānusayañca    paṭighānusayañca    parijānātīti:
no.
     [1427]   Yo   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
parijānāti    so    diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ   parijānātīti:
natthi  .  yo  vā  pana  vicikicchānusayaṃ  parijānāti  so kāmarāgānusayañca
paṭighānusayañca        mānānusayañca       parijānātīti:       tadekaṭṭhaṃ
parijānāti   .   yo   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
parijānāti    so   bhavarāgānusayaṃ   .pe.   avijjānusayaṃ   parijānātīti:
natthi  .  yo  vā  pana  avijjānusayaṃ  parijānāti  so  kāmarāgānusayañca
paṭighānusayañca mānānusayañca parijānātīti: mānānusayaṃ parijānāti.
     [1428]   Yo   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
diṭṭhānusayañca   parijānāti   so   vicikicchānusayaṃ  parijānātīti:  natthi .
Yo    vā   pana   vicikicchānusayaṃ   parijānāti   so   kāmarāgānusayañca
paṭighānusayañca   mānānusayañca   diṭṭhānusayañca   parijānātīti:   diṭṭhānusayaṃ
parijānāti      kāmarāgānusayañca      paṭighānusayañca      mānānusayañca
tadekaṭṭhaṃ parijānāti .pe.
     [1429]   Yo   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
diṭṭhānusayañca   vicikicchānusayañca   parijānāti   so  bhavarāgānusayaṃ  .pe.
Avijjānusayaṃ  parijānātīti:  natthi  .  yo  vā pana avijjānusayaṃ parijānāti
so    kāmarāgānusayañca    paṭighānusayañca   mānānusayañca   diṭṭhānusayañca
vicikicchānusayañca parijānātīti: mānānusayaṃ parijānāti.
     [1430]   Yo   kāmarāgānusayañca   paṭighānusayañca   mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca    bhavarāgānusayañca    parijānāti   so
avijjānusayaṃ  parijānātīti:  natthi  .  yo  vā pana avijjānusayaṃ parijānāti
so    kāmarāgānusayañca    paṭighānusayañca   mānānusayañca   diṭṭhānusayañca
vicikicchānusayañca     bhavarāgānusayañca     parijānātīti:     mānānusayañca
bhavarāgānusayañca parijānāti.
     [1431]   Yato   kāmarāgānusayaṃ   parijānāti   tato  paṭighānusayaṃ
parijānātīti:   no   .   yato  vā  pana  paṭighānusayaṃ  parijānāti  tato
kāmarāgānusayaṃ   parijānātīti:  no  .  yato  kāmarāgānusayaṃ  parijānāti
tato    mānānusayaṃ   parijānātīti:   āmantā   .   yato   vā   pana
mānānusayaṃ   parijānāti   tato  kāmarāgānusayaṃ  parijānātīti:  rūpadhātuyā
arūpadhātuyā  tato  mānānusayaṃ  parijānāti  no  ca  tato  kāmarāgānusayaṃ
parijānāti    kāmadhātuyā    dvīsu    vedanāsu    tato   mānānusayañca
parijānāti   kāmarāgānusayañca   parijānāti   .   yato   kāmarāgānusayaṃ
parijānāti    tato   diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ   parijānātīti:
Āmantā  .  yato  vā  pana vicikicchānusayaṃ parijānāti tato kāmarāgānusayaṃ
parijānātīti:    dukkhāya    vedanāya   rūpadhātuyā   arūpadhātuyā   tato
vicikicchānusayaṃ   parijānāti   no   ca   tato  kāmarāgānusayaṃ  parijānāti
kāmadhātuyā    dvīsu    vedanāsu   tato   vicikicchānusayañca   parijānāti
kāmarāgānusayañca   parijānāti   .   yato   kāmarāgānusayaṃ   parijānāti
tato  bhavarāgānusayaṃ  parijānātīti:  no  .  yato  vā  pana bhavarāgānusayaṃ
parijānāti  tato  kāmarāgānusayaṃ  parijānātīti: no. Yato kāmarāgānusayaṃ
parijānāti     tato    avijjānusayaṃ    parijānātīti:    āmantā   .
Yato  vā  pana  avijjānusayaṃ  parijānāti tato kāmarāgānusayaṃ parijānātīti:
dukkhāya    vedanāya    rūpadhātuyā    arūpadhātuyā   tato   avijjānusayaṃ
parijānāti   no   ca   tato   kāmarāgānusayaṃ   parijānāti  kāmadhātuyā
dvīsu   vedanāsu   tato   avijjānusayañca   parijānāti  kāmarāgānusayañca
parijānāti.
     [1432]    Yato    paṭighānusayaṃ   parijānāti   tato   mānānusayaṃ
parijānātīti:   no   .   yato  vā  pana  mānānusayaṃ  parijānāti  tato
paṭighānusayaṃ   parijānātīti:   no  .  yato  paṭighānusayaṃ  parijānāti  tato
diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ   parijānātīti:   āmantā  .  yato
vā   pana   vicikicchānusayaṃ   parijānāti   tato  paṭighānusayaṃ  parijānātīti:
kāmadhātuyā  dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā  tato vicikicchānusayaṃ
parijānāti    no    ca    tato    paṭighānusayaṃ    parijānāti   dukkhāya
Vedanāya  tato  vicikicchānusayañca  parijānāti  paṭighānusayañca  parijānāti.
Yato    paṭighānusayaṃ    parijānāti   tato   bhavarāgānusayaṃ   parijānātīti:
no    .    yato    vā    pana    bhavarāgānusayaṃ   parijānāti   tato
paṭighānusayaṃ    parijānātīti:   no   .   yato   paṭighānusayaṃ   parijānāti
tato  avijjānusayaṃ  parijānātīti:  āmantā  .  yato vā pana avijjānusayaṃ
parijānāti    tato    paṭighānusayaṃ    parijānātīti:   kāmadhātuyā   dvīsu
vedanāsu  rūpadhātuyā  arūpadhātuyā  tato  avijjānusayaṃ  parijānāti  no ca
tato   paṭighānusayaṃ   parijānāti  dukkhāya  vedanāya  tato  avijjānusayañca
parijānāti paṭighānusayañca parijānāti.
     [1433]   Yato  mānānusayaṃ  parijānāti  tato  diṭṭhānusayaṃ  .pe.
Vicikicchānusayaṃ  parijānātīti:  āmantā  .  yato  vā  pana  vicikicchānusayaṃ
parijānāti    tato    mānānusayaṃ    parijānātīti:   dukkhāya   vedanāya
tato   vicikicchānusayaṃ   parijānāti  no  ca  tato  mānānusayaṃ  parijānāti
kāmadhātuyā  dvīsu  vedanāsu  rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca
parijānāti     mānānusayañca    parijānāti    .    yato    mānānusayaṃ
parijānāti    tato   bhavarāgānusayaṃ   parijānātīti:   kāmadhātuyā   dvīsu
vedanāsu   tato   mānānusayaṃ   parijānāti  no  ca  tato  bhavarāgānusayaṃ
parijānāti   rūpadhātuyā   arūpadhātuyā   tato   mānānusayañca  parijānāti
bhavarāgānusayañca  parijānāti  .  yato  vā  pana  bhavarāgānusayaṃ parijānāti
tato    mānānusayaṃ   parijānātīti:   āmantā   .   yato   mānānusayaṃ
Parijānāti     tato    avijjānusayaṃ    parijānātīti:    āmantā   .
Yato  vā  pana  avijjānusayaṃ  parijānāti  tato  mānānusayaṃ  parijānātīti:
dukkhāya  vedanāya  tato  avijjānusayaṃ  parijānāti  no ca tato mānānusayaṃ
parijānāti    kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
tato avijjānusayañca parijānāti mānānusayañca parijānāti.
     [1434]   Yato   diṭṭhānusayaṃ   parijānāti   tato   vicikicchānusayaṃ
parijānātīti:  āmantā  .  yato  vā  pana vicikicchānusayaṃ parijānāti tato
diṭṭhānusayaṃ parijānātīti: āmantā .pe.
     [1435]   Yato   vicikicchānusayaṃ   parijānāti  tato  bhavarāgānusayaṃ
parijānātīti:  kāmadhātuyā  tīsu  vedanāsu  tato  vicikicchānusayaṃ parijānāti
no   ca   tato   bhavarāgānusayaṃ   parijānāti   rūpadhātuyā   arūpadhātuyā
tato   vicikicchānusayañca   parijānāti   bhavarāgānusayañca   parijānāti  .
Yato    vā    pana   bhavarāgānusayaṃ   parijānāti   tato   vicikicchānusayaṃ
parijānātīti:   āmantā   .   yato   vicikicchānusayaṃ   parijānāti  tato
avijjānusayaṃ   parijānātīti:   āmantā  .  yato  vā  pana  avijjānusayaṃ
parijānāti tato vicikicchānusayaṃ parijānātīti: āmantā.
     [1436]   Yato   bhavarāgānusayaṃ   parijānāti   tato  avijjānusayaṃ
parijānātīti:   āmantā   .   yato  vā  pana  avijjānusayaṃ  parijānāti
tato   bhavarāgānusayaṃ   parijānātīti:   kāmadhātuyā  tīsu  vedanāsu  tato
avijjānusayaṃ   parijānāti   no   ca   tato   bhavarāgānusayaṃ   parijānāti
Rūpadhātuyā  arūpadhātuyā  tato  avijjānusayañca  parijānāti bhavarāgānusayañca
parijānāti.
     [1437]  Yato  kāmarāgānusayañca  paṭighānusayañca  parijānāti  tato
mānānusayaṃ  parijānātīti:  natthi  .  yato  vā  pana mānānusayaṃ parijānāti
tato    kāmarāgānusayañca    paṭighānusayañca    parijānātīti:   rūpadhātuyā
arūpadhātuyā  tato  mānānusayaṃ  parijānāti  no  ca tato kāmarāgānusayañca
paṭighānusayañca      parijānāti      kāmadhātuyā     dvīsu     vedanāsu
tato   mānānusayañca   kāmarāgānusayañca   parijānāti   no   ca   tato
paṭighānusayaṃ    parijānāti   .   yato   kāmarāgānusayañca   paṭighānusayañca
parijānāti    tato   diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ   parijānātīti:
natthi    .    yato    vā    pana   vicikicchānusayaṃ   parijānāti   tato
kāmarāgānusayañca   paṭighānusayañca   parijānātīti:  rūpadhātuyā  arūpadhātuyā
tato  vicikicchānusayaṃ  parijānāti no ca tato kāmarāgānusayañca paṭighānusayañca
parijānāti    kāmadhātuyā    dvīsu   vedanāsu   tato   vicikicchānusayañca
kāmarāgānusayañca     parijānāti     no     ca    tato    paṭighānusayaṃ
parijānāti   dukkhāya   vedanāya   tato   vicikicchānusayañca  paṭighānusayañca
parijānāti  no ca tato kāmarāgānusayaṃ parijānāti. Yato kāmarāgānusayañca
paṭighānusayañca     parijānāti     tato    bhavarāgānusayaṃ    parijānātīti:
natthi  .  yato  vā  pana  bhavarāgānusayaṃ parijānāti tato kāmarāgānusayañca
paṭighānusayañca    parijānātīti:    no    .    yato   kāmarāgānusayañca
Paṭighānusayañca     parijānāti     tato     avijjānusayaṃ    parijānātīti:
natthi  .  yato  vā  pana  avijjānusayaṃ  parijānāti tato kāmarāgānusayañca
paṭighānusayañca     parijānātīti:     rūpadhātuyā     arūpadhātuyā    tato
avijjānusayaṃ   parijānāti  no  ca  tato  kāmarāgānusayañca  paṭighānusayañca
parijānāti    kāmadhātuyā    dvīsu    vedanāsu   tato   avijjānusayañca
kāmarāgānusayañca     parijānāti     no     ca    tato    paṭighānusayaṃ
parijānāti   dukkhāya   vedanāya   tato   avijjānusayañca   paṭighānusayañca
parijānāti no ca tato kāmarāgānusayaṃ parijānāti.
     [1438]   Yato   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
parijānāti    tato   diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ   parijānātīti:
natthi  .  yato  vā  pana  vicikicchānusayaṃ parijānāti tato kāmarāgānusayañca
paṭighānusayañca       mānānusayañca       parijānātīti:       rūpadhātuyā
arūpadhātuyā   tato   vicikicchānusayañca  mānānusayañca  parijānāti  no  ca
tato    kāmarāgānusayañca    paṭighānusayañca    parijānāti    kāmadhātuyā
dvīsu   vedanāsu  tato  vicikicchānusayañca  kāmarāgānusayañca  mānānusayañca
parijānāti   no   ca   tato  paṭighānusayaṃ  parijānāti  dukkhāya  vedanāya
tato    vicikicchānusayañca   paṭighānusayañca   parijānāti   no   ca   tato
kāmarāgānusayañca   mānānusayañca  parijānāti  .  yato  kāmarāgānusayañca
paṭighānusayañca     mānānusayañca     parijānāti    tato    bhavarāgānusayaṃ
parijānātīti:   natthi   .   yato   vā   pana  bhavarāgānusayaṃ  parijānāti
Tato    kāmarāgānusayañca   paṭighānusayañca   mānānusayañca   parijānātīti:
rūpadhātuyā  arūpadhātuyā  tato  bhavarāgānusayañca  mānānusayañca  parijānāti
no    ca    tato   kāmarāgānusayañca   paṭighānusayañca   parijānāti  .
Yato    kāmarāgānusayañca    paṭighānusayañca    mānānusayañca   parijānāti
tato  avijjānusayaṃ  parijānātīti:  natthi  .  yato  vā  pana  avijjānusayaṃ
parijānāti    tato    kāmarāgānusayañca    paṭighānusayañca   mānānusayañca
parijānātīti:  rūpadhātuyā  arūpadhātuyā  tato  avijjānusayañca mānānusayañca
parijānāti   no   ca  tato  kāmarāgānusayañca  paṭighānusayañca  parijānāti
kāmadhātuyā   dvīsu   vedanāsu   tato  avijjānusayañca  kāmarāgānusayañca
mānānusayañca  parijānāti  no  ca  tato  paṭighānusayaṃ  parijānāti  dukkhāya
vedanāya  tato  avijjānusayañca  paṭighānusayañca  parijānāti  no  ca  tato
kāmarāgānusayañca mānānusayañca parijānāti.
     [1439]   Yato   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca   parijānāti   tato  vicikicchānusayaṃ  parijānātīti:  natthi .
Yato   vā   pana   vicikicchānusayaṃ   parijānāti   tato  kāmarāgānusayañca
paṭighānusayañca   mānānusayañca   diṭṭhānusayañca   parijānātīti:   rūpadhātuyā
arūpadhātuyā    tato    vicikicchānusayañca    mānānusayañca   diṭṭhānusayañca
parijānāti     no    ca    tato    kāmarāgānusayañca    paṭighānusayañca
parijānāti    kāmadhātuyā    dvīsu   vedanāsu   tato   vicikicchānusayañca
kāmarāgānusayañca   mānānusayañca   diṭṭhānusayañca   parijānāti   no   ca
Tato   paṭighānusayaṃ  parijānāti  dukkhāya  vedanāya  tato  vicikicchānusayañca
paṭighānusayañca     diṭṭhānusayañca     parijānāti     no     ca    tato
kāmarāgānusayañca mānānusayañca parijānāti .pe.
     [1440]   Yato   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca    parijānāti    tato    bhavarāgānusayaṃ
parijānātīti:   natthi   .   yato   vā   pana  bhavarāgānusayaṃ  parijānāti
tato    kāmarāgānusayañca   paṭighānusayañca   mānānusayañca   diṭṭhānusayañca
vicikicchānusayañca     parijānātīti:    rūpadhātuyā    arūpadhātuyā    tato
bhavarāgānusayañca     mānānusayañca     diṭṭhānusayañca     vicikicchānusayañca
parijānāti     no    ca    tato    kāmarāgānusayañca    paṭighānusayañca
parijānāti   .   yato   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca     vicikicchānusayañca    parijānāti    tato    avijjānusayaṃ
parijānātīti:   natthi   .   yato   vā   pana   avijjānusayaṃ  parijānāti
tato        kāmarāgānusayañca       paṭighānusayañca       mānānusayañca
diṭṭhānusayañca   vicikicchānusayañca   parijānātīti:   rūpadhātuyā  arūpadhātuyā
tato    avijjānusayañca   mānānusayañca   diṭṭhānusayañca   vicikicchānusayañca
parijānāti   no   ca  tato  kāmarāgānusayañca  paṭighānusayañca  parijānāti
kāmadhātuyā   dvīsu   vedanāsu   tato  avijjānusayañca  kāmarāgānusayañca
mānānusayañca    diṭṭhānusayañca   vicikicchānusayañca   parijānāti   no   ca
tato   paṭighānusayaṃ   parijānāti  dukkhāya  vedanāya  tato  avijjānusayañca
Paṭighānusayañca    diṭṭhānusayañca   vicikicchānusayañca   parijānāti   no   ca
tato kāmarāgānusayañca mānānusayañca parijānāti.
     [1441]   Yato   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca    bhavarāgānusayañca   parijānāti   tato
avijjānusayaṃ  parijānātīti:  natthi  .  yato vā pana avijjānusayaṃ parijānāti
tato    kāmarāgānusayañca   paṭighānusayañca   mānānusayañca   diṭṭhānusayañca
vicikicchānusayañca   bhavarāgānusayañca  parijānātīti:  rūpadhātuyā  arūpadhātuyā
tato    avijjānusayañca   mānānusayañca   diṭṭhānusayañca   vicikicchānusayañca
bhavarāgānusayañca  parijānāti  no  ca  tato kāmarāgānusayañca paṭighānusayañca
parijānāti kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca
mānānusayañca   diṭṭhānusayañca  vicikicchānusayañca  parijānāti  no  ca  tato
paṭighānusayañca   bhavarāgānusayañca   parijānāti   dukkhāya   vedanāya  tato
avijjānusayañca      paṭighānusayañca     diṭṭhānusayañca     vicikicchānusayañca
parijānāti  no  ca  tato  kāmarāgānusayañca mānānusayañca bhavarāgānusayañca
parijānāti.
     [1442]  Yo  yato  kāmarāgānusayaṃ parijānāti so tato paṭighānusayaṃ
parijānātīti:  no  .  yo  vā  pana yato paṭighānusayaṃ parijānāti so tato
kāmarāgānusayaṃ   parijānātīti:   no   .   yo   yato   kāmarāgānusayaṃ
parijānāti     so    tato    mānānusayaṃ    parijānātīti:    tadekaṭṭhaṃ
Parijānāti   .  yo  vā  pana  yato  mānānusayaṃ  parijānāti  so  tato
kāmarāgānusayaṃ   parijānātīti:   no   .   yo   yato   kāmarāgānusayaṃ
parijānāti   so   tato  diṭṭhānusayaṃ  .pe.  vicikicchānusayaṃ  parijānātīti:
no   .   yo   vā   pana  yato  vicikicchānusayaṃ  parijānāti  so  tato
kāmarāgānusayaṃ   parijānātīti:   aṭṭhamako  dukkhāya  vedanāya  rūpadhātuyā
arūpadhātuyā   so   tato  vicikicchānusayaṃ  parijānāti  no  ca  so  tato
kāmarāgānusayaṃ    parijānāti    sova    puggalo    kāmadhātuyā   dvīsu
vedanāsu  so  tato  vicikicchānusayaṃ  parijānāti  kāmarāgānusayaṃ  tadekaṭṭhaṃ
parijānāti  .  yo  yato kāmarāgānusayaṃ parijānāti so tato bhavarāgānusayaṃ
parijānātīti:   no   .  yo  vā  pana  yato  bhavarāgānusayaṃ  parijānāti
so  tato  kāmarāgānusayaṃ  parijānātīti:  no . Yo yato kāmarāgānusayaṃ
parijānāti  so  tato  avijjānusayaṃ  parijānātīti:  tadekaṭṭhaṃ parijānāti.
Yo    vā    pana    yato    avijjānusayaṃ    parijānāti   so   tato
kāmarāgānusayaṃ parijānātīti: no.
     [1443]  Yo  yato  paṭighānusayaṃ  parijānāti  so  tato mānānusayaṃ
parijānātīti:   no   .   yo   vā  pana  yato  mānānusayaṃ  parijānāti
so   tato   paṭighānusayaṃ   parijānātīti:  no  .  yo  yato  paṭighānusayaṃ
parijānāti   so   tato  diṭṭhānusayaṃ  .pe.  vicikicchānusayaṃ  parijānātīti:
no   .   yo   vā   pana  yato  vicikicchānusayaṃ  parijānāti  so  tato
paṭighānusayaṃ    parijānātīti:   aṭṭhamako   kāmadhātuyā   dvīsu   vedanāsu
Rūpadhātuyā   arūpadhātuyā   so  tato  vicikicchānusayaṃ  parijānāti  no  ca
so   tato   paṭighānusayaṃ   parijānāti  sova  puggalo  dukkhāya  vedanāya
so  tato  vicikicchānusayaṃ  parijānāti  paṭighānusayaṃ  tadekaṭṭhaṃ  parijānāti.
Yo  yato  paṭighānusayaṃ  parijānāti  so  tato  bhavarāgānusayaṃ parijānātīti:
no   .   yo   vā   pana  yato  bhavarāgānusayaṃ  parijānāti  so  tato
paṭighānusayaṃ   parijānātīti:   no   .  yo  yato  paṭighānusayaṃ  parijānāti
so    tato   avijjānusayaṃ   parijānātīti:   tadekaṭṭhaṃ   parijānāti  .
Yo   vā   pana   yato  avijjānusayaṃ  parijānāti  so  tato  paṭighānusayaṃ
parijānātīti: no.
     [1444]  Yo  yato  mānānusayaṃ  parijānāti  so  tato diṭṭhānusayaṃ
.pe.   vicikicchānusayaṃ   parijānātīti:   no   .   yo  vā  pana  yato
vicikicchānusayaṃ  parijānāti  so  tato  mānānusayaṃ  parijānātīti:  aṭṭhamako
dukkhāya   vedanāya   so   tato   vicikicchānusayaṃ   parijānāti   no  ca
so   tato   mānānusayaṃ   parijānāti  sova  puggalo  kāmadhātuyā  dvīsu
vedanāsu   rūpadhātuyā  arūpadhātuyā  so  tato  vicikicchānusayaṃ  parijānāti
mānānusayaṃ   tadekaṭṭhaṃ  parijānāti  .  yo  yato  mānānusayaṃ  parijānāti
so   tato   bhavarāgānusayaṃ   parijānātīti:   aggamaggasamaṅgī  kāmadhātuyā
dvīsu   vedanāsu  so  tato  mānānusayaṃ  parijānāti  no  ca  so  tato
bhavarāgānusayaṃ    parijānāti   sova   puggalo   rūpadhātuyā   arūpadhātuyā
so   tato   mānānusayañca   parijānāti  bhavarāgānusayañca  parijānāti .
Yo   vā   pana  yato  bhavarāgānusayaṃ  parijānāti  so  tato  mānānusayaṃ
parijānātīti:   āmantā   .   yo   yato  mānānusayaṃ  parijānāti  so
tato   avijjānusayaṃ   parijānātīti:   āmantā  .  yo  vā  pana  yato
avijjānusayaṃ    parijānāti    so    tato    mānānusayaṃ   parijānātīti:
aggamaggasamaṅgī   dukkhāya   vedanāya  so  tato  avijjānusayaṃ  parijānāti
no   ca  so  tato  mānānusayaṃ  parijānāti  sova  puggalo  kāmadhātuyā
dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   so  tato  avijjānusayañca
parijānāti mānānusayañca parijānāti.
     [1445]  Yo  yato  diṭṭhānusayaṃ  parijānāti so tato vicikicchānusayaṃ
parijānātīti:   āmantā   .   yo   vā   pana   yato   vicikicchānusayaṃ
parijānāti so tato diṭṭhānusayaṃ parijānātīti: āmantā .pe.
     [1446]   Yo   yato   vicikicchānusayaṃ   parijānāti   so   tato
bhavarāgānusayaṃ   parijānātīti:   aṭṭhamako   kāmadhātuyā   tīsu   vedanāsu
so  tato vicikicchānusayaṃ parijānāti no ca so tato bhavarāgānusayaṃ parijānāti
sova  puggalo  rūpadhātuyā  arūpadhātuyā  so tato vicikicchānusayaṃ parijānāti
bhavarāgānusayaṃ  tadekaṭṭhaṃ  parijānāti  .  yo  vā  pana yato bhavarāgānusayaṃ
parijānāti   so  tato  vicikicchānusayaṃ  parijānātīti:  no  .  yo  yato
vicikicchānusayaṃ    parijānāti    so   tato   avijjānusayaṃ   parijānātīti:
tadekaṭṭhaṃ    parijānāti    .    yo   vā   pana   yato   avijjānusayaṃ
parijānāti so tato vicikicchānusayaṃ parijānātīti: no.
     [1447]  Yo  yato  bhavarāgānusayaṃ  parijānāti so tato avijjānusayaṃ
parijānātīti:  āmantā  .  yo  vā  pana  yato  avijjānusayaṃ parijānāti
so      tato      bhavarāgānusayaṃ     parijānātīti:     aggamaggasamaṅgī
kāmadhātuyā  tīsu  vedanāsu  so  tato  avijjānusayaṃ  parijānāti  no  ca
so    tato   bhavarāgānusayaṃ   parijānāti   sova   puggalo   rūpadhātuyā
arūpadhātuyā   so   tato   avijjānusayañca   parijānāti  bhavarāgānusayañca
parijānāti.
     [1448]   Yo  yato  kāmarāgānusayañca  paṭighānusayañca  parijānāti
so   tato   mānānusayaṃ   parijānātīti:  natthi  .  yo  vā  pana  yato
mānānusayaṃ   parijānāti   so   tato   kāmarāgānusayañca   paṭighānusayañca
parijānātīti:   no   .   yo   yato   kāmarāgānusayañca  paṭighānusayañca
parijānāti   so   tato  diṭṭhānusayaṃ  .pe.  vicikicchānusayaṃ  parijānātīti:
natthi   .   yo   vā  pana  yato  vicikicchānusayaṃ  parijānāti  so  tato
kāmarāgānusayañca   paṭighānusayañca   parijānātīti:   aṭṭhamako   rūpadhātuyā
arūpadhātuyā   so   tato  vicikicchānusayaṃ  parijānāti  no  ca  so  tato
kāmarāgānusayañca     paṭighānusayañca     parijānāti     sova    puggalo
kāmadhātuyā   dvīsu   vedanāsu   so  tato  vicikicchānusayañca  parijānāti
kāmarāgānusayañca   tadekaṭṭhaṃ  parijānāti  no  ca  so  tato  paṭighānusayaṃ
parijānāti    sova    puggalo    dukkhāya    vedanāya    so    tato
vicikicchānusayañca    parijānāti    paṭighānusayañca    tadekaṭṭhaṃ   parijānāti
No  ca  so  tato kāmarāgānusayaṃ parijānāti. Yo yato kāmarāgānusayañca
paṭighānusayañca    parijānāti   so   tato   bhavarāgānusayaṃ   parijānātīti:
natthi   .   yo   vā   pana   yato   bhavarāgānusayaṃ   parijānāti   so
tato  kāmarāgānusayañca  paṭighānusayañca  parijānātīti:  no  .  yo  yato
kāmarāgānusayañca   paṭighānusayañca   parijānāti   so   tato  avijjānusayaṃ
parijānātīti:   natthi   .  yo  vā  pana  yato  avijjānusayaṃ  parijānāti
so tato kāmarāgānusayañca paṭighānusayañca parijānātīti: no.
     [1449]     Yo     yato    kāmarāgānusayañca    paṭighānusayañca
mānānusayañca   parijānāti   so  tato  diṭṭhānusayaṃ  .pe.  vicikicchānusayaṃ
parijānātīti:   natthi  .  yo  vā  pana  yato  vicikicchānusayaṃ  parijānāti
so   tato  kāmarāgānusayañca  paṭighānusayañca  mānānusayañca  parijānātīti:
aṭṭhamako    rūpadhātuyā    arūpadhātuyā    so   tato   vicikicchānusayañca
parijānāti     mānānusayañca     tadekaṭṭhaṃ     parijānāti    no    ca
so    tato    kāmarāgānusayañca    paṭighānusayañca    parijānāti   sova
puggalo   kāmadhātuyā   dvīsu   vedanāsu   so   tato  vicikicchānusayañca
parijānāti    kāmarāgānusayañca    mānānusayañca   tadekaṭṭhaṃ   parijānāti
no   ca   so   tato   paṭighānusayaṃ  parijānāti  sova  puggalo  dukkhāya
vedanāya    so    tato   vicikicchānusayañca   parijānāti   paṭighānusayañca
tadekaṭṭhaṃ  parijānāti  no  ca  so  tato  kāmarāgānusayañca mānānusayañca
parijānāti     .    yo    yato    kāmarāgānusayañca    paṭighānusayañca
Mānānusayañca    parijānāti   so   tato   bhavarāgānusayaṃ   parijānātīti:
natthi   .   yo   vā  pana  yato  bhavarāgānusayaṃ  parijānāti  so  tato
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     parijānātīti:
mānānusayaṃ   parijānāti   .  yo  yato  kāmarāgānusayañca  paṭighānusayañca
mānānusayañca    parijānāti    so   tato   avijjānusayaṃ   parijānātīti:
natthi   .   yo   vā   pana  yato  avijjānusayaṃ  parijānāti  so  tato
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     parijānātīti:
aggamaggasamaṅgī   dukkhāya   vedanāya  so  tato  avijjānusayaṃ  parijānāti
no   ca   so   tato   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
parijānāti   sova   puggalo   kāmadhātuyā   dvīsu  vedanāsu  rūpadhātuyā
arūpadhātuyā    so   tato   avijjānusayañca   mānānusayañca   parijānāti
no ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti.
     [1450]     Yo     yato    kāmarāgānusayañca    paṭighānusayañca
mānānusayañca    diṭṭhānusayañca   parijānāti   so   tato   vicikicchānusayaṃ
parijānātīti:  natthi  .   yo  vā  pana  yato  vicikicchānusayaṃ  parijānāti
so     tato     kāmarāgānusayañca     paṭighānusayañca     mānānusayañca
diṭṭhānusayañca    parijānātīti:    aṭṭhamako    rūpadhātuyā    arūpadhātuyā
so   tato   vicikicchānusayañca   diṭṭhānusayañca   parijānāti  mānānusayañca
tadekaṭṭhaṃ  parijānāti  no  ca  so  tato  kāmarāgānusayañca paṭighānusayañca
parijānāti   sova   puggalo   kāmadhātuyā   dvīsu  vedanāsu  so  tato
Vicikicchānusayañca      diṭṭhānusayañca     parijānāti     kāmarāgānusayañca
mānānusayañca   tadekaṭṭhaṃ   parijānāti   no   ca  so  tato  paṭighānusayaṃ
parijānāti  sova  puggalo  dukkhāya  vedanāya  so  tato vicikicchānusayañca
diṭṭhānusayañca   parijānāti   paṭighānusayañca  tadekaṭṭhaṃ  parijānāti  no  ca
so tato kāmarāgānusayañca mānānusayañca parijānāti .pe.
     [1451]     Yo     yato    kāmarāgānusayañca    paṭighānusayañca
mānānusayañca   diṭṭhānusayañca   vicikicchānusayañca   parijānāti   so  tato
bhavarāgānusayaṃ  parijānātīti:  natthi  .  yo  vā  pana  yato bhavarāgānusayaṃ
parijānāti   so   tato   kāmarāgānusayañca  paṭighānusayañca  mānānusayañca
diṭṭhānusayañca       vicikicchānusayañca      parijānātīti:      mānānusayaṃ
parijānāti     .    yo    yato    kāmarāgānusayañca    paṭighānusayañca
mānānusayañca   diṭṭhānusayañca   vicikicchānusayañca   parijānāti   so  tato
avijjānusayaṃ   parijānātīti:  natthi  .  yo  vā  pana  yato  avijjānusayaṃ
parijānāti   so   tato   kāmarāgānusayañca  paṭighānusayañca  mānānusayañca
diṭṭhānusayañca      vicikicchānusayañca     parijānātīti:     aggamaggasamaṅgī
dukkhāya   vedanāya   so   tato  avijjānusayaṃ  parijānāti  no  ca  so
tato    kāmarāgānusayañca   paṭighānusayañca   mānānusayañca   diṭṭhānusayañca
vicikicchānusayañca    parijānāti    sova    puggalo   kāmadhātuyā   dvīsu
vedanāsu  rūpadhātuyā  arūpadhātuyā  so  tato avijjānusayañca mānānusayañca
parijānāti    no   ca   so   tato   kāmarāgānusayañca   paṭighānusayañca
Diṭṭhānusayañca vicikicchānusayañca parijānāti.
     [1452]  Yo  yato  kāmarāgānusayañca  paṭighānusayañca mānānusayañca
diṭṭhānusayañca      vicikicchānusayañca      bhavarāgānusayañca     parijānāti
so   tato   avijjānusayaṃ   parijānātīti:   natthi   .   yo   vā  pana
yato  avijjānusayaṃ  parijānāti  so  tato  kāmarāgānusayañca paṭighānusayañca
mānānusayañca     diṭṭhānusayañca     vicikicchānusayañca     bhavarāgānusayañca
parijānātīti:    aggamaggasamaṅgī    dukkhāya    vedanāya    so    tato
avijjānusayaṃ  parijānāti  no  ca  so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca     diṭṭhānusayañca     vicikicchānusayañca     bhavarāgānusayañca
parijānāti     sova     puggalo     kāmadhātuyā    dvīsu    vedanāsu
so  tato  avijjānusayañca  mānānusayañca  parijānāti  no  ca  so  tato
kāmarāgānusayañca     paṭighānusayañca     diṭṭhānusayañca    vicikicchānusayañca
bhavarāgānusayañca   parijānāti   sova   puggalo   rūpadhātuyā  arūpadhātuyā
so   tato   avijjānusayañca   mānānusayañca  bhavarāgānusayañca  parijānāti
no   ca   so   tato   kāmarāgānusayañca   paṭighānusayañca  diṭṭhānusayañca
vicikicchānusayañca parijānāti.
                     Anulomaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 616-635. https://84000.org/tipitaka/read/roman_read.php?B=38&A=12338              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=12338              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1420&items=33              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1420              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]