ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

     [220]  Yassa  rūpakkhandho  uppajjati  tassa vedanākkhandho nirujjhatīti:
no   .   yassa   vā   pana  vedanākkhandho  nirujjhati  tassa  rūpakkhandho
uppajjatīti: no.
     [221]   Yassa   vedanākkhandho   uppajjati   tassa   saññākkhandho
nirujjhatīti:   no   .   yassa   vā   pana  saññākkhandho  nirujjhati  tassa
vedanākkhandho uppajjatīti: no.
     [222]  Yattha  rūpakkhandho  uppajjati  tattha vedanākkhandho nirujjhatīti:
asaññasatte   tattha  rūpakkhandho  uppajjati  no  ca  tattha  vedanākkhandho
nirujjhati   pañcavokāre   tattha  rūpakkhandho  ca  uppajjati  vedanākkhandho
ca  nirujjhati  .  yattha  vā  pana  vedanākkhandho  nirujjhati tattha rūpakkhandho
uppajjatīti:   arūpe   tattha   vedanākkhandho   nirujjhati   no  ca  tattha

--------------------------------------------------------------------------------------------- page71.

Rūpakkhandho uppajjati pañcavokāre tattha vedanākkhandho ca nirujjhati rūpakkhandho ca uppajjati. [223] Yattha vedanākkhandho uppajjati tattha saññākkhandho nirujjhatīti: āmantā . yattha vā pana saññākkhandho nirujjhati tattha vedanākkhandho uppajjatīti: āmantā. [224] Yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho nirujjhatīti: no . yassa vā pana yattha vedanākkhandho nirujjhati tassa tattha rūpakkhandho uppajjatīti: no. [225] Yassa yattha vedanākkhandho uppajjati tassa tattha saññākkhandho nirujjhatīti: no . yassa vā pana yattha saññākkhandho nirujjhati tassa tattha vedanākkhandho uppajjatīti: no. [226] Yassa rūpakkhandho nuppajjati tassa vedanākkhandho na nirujjhatīti: catuvokārā pañcavokārā cavantānaṃ tesaṃ rūpakkhandho nuppajjati no ca tesaṃ vedanākkhandho na nirujjhati arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca na nirujjhati. Yassa vā pana vedanākkhandho na nirujjhati tassa rūpakkhandho nuppajjatīti: pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho na nirujjhati no ca tesaṃ rūpakkhandho nuppajjati arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ vedanākkhandho ca na nirujjhati rūpakkhandho ca nuppajjati.

--------------------------------------------------------------------------------------------- page72.

[227] Yassa vedanākkhandho nuppajjati tassa saññākkhandho na nirujjhatīti: catuvokārā pañcavokārā cavantānaṃ tesaṃ vedanākkhandho nuppajjati no ca tesaṃ saññākkhandho na nirujjhati asaññasattānaṃ tesaṃ vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhati. Yassa vā pana saññākkhandho na nirujjhati tassa vedanākkhandho nuppajjatīti: catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ saññākkhandho na nirujjhati no ca tesaṃ vedanākkhandho nuppajjati asaññasattānaṃ tesaṃ saññākkhandho ca na nirujjhati vedanākkhandho ca nuppajjati. [228] Yattha rūpakkhandho nuppajjati tattha vedanākkhandho na nirujjhatīti: nirujjhati . yattha vā pana vedanākkhandho na nirujjhati tattha rūpakkhandho nuppajjatīti: uppajjati. [229] Yattha vedanākkhandho nuppajjati tattha saññākkhandho na nirujjhatīti: āmantā . yattha vā pana saññākkhandho na nirujjhati tattha vedanākkhandho nuppajjatīti: āmantā. [230] Yassa yattha rūpakkhandho nuppajjati tassa tattha vedanākkhandho na nirujjhatīti: catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha rūpakkhandho nuppajjati no ca tesaṃ tattha vedanākkhandho na nirujjhati arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca na nirujjhati. Yassa vā pana yattha vedanākkhandho na nirujjhati tassa tattha rūpakkhandho

--------------------------------------------------------------------------------------------- page73.

Nuppajjatīti: pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na nirujjhati no ca tesaṃ tattha rūpakkhandho nuppajjati arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhati rūpakkhandho ca nuppajjati. [231] Yassa yattha vedanākkhandho nuppajjati tassa tattha saññākkhandho na nirujjhatīti: catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho nuppajjati no ca tesaṃ tattha saññākkhandho na nirujjhati asaññasattānaṃ tesaṃ tattha vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhati. Yassa vā pana yattha saññākkhandho na nirujjhati tassa tattha vedanākkhandho nuppajjatīti: catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho na nirujjhati no ca tesaṃ tattha vedanākkhandho nuppajjati asaññasattānaṃ tesaṃ tattha saññākkhandho ca na nirujjhati vedanākkhandho ca nuppajjati. -------- [232] Yassa rūpakkhandho uppajjittha tassa vedanākkhandho nirujjhitthāti: āmantā . yassa vā pana vedanākkhandho nirujjhittha tassa rūpakkhandho uppajjitthāti: āmantā. [233] Yassa vedanākkhandho uppajjittha tassa saññākkhandho nirujjhitthāti: āmantā . yassa vā pana saññākkhandho nirujjhittha

--------------------------------------------------------------------------------------------- page74.

Tassa vedanākkhandho uppajjitthāti: āmantā. [234] Yattha rūpakkhandho uppajjittha .pe. [235] Yassa yattha rūpakkhandho uppajjittha tassa tattha vedanākkhandho nirujjhitthāti: asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha no ca tesaṃ tattha vedanākkhandho nirujjhittha pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjittha vedanākkhandho ca nirujjhittha. Yassa vā pana yattha vedanākkhandho nirujjhittha tassa tattha rūpakkhandho uppajjitthāti: arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhittha no ca tesaṃ tattha rūpakkhandho uppajjittha pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhittha rūpakkhandho ca uppajjittha. [236] Yassa yattha vedanākkhandho uppajjittha tassa tattha saññākkhandho nirujjhitthāti: āmantā . yassa vā pana yattha saññākkhandho nirujjhittha tassa tattha vedanākkhandho uppajjitthāti: āmantā. [237] Yassa rūpakkhandho nuppajjittha tassa vedanākkhandho na nirujjhitthāti: natthi . yassa vā pana vedanākkhandho na nirujjhittha tassa rūpakkhandho nuppajjitthāti: natthi. [238] Yassa vedanākkhandho nuppajjittha tassa saññākkhandho na nirujjhitthāti: natthi . yassa vā pana saññākkhandho na nirujjhittha tassa vedanākkhandho nuppajjitthāti: natthi.

--------------------------------------------------------------------------------------------- page75.

[239] Yattha rūpakkhandho nuppajjittha .pe. [240] Yassa yattha rūpakkhandho nuppajjittha tassa tattha vedanākkhandho na nirujjhitthāti: arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjittha no ca tesaṃ tattha vedanākkhandho na nirujjhittha suddhāvāsānaṃ tesaṃ tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca na nirujjhittha . Yassa vā pana yattha vedanākkhandho na nirujjhittha tassa tattha rūpakkhandho nuppajjitthāti: asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhittha no ca tesaṃ tattha rūpakkhandho nuppajjittha suddhāvāsānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhittha rūpakkhandho ca nuppajjittha. [241] Yassa yattha vedanākkhandho nuppajjittha tassa tattha saññākkhandho na nirujjhitthāti: āmantā . yassa vā pana yattha saññākkhandho na nirujjhittha tassa tattha vedanākkhandho nuppajjitthāti: āmantā. -------- [242] Yassa rūpakkhandho uppajjissati tassa vedanākkhandho nirujjhissatīti: āmantā . yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho uppajjissatīti: pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ vedanākkhandho nirujjhissati no ca tesaṃ rūpakkhandho uppajjissati itaresaṃ tesaṃ vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjissati.

--------------------------------------------------------------------------------------------- page76.

[243] Yassa vedanākkhandho uppajjissati tassa saññākkhandho nirujjhissatīti: āmantā . yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho uppajjissatīti: pacchimabhavikānaṃ upapajjantānaṃ tesaṃ saññākkhandho nirujjhissati no ca tesaṃ vedanākkhandho uppajjissati itaresaṃ tesaṃ saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjissati. [244] Yattha rūpakkhandho uppajjissati .pe. [245] Yassa yattha rūpakkhandho uppajjissati tassa tattha vedanākkhandho nirujjhissatīti: asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjissati no ca tesaṃ tattha vedanākkhandho nirujjhissati pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjissati vedanākkhandho ca nirujjhissati. Yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho uppajjissatīti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati no ca tesaṃ tattha rūpakkhandho uppajjissati itaresaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjissati. [246] Yassa yattha vedanākkhandho uppajjissati tassa tattha saññākkhandho nirujjhissatīti āmantā . yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho uppajjissatīti: pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati

--------------------------------------------------------------------------------------------- page77.

No ca tesaṃ tattha vedanākkhandho uppajjissati itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjissati. [247] Yassa rūpakkhandho nuppajjissati tassa vedanākkhandho na nirujjhissatīti: pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ rūpakkhandho nuppajjissati no ca tesaṃ vedanākkhandho na nirujjhissati parinibbantānaṃ tesaṃ rūpakkhandho ca nuppajjissati vedanākkhandho ca na nirujjhissati . yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho nuppajjissatīti: āmantā. [248] Yassa vedanākkhandho nuppajjissati tassa saññākkhandho na nirujjhissatīti: pacchimabhavikānaṃ upapajjantānaṃ tesaṃ vedanākkhandho nuppajjissati no ca tesaṃ saññākkhandho na nirujjhissati parinibbantānaṃ tesaṃ vedanākkhandho ca nuppajjissati saññākkhandho ca na nirujjhissati . yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho nuppajjissatīti: āmantā. [249] Yattha rūpakkhandho nuppajjissati .pe. [250] Yassa yattha rūpakkhandho nuppajjissati tassa tattha vedanākkhandho na nirujjhissatīti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjissati no ca tesaṃ tattha vedanākkhandho

--------------------------------------------------------------------------------------------- page78.

Na nirujjhissati parinibbantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjissati vedanākkhandho ca na nirujjhissati . yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho nuppajjissatīti: asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati no ca tesaṃ tattha rūpakkhandho nuppajjissati parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati rūpakkhandho ca nuppajjissati. [251] Yassa yattha vedanākkhandho nuppajjissati tassa tattha saññākkhandho na nirujjhissatīti: pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho nuppajjissati no ca tesaṃ tattha saññākkhandho na nirujjhissati parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho ca nuppajjissati saññākkhandho ca na nirujjhissati . yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho nuppajjissatīti: āmantā. -------- [252] Yassa rūpakkhandho uppajjati tassa vedanākkhandho nirujjhitthāti: āmantā . yassa vā pana vedanākkhandho nirujjhittha tassa rūpakkhandho uppajjatīti: sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho nirujjhittha no ca tesaṃ rūpakkhandho uppajjati pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho ca nirujjhittha rūpakkhandho ca uppajjati .pe.

--------------------------------------------------------------------------------------------- page79.

(yathā uppādavāre paccuppannenātītaṃ vibhattaṃ tathā idha vibhajitabbaṃ). --------- [253] Yassa rūpakkhandho uppajjati tassa vedanākkhandho nirujjhissatīti: āmantā . yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho uppajjatīti: sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho nirujjhissati no ca tesaṃ rūpakkhandho uppajjati pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjati. [254] Yassa vedanākkhandho uppajjati tassa saññākkhandho nirujjhissatīti: āmantā . yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho uppajjatīti: sabbesaṃ cavantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ saññākkhandho nirujjhissati no ca tesaṃ vedanākkhandho uppajjati catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjati. [255] Yattha rūpakkhandho uppajjati .pe. [256] Yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho nirujjhissatīti: asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho uppajjati no ca tesaṃ tattha vedanākkhandho nirujjhissati pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca uppajjati vedanākkhandho ca nirujjhissati . yassa vā pana yattha vedanākkhandho

--------------------------------------------------------------------------------------------- page80.

Nirujjhissati tassa tattha rūpakkhandho uppajjatīti: pañcavokārā cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho nirujjhissati no ca tesaṃ tattha rūpakkhandho uppajjati pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjati. [257] Yassa yattha vedanākkhandho uppajjati tassa tattha saññākkhandho nirujjhissatīti: āmantā . yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho uppajjatīti: catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha saññākkhandho nirujjhissati no ca tesaṃ tattha vedanākkhandho uppajjati catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjati. [258] Yassa rūpakkhandho nuppajjati tassa vedanākkhandho na nirujjhissatīti: sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ rūpakkhandho nuppajjati no ca tesaṃ vedanākkhandho na nirujjhissati parinibbantānaṃ tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca na nirujjhissati . Yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho nuppajjatīti: āmantā. [259] Yassa vedanākkhandho nuppajjati tassa saññākkhandho na nirujjhissatīti: sabbesaṃ cavantānaṃ asaññasattaṃ upapajjantānaṃ

--------------------------------------------------------------------------------------------- page81.

Tesaṃ vedanākkhandho nuppajjati no ca tesaṃ saññākkhandho na nirujjhissati parinibbantānaṃ tesaṃ vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhissati . yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho nuppajjatīti: āmantā. [260] Yattha rūpakkhandho nuppajjati .pe. [261] Yassa yattha rūpakkhandho nuppajjati tassa tattha vedanākkhandho na nirujjhissatīti: pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjati no ca tesaṃ tattha vedanākkhandho na nirujjhissati parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca na nirujjhissati . yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho nuppajjatīti: asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati no ca tesaṃ tattha rūpakkhandho nuppajjati parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati rūpakkhandho ca nuppajjati. [262] Yassa yattha vedanākkhandho nuppajjati tassa tattha saññākkhandho na nirujjhissatīti: catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho nuppajjati no ca tesaṃ tattha saññākkhandho na nirujjhissati parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhissati .

--------------------------------------------------------------------------------------------- page82.

Yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho nuppajjatīti: āmantā. --------- [263] Yassa rūpakkhandho uppajjittha tassa vedanākkhandho nirujjhissatīti: parinibbantānaṃ tesaṃ rūpakkhandho uppajjittha no ca tesaṃ vedanākkhandho nirujjhissati itaresaṃ tesaṃ rūpakkhandho ca uppajjittha vedanākkhandho ca nirujjhissati . Yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho uppajjitathāti: āmantā. [264] Yassa vedanākkhandho uppajjittha tassa saññākkhandho nirujjhissatīti: parinibbantānaṃ tesaṃ vedanākkhandho uppajjittha no ca tesaṃ saññākkhandho nirujjhissati itaresaṃ tesaṃ vedanākkhandho ca uppajjittha saññākkhandho ca nirujjhissati . yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho uppajjitthāti: āmantā. [265] Yattha rūpakkhandho uppajjittha .pe. [266] Yassa yattha rūpakkhandho uppajjittha tassa tattha vedanākkhandho nirujjhissatīti: pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha no ca tesaṃ tattha vedanākkhandho nirujjhissati itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjittha vedanākkhandho ca nirujjhissati. Yassa vā pana

--------------------------------------------------------------------------------------------- page83.

Yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho uppajjitthāti: suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati no ca tesaṃ tattha rūpakkhandho uppajjittha itaresaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjittha. [267] Yassa yattha vedanākkhandho uppajjittha tassa tattha saññākkhandho nirujjhissatīti: parinibbantānaṃ tesaṃ tattha vedanākkhandho uppajjittha no ca tesaṃ tattha saññākkhandho nirujjhissati itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca uppajjittha saññākkhandho ca nirujjhissati . yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho uppajjitthāti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati no ca tesaṃ tattha vedanākkhandho uppajjittha itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjittha. [268] Yassa rūpakkhandho nuppajjittha tassa vedanākkhandho na nirujjhissatīti: natthi . yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho nuppajjitthāti: uppajjittha. [269] Yassa vedanākkhandho nuppajjittha tassa saññākkhandho na nirujjhissatīti: natthi . yassa vā pana saññākkhandho na nirujjhissati

--------------------------------------------------------------------------------------------- page84.

Tassa vedanākkhandho nuppajjitthāti: uppajjittha. [270] Yattha rūpakkhandho nuppajjittha .pe. [271] Yassa yattha rūpakkhandho nuppajjittha tassa tattha vedanākkhandho na nirujjhissatīti: suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjittha no ca tesaṃ tattha vedanākkhandho na nirujjhissati suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca na nirujjhissati . Yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho nuppajjitthāti: pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati no ca tesaṃ tattha rūpakkhandho nuppajjittha suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati rūpakkhandho ca nuppajjittha. [272] Yassa yattha vedanākkhandho nuppajjittha tassa tattha saññākkhandho na nirujjhissatīti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho nuppajjittha no ca tesaṃ tattha saññākkhandho na nirujjhissati suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho ca nuppajjittha saññākkhandho ca na nirujjhissati . Yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho nuppajjitthāti: parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhissati

--------------------------------------------------------------------------------------------- page85.

No ca tesaṃ tattha vedanākkhandho nuppajjittha suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha saññākkhandho ca na nirujjhissati vedanākkhandho ca nuppajjittha. Uppādanirodhavāraṃ niṭṭhitaṃ. Pavattivāro. ----------


             The Pali Tipitaka in Roman Character Volume 38 page 70-85. https://84000.org/tipitaka/read/roman_read.php?B=38&A=1388&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=1388&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=220&items=53              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=220              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]