ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                        Pariññāvāro
     [788]  Yo  cakkhāyatanaṃ  parijānāti  so  sotāyatanaṃ  parijānātīti:
āmantā   .   yo   vā  pana  sotāyatanaṃ  parijānāti  so  cakkhāyatanaṃ
parijānātīti:  āmantā  .  yo  cakkhāyatanaṃ  na parijānāti so sotāyatanaṃ
na  parijānātīti:  āmantā  .  yo  vā  pana  sotāyatanaṃ  na parijānāti
so cakkhāyatanaṃ na parijānātīti: āmantā.
     [789]  Yo  cakkhāyatanaṃ  parijānittha  so  sotāyatanaṃ parijānitthāti:
āmantā   .   yo   vā  pana  sotāyatanaṃ  parijānittha  so  cakkhāyatanaṃ
parijānitthāti:   āmantā   .   yo   cakkhāyatanaṃ   na  parijānittha  so
sotāyatanaṃ   na  parijānitthāti:  āmantā  .  yo  vā  pana  sotāyatanaṃ

--------------------------------------------------------------------------------------------- page262.

Na parijānittha so cakkhāyatanaṃ na parijānitthāti: āmantā. [790] Yo cakkhāyatanaṃ parijānissati so sotāyatanaṃ parijānissatīti: āmantā . yo vā pana sotāyatanaṃ parijānissati so cakkhāyatanaṃ parijānissatīti: āmantā . yo cakkhāyatanaṃ na parijānissati so sotāyatanaṃ na parijānissatīti: āmantā . yo vā pana sotāyatanaṃ na parijānissati so cakkhāyatanaṃ na parijānissatīti: āmantā. [791] Yo cakkhāyatanaṃ parijānāti so sotāyatanaṃ parijānitthāti: no . yo vā pana sotāyatanaṃ parijānittha so cakkhāyatanaṃ parijānātīti: no . yo cakkhāyatanaṃ na parijānāti so sotāyatanaṃ na parijānitthāti: arahā cakkhāyatanaṃ na parijānāti no ca sotāyatanaṃ na parijānittha aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā cakkhāyatanañca na parijānanti sotāyatanañca na parijānittha . Yo vā pana sotāyatanaṃ na parijānittha so cakkhāyatanaṃ na parijānātīti: aggamaggasamaṅgī sotāyatanaṃ na parijānittha no ca cakkhāyatanaṃ na parijānāti aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā sotāyatanañca na parijānittha cakkhāyatanañca na parijānanti. [792] Yo cakkhāyatanaṃ parijānāti so sotāyatanaṃ parijānissatīti: no . yo vā pana sotāyatanaṃ parijānissati so cakkhāyatanaṃ parijānātīti: no . yo cakkhāyatanaṃ na parijānāti so sotāyatanaṃ na parijānissatīti: ye maggaṃ paṭilabhissanti te cakkhāyatanaṃ na parijānanti

--------------------------------------------------------------------------------------------- page263.

No ca sotāyatanaṃ na parijānissanti arahā ye ca puthujjanā maggaṃ na paṭilabhissanti te cakkhāyatanañca na parijānanti sotāyatanañca na parijānissanti . yo vā pana sotāyatanaṃ na parijānissati so cakkhāyatanaṃ na parijānātīti: aggamaggasamaṅgī sotāyatanaṃ na parijānissati no ca cakkhāyatanaṃ na parijānāti arahā ye ca puthujjanā maggaṃ na paṭilabhissanti te sotāyatanañca na parijānissanti cakkhāyatanañca na parijānanti. [793] Yo cakkhāyatanaṃ parijānittha so sotāyatanaṃ parijānissatīti: no . yo vā pana sotāyatanaṃ parijānissati so cakkhāyatanaṃ parijānitthāti: no . yo cakkhāyatanaṃ na parijānittha so sotāyatanaṃ na parijānissatīti: ye maggaṃ paṭilabhissanti te cakkhāyatanaṃ na parijānittha no ca sotāyatanaṃ na parijānissanti aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti te cakkhāyatanañca na parijānittha sotāyatanañca na parijānissanti . yo vā pana sotāyatanaṃ na parijānissati so cakkhāyatanaṃ na parijānitthāti: arahā sotāyatanaṃ na parijānissati no ca cakkhāyatanaṃ na parijānittha aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti te sotāyatanañca na parijānissanti cakkhāyatanañca na parijānittha. Pariññāvāraṃ niṭṭhitaṃ. Āyatanayamakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 38 page 261-263. https://84000.org/tipitaka/read/roman_read.php?B=38&A=5208&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=5208&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=788&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=788              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]