ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       Niddesavāro
     [803]    Cakkhu    cakkhudhātūti:    dibbacakkhu    paññācakkhu   cakkhu
na   cakkhudhātu   cakkhudhātu   cakkhu   ceva   cakkhudhātu   ca  .  cakkhudhātu
cakkhūti:    āmantā   .   sotaṃ   sotadhātūti:   dibbasotaṃ   taṇhāsotaṃ
sotaṃ   na   sotadhātu  sotadhātu  sotañceva  sotadhātu  ca  .  sotadhātu
sotanti:   āmantā   .   ghānaṃ   ghānadhātūti:  āmantā  .  ghānadhātu
ghānanti:    āmantā    .     jivhāpi   ghānadhātusadisā   .   kāyo
kāyadhātūti: kāyadhātuṃ ṭhapetvā avaseso kāyo kāyo na kāyadhātu kāyadhātu

--------------------------------------------------------------------------------------------- page267.

Kāyo ceva kāyadhātu ca . kāyadhātu kāyoti: āmantā . Rūpaṃ rūpadhātūti: rūpadhātuṃ ṭhapetvā avasesaṃ rūpaṃ rūpaṃ na rūpadhātu rūpadhātu rūpañceva rūpadhātu ca . rūpadhātu rūpanti: āmantā . Saddo ghānasadiso . gandho gandhadhātūti: sīlagandho samādhigandho paññāgandho gandho na gandhadhātu gandhadhātu gandho ceva gandhadhātu ca . gandhadhātu gandhoti: āmantā . raso rasadhātūti: attharaso dhammaraso vimuttiraso raso na rasadhātu rasadhātu raso ceva rasadhātu ca . rasadhātu rasoti: āmantā . phoṭṭhabbo ghānasadiso . Cakkhuviññāṇaṃ cakkhuviññāṇadhātūti: āmantā . cakkhuviññāṇadhātu cakkhuviññāṇanti: āmantā . sotaviññāṇaṃ .pe. ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ . mano manodhātūti: manodhātuṃ ṭhapetvā avaseso mano mano na manodhātu manodhātu mano ceva manodhātu ca . manodhātu manoti: āmantā . manoviññāṇaṃ manoviññāṇadhātūti: āmantā . manoviññāṇadhātu manoviññāṇanti: āmantā . dhammo dhammadhātūti: dhammadhātuṃ ṭhapetvā avaseso dhammo dhammo na dhammadhātu dhammadhātu dhammo ceva dhammadhātu ca . Dhammadhātu dhammoti: āmantā. [804] Na cakkhu na cakkhudhātūti: āmantā . na cakkhudhātu na cakkhūti: dibbacakkhu paññācakkhu na cakkhudhātu cakkhu cakkhuñca cakkhudhātuñca ṭhapetvā avasesaṃ na ceva cakkhu na ca cakkhudhātu. Na sotaṃ

--------------------------------------------------------------------------------------------- page268.

Na sotadhātūti: āmantā . na sotadhātu na sotanti: dibbasotaṃ taṇhāsotaṃ na sotadhātu sotaṃ sotañca sotadhātuñca ṭhapetvā avasesaṃ na ceva sotaṃ na ca sotadhātu . na ghānaṃ na ghānadhātūti: āmantā . na ghānadhātu na ghānanti: āmantā . yaṃ saṃkhittaṃ ubhato āmantā . na jivhā .pe. na kāyo na kāyadhātūti: āmantā . na kāyadhātu na kāyoti: kāyadhātuṃ ṭhapetvā avaseso kāyo na kāyadhātu kāyo kāyañca kāyadhātuñca ṭhapetvā avaseso na ceva kāyo na ca kāyadhātu . na rūpaṃ na rūpadhātūti: āmantā. Na rūpadhātu narūpanti: rūpadhātuṃ ṭhapetvā avasesaṃ rūpaṃ na rūpadhātu rūpaṃ rūpañca rūpadhātuñca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpadhātu . na saddo .pe. na gandho naganadhadhātūti: āmantā . Na gandhadhātu na gandhoti: sīlagandho samādhigandho paññāgandho na gandhadhātu gandho gandhañca gandhadhātuñca ṭhapetvā avasesā na ceva gandho na ca gandhadhātu . na raso na rasadhātūti: āmantā. Na rasadhātu na rasoti: attharaso dhammaraso vimuttiraso na rasadhātu raso rasañca rasadhātuñca ṭhapetvā avasesā na ceva raso na ca rasadhātu. Na phoṭṭhabbo .pe. na cakkhuviññāṇaṃ na cakkhuviññāṇadhātūti: āmantā. Na cakkhuviññāṇadhātu na cakkhuviññāṇanti: āmantā . na sotaviññāṇaṃ na ghānaviññāṇaṃ na jivhāviññāṇaṃ na kāyaviññāṇaṃ . Na manodhātūti: āmantā . na manodhātu na manoti: manodhātuṃ

--------------------------------------------------------------------------------------------- page269.

Ṭhapetvā avaseso mano na manodhātu mano manañca manodhātuñca ṭhapetvā avaseso na ceva mano na ca manodhātu . Na manoviññāṇaṃ na manoviññāṇadhātūti: āmantā . na manoviññāṇadhātu na mano viññāṇanti: āmantā . na dhammo na dhammadhātūti: āmantā . Na dhammadhātu na dhammoti: dhammadhātuṃ ṭhapetvā avaseso dhammo na dhammadhātu dhammo dhammañca dhammadhātuñca ṭhapetvā avaseso na ceva dhammo na ca dhammadhātu. -------- [805] Cakkhu cakkhudhātūti: dibbacakkhu paññācakkhu cakkhu na cakkhudhātu cakkhudhātu cakkhu ceva cakkhudhātu ca . dhātū sotadhātūti: sotadhātu dhātu ceva sotadhātu ca avasesā dhātū dhātū na sotadhātu. Cakkhu cakkhudhātūti: dibbacakkhu paññācakkhu cakkhu na cakkhudhātu cakkhudhātu cakkhu ceva cakkhudhātu ca . dhātū ghānadhātu .pe. dhātū dhammadhātūti: dhammadhātu ceva dhammadhātu ca avasesā dhātū dhātū na dhammadhātu . yathā āyatanayamake paṇṇatti evaṃ dhātuyamakepi paṇṇatti. Cakkaṃ bandhitabbaṃ. [806] Na cakkhu na cakkhudhātūti: āmantā . na dhātū na sotadhātūti: āmantā . na cakkhu na cakkhudhātūti: āmantā. Na dhātū na ghānadhātu .pe. na dhātū na dhammadhātūti: āmantā . cakkaṃ bandhitabbaṃ. Sabbe āmantā ubhatopi sesepi.

--------------------------------------------------------------------------------------------- page270.

[807] Cakkhu dhātūti: āmantā . dhātū cakkhudhātūti: cakkhudhātu dhātu ceva cakkhudhātu ca avasesā dhātū dhātū na cakkhudhātu . Sotaṃ dhātūti: āmantā .pe. ghānaṃ jivhā kāyo rūpaṃ saddo gandho raso phoṭṭhabbo . cakkhuviññāṇaṃ dhātūti: āmantā . dhātū cakkhuviññāṇadhātūti: cakkhuviññāṇadhātu dhātu ceva cakkhuviññāṇadhātu ca avasesā dhātū na cakkhuviññāṇadhātu . sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ . mano dhātūti: āmantā . dhātū manodhātūti: manodhātu dhātu ceva manodhātu ca avasesā dhātū dhātū na manodhātu . Manoviññāṇaṃ dhātūti: āmantā. Dhātū manoviññāṇadhātūti: manoviññāṇadhātu dhātu ceva manoviññāṇadhātu ca avasesā dhātū dhātū na manoviññāṇadhātu . Dhammo dhātūti: āmantā . dhātū dhammadhātūti: dhammadhātu dhātu ceva dhammadhātu ca avasesā dhātū dhātū na dhammadhātu. [808] Na cakkhu na dhātūti: cakkhuṃ ṭhapetvā avasesā dhātū na cakkhu dhātu cakkhuñca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu . na dhātū na cakkhudhātūti: āmantā. Na sotaṃ na dhātūti: sotaṃ ṭhapetvā .pe. ghānaṃ ṭhapetvā jivhaṃ ṭhapetvā .pe. Na kāyo na dhātūti: āmantā . na dhātū na kāyadhātūti: āmantā. Na rūpaṃ na dhātūti: rūpaṃ ṭhapetvā .pe. saddaṃ gandhaṃ rasaṃ phoṭṭhabbaṃ cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ

--------------------------------------------------------------------------------------------- page271.

Manaṃ manoviññāṇaṃ ṭhapetvā .pe. na dhammo na dhātūti: āmantā. Na dhātū na dhammadhātūti: āmantā. -------- [809] Cakkhu dhātūti: āmantā . dhātū sotadhātūti: sotadhātu dhātu ceva sotadhātu ca avasesā dhātū dhātū na sotadhātu . Cakkhu dhātūti: āmantā . dhātū ghānadhātu .pe. dhātū dhammadhātūti: dhammadhātu dhātu ceva dhammadhātu ca avasesā dhātū dhātū na dhammadhātu. Cakkaṃ bandhitabbaṃ. [810] Na cakkhu na dhātūti: cakkhuṃ ṭhapetvā avasesā dhātū na cakkhu dhātu cakkhuñca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu . na dhātū na sotadhātūti: āmantā . na cakkhu na dhātūti: cakkhuṃ ṭhapetvā avasesā na cakkhu dhātu cakkhuñca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu . na dhātu na ghānadhātu .pe. Na dhātū na dhammadhātūti: āmantā .pe. na dhammo na dhātūti: āmantā . na dhātū na cakkhudhātūti: āmantā. Na dhammo na dhātūti: āmantā . na dhātū na sotadhātu .pe. Na dhātū na manoviññāṇadhātūti: āmantā . cakkaṃ bandhitabbaṃ . yathā āyatanayamakassa paṇṇatti evaṃ dhātuyamakassa paṇṇatti vitthāretabbā. Paṇṇattivāro.


             The Pali Tipitaka in Roman Character Volume 38 page 266-271. https://84000.org/tipitaka/read/roman_read.php?B=38&A=5309&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=5309&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=803&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=803              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]