ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                        Anusayayamakaṃ
                       satta anusayā
         kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo
           vicikicchānusayo bhavarāgānusayo avijjānusayo.
     [1221]   Kattha   kāmarāgānusayo   anuseti:   kāmadhātuyā  dvīsu
vedanāsu   ettha   kāmarāgānusayo   anuseti   .   kattha  paṭighānusayo
anuseti:   dukkhāya   vedanāya   ettha  paṭighānusayo  anuseti  .  kattha
mānānusayo    anuseti:    kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā
arūpadhātuyā   ettha   mānānusayo   anuseti   .   kattha   diṭṭhānusayo
anuseti:    sabbasakkāyapariyāpannesu    dhammesu    ettha   diṭṭhānusayo
anuseti   .   kattha   vicikicchānusayo  anuseti:  sabbasakkāyapariyāpannesu
dhammesu   ettha   vicikicchānusayo   anuseti   .   kattha  bhavarāgānusayo
anuseti:     rūpadhātuyā     arūpadhātuyā     ettha     bhavarāgānusayo
anuseti   .   kattha   avijjānusayo   anuseti:  sabbasakkāyapariyāpannesu
dhammesu ettha avijjānusayo anuseti.
                       Anusayavāro
     [1222]   Yassa   kāmarāgānusayo   anuseti   tassa   paṭighānusayo
anusetīti:   āmantā   .  yassa  vā  pana  paṭighānusayo  anuseti  tassa
kāmarāgānusayo    anusetīti:   āmantā   .   yassa   kāmarāgānusayo
Anuseti   tassa   mānānusayo  anusetīti:  āmantā  .  yassa  vā  pana
mānānusayo   anuseti   tassa   kāmarāgānusayo  anusetīti:  anāgāmissa
mānānusayo    anuseti    no   ca   tassa   kāmarāgānusayo   anuseti
tiṇṇaṃ    puggalānaṃ    mānānusayo   ca   anuseti   kāmarāgānusayo   ca
anuseti  .  yassa  kāmarāgānusayo  anuseti  tassa diṭṭhānusayo anusetīti:
dvinnaṃ   puggalānaṃ  kāmarāgānusayo  anuseti  no  ca  tesaṃ  diṭṭhānusayo
anuseti   puthujjanassa   kāmarāgānusayo   ca   anuseti   diṭṭhānusayo  ca
anuseti anusetīti: āmantā.
     {1222.1}     Yassa     kāmarāgānusayo     anuseti     tassa
vicikicchānusayo     anusetīti:    dvinnaṃ    puggalānaṃ    kāmarāgānusayo
anuseti  no  ca  tesaṃ  vicikicchānusayo anuseti puthujjanassa kāmarāgānusayo
ca    anuseti   vicikicachānusayo   ca   anuseti   .   yassa   vā   pana
vicikicchānusaya   anuseti  tassa  kāmarāgānusayo  anusetīti:  āmantā .
Yassa    kāmarāgānusayo   anuseti   tassa   bhavarāgānusayo   anusetīti:
āmantā  .  yassa  vā  pana  bhavarāgānusaya anuseti tassa kāmarāgānusayo
anusetīti:     anāgāmassa     bhavarāgānusayo    anuseti    no    ca
tassa   kāmarāgānusayo   anuseti   tiṇṇaṃ   puggalānaṃ  bhavarāgānusayo  ca
anuseti   kāmarāgānusayo   ca   anuseti   .   yassa   kāmarāgānusayo
anuseti   tassa  avijjānusayo  anusetīti:  āmantā  .  yassa  vā  pana
avijjānusayo   anuseti   tassa  kāmarāgānusayo  anusetīti:  anāgāmissa
Avijjānusayo    anuseti   no   ca   tassa   kāmarāgānusayo   anuseti
tiṇṇaṃ    puggalānaṃ   avijjānusayo   ca   anuseti   kāmarāgānusayo   ca
anuseti.
     [1223]  Yassa  paṭighānusayo  anuseti  tassa  mānānusayo anusetīti:
āmantā   .  yassa  vā  pana  mānānusayo  anuseti  tassa  paṭighānusayo
anusetīti:    anāgāmissa    mānānusayo    anuseti   no   ca   tassa
paṭighānusayo    anuseti   tiṇṇaṃ   puggalānaṃ   mānānusayo   ca   anuseti
paṭighānusayo  ca  anuseti  .  yassa  paṭighānusayo anuseti tassa diṭṭhānusayo
.pe.    vicikicchānusayo   anusetīti:   dvinnaṃ   puggalānaṃ   paṭighānusayo
anuseti    no    ca    tesaṃ    vicikicchānusayo   anuseti   puthujjanassa
paṭighānusayo  ca  anuseti  cikicchānusayo  ca  anuseti  .  yassa  vā  pana
vicikicchānusayo   anuseti   tassa   paṭighānusayo  anusetīti:  āmantā .
Yassa  paṭighānusayo  anuseti  tassa  bhavārāgānusayo  .pe.  avijjānusayo
anusetīti:   āmantā   .   yassa   vā   pana  avijjāyanusayo  anuseti
tassa   paṭighānusayo   anusetīti:   anāgāmissa   avijjānusayo   anuseti
no   ca   tassa   paṭighānusayo   anuseti  tirṇaṃ  puggalānaṃ  avijjānusayo
ca anuseti paṭighānusayo ca anuseti.
     [1224]   Yassa   mānānusayo  anuseti  tassa  diṭṭhānusayo  .pe.
Vicikicchānusayo    anusetīti:   tiṇṇaṃ   puggalānaṃ   mānānusayo   anuseti
no   ca   tesaṃ   vicikicchānusayo   anuseti  puthujjanassa  mānānusayo  ca
Anuseti  vicikicchānusayo  ca  anuseti  .  yassa  vā  pana  vicikicchānusyo
anuseti    tassa    mānānusayo    anuseti:    āmantā    .   yassa
mānānusayo    anuseti   tassa   bhavarāgānusayo   .pe.   avijjānusayo
anusetīti:   āmantā  .  yassa  vā  pana  avijjānusayo  anuseti  tassa
mānānusayo anusetīti: āmantā.
     [1225]    Yassa   diṭṭhānusayo   anuseti   tassa   vicikicchānusayo
anusetīti:   āmantā   .   yassa   vā   pana  vicikicchānusayo  anuseti
tassa    diṭṭhānusayo   anusetīti:   āmantā   .   yassa   diṭṭhānusayo
anuseti    tassa    bhavarāgānusayo   .pe.   avijjānusayo   anusetīti:
āmantā   .  yassa  vā  pana  avijjānusayo  anusetisatassa  diṭṭhānusayo
anusetīti:   tiṇṇaṃ   puggalānaṃ   avijjānusayo   anuseti   no  ca  tesaṃ
diṭṭhānusayo  anuseti  puthujjanassa  avijjānusayo  ca  anuseti  diṭṭhānusayo
ca anuseti.
     [1226]   Yassa   vicikicchānusayo   anuseti   tassa  bhavarāgānusayo
.pe.   avijjānusayo   anusetīti:   āmantā   .   yassa   vā   pana
avijjānusayo    anuseti    tassa    vicikicchānusayo   anusetīti:   tirṇaṃ
puggalāyanaṃ  avijjānusayo  anuseti  no  ca  tesaṃ  vicikicchānusayo anuseti
puthujjanassa avijjānusayo ca anuseti vicikicchānusayo ca anuseti.
     [1227]   Yassa   bhavarāgānusayo   anuseti   tassa   avijjānusayo
anusetīti:   āmantā   .   yassa   vā   pana   avijjānusayo  anuseti
Tassa bhavarāgānusayo anusetīti: āmantā.
     [1228]   Yassa   kāmarāgānusayo   ca  paṭighānusayo  ca  anusenti
tassa  mānānusayo  anusetīti:  āmantā  .  yassa  vā  pana mānānusayo
anuseti   tassa   kāmarāgānusayo   ca   paṭighānusayo   ca   anusentīti:
anāgāmissa   mānānusayo   anuseti   no   ca   tassa  kāmarāgānusayo
ca   paṭighānusayo   ca   anusenti   tiṇṇaṃ   puggalānaṃ   mānānusayo   ca
anuseti   kāmarāgānusayo   ca   paṭighānusayo   ca   anusenti  .  yassa
kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti  tassa  diṭṭhānusayo .pe.
Vicikicchānusayo    anusetīti:   dvinnaṃ   puggalānaṃ   kāmarāgānusayo   ca
paṭighānusayo   ca   anusenti   no   ca   tesaṃ  vicikicchānusayo  anuseti
puthujjanasasa  kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti vicikicchānusayo
ca   anuseti   .   yassa   vā   pana   vicikicchānusayo   anuseti  tassa
kāmarāgānusayo    ca   paṭighānusayo   ca   anusentīti:   āmantā  .
Yassa  kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti tassa bhavarāgānusayo
.pe.   avijjānusayo   anasetīti:   āmantā   .   yassa   vā   pana
avijjānusayo   anuseti   tassa   kāmarāgānusayo   ca   paṭighānusayo  ca
anusentīti:    anāgāmisasa   avijjānusayo   anuseti   no   ca   tassa
kāmarāgānusayo    ca   paṭighānusayo   ca   anusenti   tiṇṇaṃ   puggalānaṃ
avijjānusayo    ca   anuseti   kāmarāgānusayo   ca   paṭighānusayo   ca
anusenti.
     [1229]     Yassa    kāmarāgānusayo    ca    paṭighānusayo    ca
mānānusayo   ca   anusenti   tassa  diṭṭhānusayo  .pe.  vicikicchānusayo
anusetīti:   dvinnaṃ   puggalāyanaṃ   kāmarāgānusayo   ca  paṭighānusayo  ca
mānānusayo   ca   anusenti   no   ca   tesaṃ   vicikicchānuyo  anuseti
puthujjanassa   kāmarāgānusayo   ca   paṭighānusayo   ca   mānānusayo   ca
anusenti  vicikicchānusayo  ca  anuseti  .  yassa  vā  pana vicikicchānusayo
anuseti   tassa   kāmarāgānusayo   ca  paṭighānusayo  ca  mānānusayo  ca
anusentīti:   āmantā   .  yassa  kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo   ca   anusenti  tassa  bhavarāgānusayo  .pe.  avijjānusayo
anusetīti:   āmantā  .  yassa  vā  pana  avijjānusayo  anuseti  tassa
kāmarāgānusayo   ca   paṭighānusayoka   ca   mānānusayo  ca  anusentīti:
anāgāmissa  avijjānusayo  ca  mānānusayo  ca  anusenti  no  ca  tassa
kāmarāgānusayo    ca    paṭighānusayo   ca   usenti   tiṇṇaṃ   puggalānaṃ
avijjānusayo    ca   anuseti   kāmarāgānusayo   ca   paṭighānusayo   ca
mānānusayo ca anusenti.
     [1230]  Yassa  kāmarāgānusayo  ca  paṭighānusayo  ca mānānusayo ca
diṭṭhānusayo  ca  anusenti  tassa  vicikicchānusayo  anusetīti:  āmantā.
Yassa   vā   pana   vicikicchānusayo   anuseti  tassa  kāmarāgānusayo  ca
paṭighānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca anusentīti: āmantā.
Yassa  kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo ca diṭṭhānusayo ca
Anusenti    tassa   bhavarāgānusayo   .pe.   avijjānusayo   anusetīti:
āmantā  .  yassa  vā  pana  avijjānusayo anuseti tassa kāmarāgānusayo
ca   paṭighānusayo   ca   mānānusayo   ca   diṭṭhānusayo  ca  anusentīti:
anāgāmissa   avijjānusayo   ca   mānānusayo   ca   anusenti  no  ca
tassa   kamarāgānusayo   ca   paṭighānusayo  ca  diṭṭhānusayo  ca  anusenti
dvinnaṃ  puggalānaṃ  avijjānusayo  ca  kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo  ca  anusenti  no  ca  tesaṃ  diṭṭhānusayo anuseti puthujjanassa
avijjānusayo  ca  anuseti  kāmarāgānusayo  ca paṭighānusayo ca mānānusayo
ca diṭṭhānusayo ca anusenti.
     [1231]  Yassa  kāmarāgānusayo  ca  paṭighānusayo  ca mānānusayo ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti  tassa  bhavarāgānusayo
.pe.  avijjānusayo  anusetīti:  āmantā . Yassa vā pana avijjānusayo
anuseti   tassa   kāmarāgānusayo   ca  paṭighānusayo  ca  mānānusayo  ca
diṭṭhānusayo    ca    vicikicchānusayo    ca    anusentīti:   anāgāmissa
avijjānusayo  ca  mānānusayo  ca anusenti no ca tassa kāmarāgānusayo ca
paṭighānusayo    ca    diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti
dvinnaṃ    puggalānaṃ    ca    anusenti   puthujjanassa   avijjānusayo   ca
paṭighānusayo  ca  mānānusayo  ca  anusenti  no  ca  tesaṃ diṭṭhānusayo ca
vicikicchānusayo     ca    anusenti    puthujjanassa    avijjānusayo    ca
anuseti    kāmarāgānusayo    ca   paṭighānusayo   ca   mānānusayo   ca
Diṭṭhānusayo ca vicikicchānusayo ca anusenti.
     [1232]  Yassa  kāmarāgānusayo  ca  paṭighānusayo  ca mānānusayo ca
diṭṭhānusayo   ca  vicikicchānusayo  ca  bhavarāgānusayo  ca  anusenti  tassa
avijjānusayo   anusetīti:   āmantā  .  yassa  vā  pana  avijjānusayo
anuseti   tassa   kāmarāgānusayo   ca  paṭighānusayo  ca  mānānusayo  ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   bhavarāgānusayo  ca  anusentīti:
anāgāmissa   avijjānusayo   ca   mānānusayo   ca   bhavarāgānusayo  ca
anusenti  no  ca  tassa  kāmarāgānusayo  ca  paṭighānusayo ca diṭṭhānusayo
ca   vicikicchānusayo   ca   anusenti   dvinnaṃ   puggalānaṃ   avijjānusayo
ca  kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo  ca  bhavarāgānusayo
ca   anusenti   no   ca   tesaṃ   diṭṭhānusayo   ca  vicikicchānusayo  ca
anusenti   puthujjanassa   avijjānusayo   ca  anuseti  kāmarāgānusayo  ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
bhavarāgānusayo ca anusenti.
     [1233]   Yattha   kāmarāgānusayo   anuseti   tattha   paṭighānusayo
anusetīti:   no   .   yattha   vā   pana   paṭighānusayo  anuseti  tattha
kāmarāgānusayo   anusetīti:   no   .  yattha  kāmarāgānusayo  anuseti
tattha  mānānusayo  anusetīti:  āmantā  .  yattha  vā  pana mānānusayo
anuseti   tattha   kāmarāgānusayo   anusetīti:   rūpadhātuyā  arūpadhātuyā
ettha   mānānusayo   anuseti  no  ca  tattha  kāmarāgānusayo  anuseti
Kāmadhātuyā    dvīsu    vedanāsu   ettha   mānānusayo   ca   anuseti
kāmarāgānusayo   ca  anuseti  .  yattha  kāmarāgānusayo  anuseti  tattha
diṭṭhānusayo    .pe.    vicikicchānusayo    anusetīti:    āmantā  .
Yattha    vā   pana   vicikicchānusayo   anuseti   tattha   kāmarāgānusayo
anusetīti:    dukkhāya    vedanāya    rūpadhātuyā   arūpadhātuyā   ettha
vicikicchānusayo   anuseti   no   ca   tattha   kāmarāgānusayo   anuseti
kāmadhātuyā   dvīsu   vedanāsu   ettha   vicikicchānusayo   ca   anuseti
kāmarāgānusayo ca anuseti.
     {1233.1}  Yattha  kāmarāgānusayo  anuseti  tattha  bhavarāgānusayo
anusetīti:   no   .   yattha   vā  pana  bhavarāgānusayo  anuseti  tattha
kāmarāgānusayo  anusetīti:  no  .  yattha  kāmarāgānusayo anuseti tattha
avijjānusayo   anusetīti:   āmantā  .  yattha  vā  pana  avijjānusayo
anuseti  tattha  kāmarāgānusayo  anusetīti:  dukkhāya  vedanāya rūpadhātuyā
arūpadhātuyā  ettha  avijjānusayo  anuseti  no  ca tattha kāmarāgānusayo
anuseti  kāmadhātuyā  dvīsu  vedanāsu  ettha  avijjānusayo  ca  anuseti
kāmarāgānusayo ca anuseti.
     [1234]  Yattha  paṭighānusayo  anuseti  tattha  mānānusayo anusetīti:
no   .   yattha   vā   pana   mānānusayo  anuseti  tattha  paṭighānusayo
anusetīti:   no   .   yattha   paṭighānusayo  anuseti  tattha  diṭṭhānusayo
.pe.   vicikicchānusayo   anusetīti:   āmantā   .   yattha   vā  pana
vicikicchānusayo   anuseti   tattha   paṭighānusayo   anusetīti:  kāmadhātuyā
dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā  ettha  vicikicchānusayo  anuseti
No   ca   tattha   paṭighānusayo   anuseti   dukkhāya   vedanāya   ettha
vicikicchānusayo   ca   anuseti   paṭighānusayo   ca   anuseti   .   yattha
paṭighānusayo    anuseti   tattha   bhavarāgānusayo   anusetīti:   no  .
Yattha    vā    pana    bhavarāgānusayo    anuseti   tattha   paṭighānusayo
anusetīti:   no   .   yattha  paṭighānusayo  anuseti  tattha  avijjānusayo
anusetīti:   āmantā  .  yattha  vā  pana  avijjānusayo  anuseti  tattha
paṭighānusayo    anusetīti:   kāmadhātuyā   davīsu   vedanāsu   rūpadhātuyā
arūpadhātuyā  ettha  avijjānusayo   anuseti  no  ca  tattha  paṭighānusayo
anuseti    dukkhāya   vedanāya    ettha   avijjānusayo   ca   anuseti
paṭighānusayo ca anuseti.
     [1235]   Yattha   mānānusayo  anuseti  tattha  diṭṭhānusayo  .pe.
Vicikicchānusayo  anusetīti:  āmantā  .  yattha  vā  pana  vicikicchānusayo
anuseti   tattha   mānānusayo   anusetīti:   dukkhāya   vedanāya  ettha
vicikicchānusayo  anuseti  no  ca  tattha  mānānusayo  anuseti kāmadhātuyā
dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   ettha  vicikicchānusayo  ca
anuseti  mānānusayo  ca  anuseti  .  yattha  mānānusayo  anuseti  tattha
bhavarāgānusayo    anusetīti:    kāmadhātuyā   dvīsu   vedanāsu   ettha
mānānusayo  anuseti  no  ca  tattha  bhavarāgānusayo  anuseti  rūpadhātuyā
arūpadhātuyā    ettha    mānānusayo    ca    anuseti   bhavarāgānusayo
ca   anuseti   .   yattha   vā   pana   bhavarāgānusayo   anuseti  tattha
mānānusayo   anusetīti:   āmantā   .   yattha   mānānusayo  anuseti
Tattha  avijjānusayo  anusetīti:  āmantā  .  yattha vā pana avijjānusayo
anuseti   tattha   mānānusayo   anusetīti:   dukkhāya   vedanāya  ettha
avijjānusayo  anuseti  no  ca  tattha  mānānusayo  anuseti  kāmadhātuyā
dvīsu    vedanāsu    rūpadhātuyā    arūpadhātuyā   ettha   avijjānusayo
ca anuseti mānānusayo ca anuseti.
     [1236]    Yattha   diṭṭhānusayo   anuseti   tattha   vicikicchānusayo
anusetīti:   āmantā   .   yattha   vā   pana  vicikicchānusayo  anuseti
tattha    diṭṭhānusayo   anusetīti:   āmantā   .   yattha   diṭṭhānusayo
anuseti   tattha   bhavarāgānusayo  anusetīti:  kāmadhātuyā  tīsu  vedanāsu
ettha   diṭṭhānusayo   anuseti   no  ca  tattha  bhavarāgānusayo  anuseti
rūpadhātuyā  arūpadhātuyā  ettha  diṭṭhānusayo  ca  anuseti  bhavarāgānusayo
ca  anuseti  .  yattha  vā  pana  bhavarāgānusayo anuseti tattha diṭṭhānusayo
anusetīti:    āmantā    .    yattha    diṭṭhānusayo   anuseti   tattha
avijjānusayo   anusetīti:   āmantā  .  yattha  vā  pana  avijjānusayo
anuseti tattha diṭṭhānusayo anusetīti: āmantā.
     [1237]   Yattha   vicikicchānusayo   anuseti   tattha  bhavarāgānusayo
anusetīti:    kāmadhātuyā    tīsu    vedanāsu   ettha   vicikicchānusayo
anuseti  no  ca  tattha  bhavarāgānusayo  anuseti  rūpadhātuyā  arūpadhātuyā
ettha   vicikicchānusayo   ca   anuseti   bhavarāgānusayo  ca  anuseti .
Yattha  vā  pana  bhavarāgānusayo  anuseti  tattha  vicikicchānusayo anusetīti:
Āmantā   .   yattha   vicikicchānusayo   anuseti   tattha   avijjānusayo
anusetīti:   āmantā  .  yattha  vā  pana  avijjānusayo  anuseti  tattha
vicikicchānusayo anusetīti: āmantā.
     [1238]   Yattha   bhavarāgānusayo   anuseti   tattha   avijjānusayo
anusetīti:   āmantā  .  yattha  vā  pana  avijjānusayo  anuseti  tattha
bhavarāgānusayo    anusetīti:    kāmadhātuyā    tīsu   vedanāsu   ettha
avijjānusayo  anuseti  no  ca  tattha  bhavarāgānusayo  anuseti rūpadhātuyā
arūpadhātuyā ettha avijjānusayo ca anuseti bhavarāgānusayo ca anuseti.
     [1239]   Yattha   kāmarāgānusayo   ca  paṭighānusayo  ca  anusenti
tattha   mānānusayo   anusetīti:  natthi  .  yattha  vā  pana  mānānusayo
anuseti   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca   anusentīti:
rūpadhātuyā   arūpadhātuyā   ettha   mānānusayo  anuseti  no  ca  tattha
kāmarāgānusayo   ca   paṭighānusayo   ca   anusenti   kāmadhātuyā  dvīsu
vedanāsu  ettha  mānānusayo  ca  kāmarāgānusayo  ca  anusenti  no ca
tattha   paṭighānusayo   anuseti   dukkhāya   vedanāya  ettha  paṭighānusayo
anuseti  no  ca  tattha  kāmarāgānusayo ca mānānusayo ca anusenti 1-.
Yattha  kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti  tattha  diṭṭhānusayo
.pe.    vicikicchānusayo    anusetīti:   natthi   .   yattha   vā   pana
@Footnote: 1 dukkhāya vedanāsūtyādi bhavarāgānusayavāre vakkhamānahetuto atirekaṃ
@siyā.
Vicikicchānusayo   anuseti   tattha   kāmarāgānusayo   ca  paṭighānusayo  ca
anusentīti:   rūpadhātuyā   arūpadhātuyā   ettha  vicikicchānusayo  anuseti
no  ca  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca anusenti kāmadhātuyā
dvīsu  vedanāsu  ettha  vicikicchānusayo  ca  kāmarāgānusayo  ca anusenti
no  ca  tattha  paṭighānusayo anuseti dukkhāya vedanāya ettha vicikicchānusayo
ca    paṭighānusayo   ca   anusenti   no   ca   tattha   kāmarāgānusayo
anuseti.
     {1239.1}  Yattha  kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti
tattha  bhavarāgānusayo  anusetīti:  natthi  .  yattha  vā pana bhavarāgānusayo
anuseti   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca   anusentīti:
no   .   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti  tattha
avijjānusayo   anusetīti:   natthi   .   yattha   vā  pana  avijjānusayo
anuseti   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca   anusentīti:
rūpadhātuyā   arūpadhātuyā   ettha  avijjānusayo  anuseti  no  ca  tattha
kāmarāgānusayo   ca   paṭighānusayo   ca   anusenti   kāmadhātuyā  dvīsu
vedanāsu   ettha   avijjānusayo   ca   kāmarāgānusayo   ca  anusenti
no   ca   tattha   paṭighānusayo   anuseti   dukkhāya   vedanāya   ettha
avijjānusayo  ca  paṭighānusayo  ca  anusenti  no ca tattha kāmarāgānusayo
anuseti.
     [1240]  Yattha  kāmarāgānusayo  ca  paṭighānusayo ca mānānusayo ca
anusenti    tattha    diṭṭhānusayo   .pe.   vicikicchānusayo   anusetīti:
Natthi  .  yattha  vā  pana  vicikicchānusayo  anuseti  tattha kāmarāgānusayo
ca    paṭighānusayo    ca    mānānusayo   ca   anusentīti:   rūpadhātuyā
arūpadhātuyā   ettha   vicikicchānusayo   ca   mānānusayo   ca  anusenti
no  ca  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca anusenti kāmadhātuyā
dvīsu    vedanāsu   ettha   vicikicchānusayo   ca   kāmarāgānusayo   ca
mānānusayo  ca  anusenti  no  ca  tattha  paṭighānusayo  anuseti  dukkhāya
vedanāya  ettha  vicikicchānusayo  ca  paṭighānusayo  ca  anusenti  no  ca
tattha kāmarāgānusayo ca mānānusayo ca anusenti.
     {1240.1}     Yattha     kāmarāgānusayo     ca    paṭighānusayo
ca    mānānusayo   ca   anusenti   tattha   bhavarāgānusayo   anusetīti:
natthi    .    yattha    vā    pana    bhavarāgānusayo   anuseti   tattha
kāmarāgānusayo   ca   paṭighānusayo   ca   mānānusayo   ca  anusentīti:
rūpadhātuyā   arūpadhātuyā   ettha   bhavarāgānusayo   ca  mānānusayo  ca
anusenti  no  ca  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti
kāmadhātuyā  dvīsu  vedanāsu  ettha  kāmarāgānusayo  ca  mānānusayo ca
anusenti   no  ca  tattha  bhavarāgānusayo  ca  paṭighānusayo  ca  anusenti
dukkhāya  vedanāya  ettha  paṭighānusayo anuseti no ca tattha bhavarāgānusayo
ca   kāmarāgānusayo   ca   mānānusayo   ca   anusenti  1-  .  yattha
@Footnote: 1 kāmadhātuyā dvīsu vedanāsu .pe. paṭighānusayo ca mānānusayo ca
@anusentīti vacanaṃ atirekaṃ siyā. imasmiṃ hi vāre bhavarāgānusayasseva
@aññehi saddhiṃ anusayanaṭṭhānaṃ pucchati na aññesaṃ tasmā yattha
@so anuseti taññeva niddisitvā vissajjanā kātabbā.
Kāmarāgānusayo   ca   paṭighānusayo  ca  mānānusayo  ca  anusenti  tattha
avijjānusayo   anusetīti:   natthi   .   yattha   vā  pana  avijjānusayo
anuseti   tattha    kāmarāgānusayo  ca  paṭighānusayo  ca  mānānusayo  ca
anusentīti:  rūpadhātuyā  arūpadhātuyā  ettha  avijjānusayo ca mānānusayo
ca   anusenti   no   ca   tattha   kāmarāgānusayo  ca  paṭighānusayo  ca
anusenti   kāmadhātuyā   dvīsu   vedanāsu   ettha   avijjānusayo   ca
kāmarāgānusayo  ca  mānānusayo  ca  anusenti  no  ca tattha paṭighānusayo
anuseti   dukkhāya   vedanāya  ettha  avijjānusayo  ca  paṭighānusayo  ca
anusenti no ca tattha kāmarāgānusayo ca mānānusayo ca anusenti.
     [1241]  Yattha  kāmarāgānusayo  ca  paṭighānusayo ca mānānusayo ca
diṭṭhānusayo   ca   anusenti  tattha  vicikicchānusayo  anusetīti:  natthi .
Yattha   vā   pana   vicikicchānusayo   anuseti  tattha  kāmarāgānusayo  ca
paṭighānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca  anusentīti: rūpadhātuyā
arūpadhātuyā  ettha  vicikicchānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca
anusenti  no  ca  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti
kāmadhātuyā  dvīsu  vedanāsu  ettha  vicikicchānusayo  ca  kāmarāgānusayo
ca   mānānusayo   ca   diṭṭhānusayo   ca   anusenti   no   ca   tattha
paṭighānusayo   anuseti   dukkhāya   vedanāya   ettha  vicikicchānusayo  ca
paṭighānusayo  ca  diṭṭhānusayo  ca  anusenti  no  ca tattha kāmarāgānusayo
ca    mānānusayo    ca   anusenti   .   yattha   kāmarāgānusayo   ca
Paṭighānusayo   ca   mānānusayo   ca   diṭṭhānusayo   ca  anusenti  tattha
bhavarāgānusayo   anusetīti:   natthi   .  yattha  vā  pana  bhavarāgānusayo
anuseti   tattha   kāmarāgānusayo   ca  paṭighānusayo  ca  mānānusayo  ca
diṭṭhānusayo    ca    anusentīti:    rūpadhātuyā    arūpadhātuyā   ettha
bhavarāgānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca anusenti no ca tattha
kāmarāgānusayo   ca   paṭighānusayo   ca   anusenti   kāmadhātuyā  dvīsu
vedanāsu   ettha  kāmarāgānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca
anusenti   no  ca  tattha  bhavarāgānusayo  ca  paṭighānusayo  ca  anusenti
dukkhāya   vedanāya   ettha  paṭighānusayo  ca  diṭṭhānusayo  ca  anusenti
no   ca  tattha  bhavarāgānusayo  ca  kāmarāgānusayo  ca  mānānusayo  ca
anusenti 1-.
     {1241.1}  Yattha  kāmarāgānusayo  ca  paṭighānusayo ca mānānusayo
ca    diṭṭhānusayo    ca   anusenti   tattha   avijjānusayo   anusetīti:
natthi  .  yattha  vā  pana  avijjānusayo  anuseti tattha kāmarāgānusayo ca
paṭighānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca  anusentīti: rūpadhātuyā
arūpadhātuyā   ettha  avijjānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca
anusenti  no  ca  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti
kāmadhātuyā  dvīsu  vedanāsu  ettha  avijjānusayo  ca kāmarāgānusayo ca
mānānusayo   ca  diṭṭhānusayo  ca  anusenti  no  ca  tattha  paṭighānusayo
@Footnote: 1 idhāpi kāmadhātuyā dvīsu vedanāsūtyādi vuttādhippāyato atirekaṃ
@siyā.
Anuseti   dukkhāya   vedanāya  ettha  avijjānusayo  ca  paṭighānusayo  ca
diṭṭhānusayo  ca  anusenti  no  ca  tattha  kāmarāgānusayo ca mānānusayo
ca anusenti.
     [1242]  Yattha  kāmarāgānusayo  ca  paṭighānusayo ca mānānusayo ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti  tattha  bhavarāgānusayo
anusetīti:   natthi   .   yattha  vā  pana  bhavarāgānusayo  anuseti  tattha
kāmarāgānusayo   ca   paṭighānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca
vicikicchānusayo    ca    anusentīti:   rūpadhātuyā   arūpadhātuyā   ettha
bhavarāgānusayo   ca  mānānusayo  ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
anusenti  no  ca  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti
kāmadhātuyā  dvīsu  vedanāsu  ettha  kāmarāgānusayo  ca  mānānusayo ca
diṭṭhānusayo  ca  vicikicchānusayo  ca  anusenti  no ca tattha bhavarāgānusayo
ca   paṭighānusayo   ca  anusenti  dukkhāya  vedanāya  ettha  paṭighānusayo
ca   diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti   no  ca  tattha
bhavarāgānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti 1-.
     {1242.1}  Yattha  kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca
diṭṭhānusayo  ca  vicikicchānusayo  ca anusenti tattha avijjānusayo anusetīti:
natthi  .  yattha  vā  pana  avijjānusayo  anuseti tattha kāmarāgānusayo ca
@Footnote: 1 idhāpi kāmadhātuyā dvīsu vedanāsūtyādinā vuttādhippāyato atirekena
@bhavitabbaṃ.
Paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
anusentīti:  rūpadhātuyā  arūpadhātuyā  ettha  avijjānusayo ca mānānusayo
ca   diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti   no  ca  tattha
kāmarāgānusayo   ca   paṭighānusayo   ca   anusenti   kāmadhātuyā  dvīsu
vedanāsu  ettha  avijjānusayo  ca  kāmarāgānusayo  ca  mānānusayo  ca
diṭṭhānusayo  ca  vicikicchānusayo  ca  anusenti  no  ca  tattha paṭighānusayo
anuseti   dukkhāya   vedanāya  ettha  avijjānusayo  ca  paṭighānusayo  ca
diṭṭhānusayo  ca  vicikicchānusayo  ca  anusenti no ca tattha kāmarāgānusayo
ca mānānusayo ca anusenti.
     [1243]  Yattha  kāmarāgānusayo  ca  paṭighānusayo ca mānānusayo ca
diṭṭhānusayo   ca  vicikicchānusayo  ca  bhavarāgānusayo  ca  anusenti  tattha
avijjānusayo   anusetīti:   natthi   .   yattha   vā  pana  avijjānusayo
anuseti   tattha   kāmarāgānusayo   ca  paṭighānusayo  ca  mānānusayo  ca
diṭṭhānusayo  ca  vicikicchānusayo ca bhavarāgānusayo ca anusentīti: rūpadhātuyā
arūpadhātuyā   ettha   avijjānusayo   ca   mānānusayo  ca  diṭṭhānusayo
ca   vicikicchānusayo   ca   bhavarāgānusayo   ca  anusenti  no  ca  tattha
kāmarāgānusayo    ca    paṭighānusayo    ca    anusenti    kāmadhātuyā
dvīsu  vedanāsu  ettha  avijjānusayo  ca  kāmarāgānusayo ca mānānusayo
ca   diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti   no  ca  tattha
paṭighānusayo   ca   bhavarāgānusayo   ca   anusenti   dukkhāya   vedanāya
Ettha  avijjānusayo  ca  paṭighānusayo  ca  diṭṭhānusayo  ca vicikicchānusayo
ca   anusenti   no   ca   tattha   kāmarāgānusayo  ca  mānānusayo  ca
bhavarāgānusayo ca anusenti.
     [1244]   Yassa   yattha   kāmarāgānusayo   anuseti  tassa  tattha
paṭighānusayo   anusetīti:   no   .  yassa  vā  pana  yattha  paṭighānusayo
anuseti   tassa   tattha   kāmarāgānusayo   anusetīti:   no   .  yassa
yattha   kāmarāgānusayo   anuseti   tassa  tattha  mānānusayo  anusetīti:
āmantā   .  yassa  vā  pana  yattha  mānānusayo  anuseti  tassa  tattha
kāmarāgānusayo   anusetīti:   anāgāmissa  kāmadhātuyā  dvīsu  vedanāsu
rūpadhātuyā   arūpadhātuyā   tassa   tattha   mānānusayo  anuseti  no  ca
tassa   tattha   kāmarāgānusayo   anuseti   tiṇṇaṃ   puggalānaṃ  rūpadhātuyā
arūpadhātuyā   tesaṃ   tattha   mānānusayo  anuseti  no  ca  tesaṃ  tattha
kāmarāgānusayo    anuseti   tesaṃyeva   puggalānaṃ   kāmadhātuyā   dvīsu
vedanāsu   tesaṃ   tattha   mānānusayo  ca  anuseti  kāmarāgānusayo  ca
anuseti.
     {1244.1}   Yassa   yattha  kāmarāgānusayo  anuseti  tassa  tattha
diṭṭhānusayo    .pe.   vicikicchānusayo   anusetīti:   dvinnaṃ   puggalānaṃ
kāmadhātuyā   dvīsu   vedanāsu   tesaṃ   tattha  kāmarāgānusayo  anuseti
no   ca   tesaṃ  tattha  vicikicchānusayo  anuseti  puthujjanassa  kāmadhātuyā
dvīsu  vedanāsu  tassa  tattha  kāmarāgānusayo ca anuseti vicikicchānusayo ca
anuseti  .  yassa  vā  pana  yattha  vicikicchānusayo  anuseti  tassa  tattha
Kāmarāgānusayo   anusetīti:   puthujjanassa  dukkhāya  vedanāya  rūpadhātuyā
arūpadhātuyā   tassa  tattha  vicikicchānusayo  anuseti  no  ca  tassa  tattha
kāmarāgānusayo    anuseti    tasseva   puggalassa   kāmadhātuyā   dvīsu
vedanāsu   tassa  tattha  vicikicchānusayo  ca  anuseti  kāmarāgānusayo  ca
anuseti.
     {1244.2}   Yassa   yattha  kāmarāgānusayo  anuseti  tassa  tattha
bhavarāgānusayo  anusetīti:  no  .  yassa  vā  pana  yattha bhavarāgānusayo
anuseti   tassa  tattha  kāmarāgānusayo  anusetīti:  no  .  yassa  yattha
kāmarāgānusayo    anuseti    tassa   tattha   avijjānusayo   anusetīti:
āmantā   .   yassa   vā   pana   yattha  avijjānusayo  anuseti  tassa
tattha   kāmarāgānusayo   anusetīti:   anāgāmissa   kāmadhātuyā   dvīsu
vedanāsu   rūpadhātuyā   arūpadhātuyā  tassa  tattha  avijjānusayo  anuseti
no   ca   tassa   tattha   kāmarāgānusayo   anuseti   tiṇṇaṃ   puggalānaṃ
dukkhāya   vedanāya   rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  avijjānusayo
anuseti   no   ca   tesaṃ   tattha   kāmarāgānusayo  anuseti  tesaṃyeva
puggalānaṃ   kāmadhātuyā   dvīsu  vedanāsu  tesaṃ  tattha  avijjānusayo  ca
anuseti kāmarāgānusayo ca anuseti.
     [1245]    Yassa   yattha   paṭighānusayo   anuseti   tassa   tattha
mānānusayo   anusetīti:   no   .  yassa  vā  pana  yattha  mānānusayo
anuseti   tassa   tattha   paṭighānusayo   anusetīti:  no  .  yassa  yattha
paṭighānusayo   anuseti   tassa  tattha  diṭṭhānusayo  .pe.  vicikicchānusayo
Anusetīti:  dvinnaṃ  puggalānaṃ  dukkhāya  vedanāya  tesaṃ  tattha paṭighānusayo
anuseti   no   ca   tesaṃ   tattha   vicikicchānusayo  anuseti  puthujjanassa
dukkhāya  vedanāya  tassa  tattha  paṭighānusayo  ca  anuseti  vicikicchānusayo
ca   anuseti   .   yassa   vā   pana   yattha   vicikicchānusayo  anuseti
tassa   tattha   paṭighānusayo   anusetīti:   puthujjanassa  kāmadhātuyā  dvīsu
vedanāsu   rūpadhātuyā  arūpadhātuyā  tassa  tattha  vicikicchānusayo  anuseti
no   ca  tassa  tattha  paṭighānusayo  anuseti  tasseva  puggalassa  dukkhāya
vedanāya tassa tattha vicikicchānusayo ca anuseti paṭighānusayo ca anuseti.
     {1245.1}   Yassa   yattha   paṭighānusayo   anuseti   tassa  tattha
bhavarāgānusayo  anusetīti:  no  .  yassa  vā  pana yattha bhavarāgānusayo
anuseti  tassa  tattha  paṭighānusayo anusetīti: no. Yassa yattha paṭighānusayo
anuseti  tassa  tattha  avijjānusayo  anusetīti:  āmantā. Yassa vā pana
yattha   avijjānusayo   anuseti   tassa   tattha   paṭighānusayo  anusetīti:
anāgāmissa    kāmadhātuyā   tīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
tassa   tattha   avijjānusayo  anuseti  no  ca  tassa  tattha  paṭighānusayo
anuseti   tiṇṇaṃ   puggalānaṃ   kāmadhātuyā   dvīsu   vedanāsu  rūpadhātuyā
arūpadhātuyā   tesaṃ   tattha  avijjānusayo  anuseti  no  ca  tesaṃ  tattha
paṭighānusayo  anuseti  tesaṃyeva  puggalānaṃ  dukkhāya  vedanāya  tesaṃ tattha
avijjānusayo ca anuseti paṭighānusayo ca anuseti.
     [1246]  Yassa  yattha  mānānusayo  anuseti tassa tattha diṭṭhānusayo
.pe.    Vicikicchānusayo    anusetīti:   tiṇṇaṃ   puggalānaṃ   kāmadhātuyā
dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   tesaṃ   tattha  mānānusayo
anuseti   no   ca   tesaṃ   tattha   vicikicchānusayo  anuseti  puthujjanassa
kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   tassa  tattha
mānānusayo  ca  anuseti  vicikicchānusayo  ca  anuseti  .  yassa  vā pana
yattha   vicikicchānusayo   anuseti   tassa   tattha  mānānusayo  anusetīti:
puthujjanassa   dukkhāya   vedanāya   tassa   tattha  vicikicchānusayo  anuseti
no  ca  tassa  tattha  mānānusayo  anuseti  tasseva puggalassa kāmadhātuyā
dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā  tassa  tattha  vicikicchānusayo
ca anuseti mānānusayo ca anuseti.
     {1246.1}   Yassa   yattha   mānānusayo   anuseti   tassa  tattha
bhavarāgānusayo  anusetīti:  catunnaṃ  puggalānaṃ  kāmadhātuyā  dvīsu vedanāsu
tesaṃ  tattha  mānānusayo  anuseti no ca tesaṃ tattha bhavarāgānusayo anuseti
tesaṃyeva  puggalānaṃ  rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  mānānusayo ca
anuseti  bhavarāgānusayo  ca  anuseti . Yassa vā pana yattha bhavarāgānusayo
anuseti  tassa  tattha  mānānusayo  anusetīti:  āmantā  .  yassa  yattha
mānānusayo  anuseti  tassa  tattha  avijjānusayo  anusetīti:  āmantā.
Yassa  vā pana yattha avijjānusayo anuseti tassa tattha mānānusayo anusetīti:
catunnaṃ  puggalānaṃ  dukkhāya  vedanāya  tesaṃ  tattha  avijjānusayo  anuseti
no   ca   tesaṃ   tattha   mānānusayo   anuseti   tesaṃyeva   puggalānaṃ
Kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   tesaṃ  tattha
avijjānusayo ca anuseti mānānusayo ca anuseti.
     [1247]    Yassa   yattha   diṭṭhānusayo   anuseti   tassa   tattha
vicikicchānusayo   anusetīti:   āmantā   .   yassa   vā   pana   yattha
vicikicchānusayo    anuseti    tassa    tattha    diṭṭhānusayo   anusetīti:
āmantā .pe.
     [1248]   Yassa   yattha   vicikicchānusayo   anuseti   tassa  tattha
bhavarāgānusayo  anusetīti:  puthujjanassa  kāmadhātuyā  tīsu  vedanāsu  tassa
tattha   vicikicchānusayo   anuseti   no   ca  tassa  tattha  bhavarāgānusayo
anuseti   tasseva   puggalassa   rūpadhātuyā   arūpadhātuyā   tassa   tattha
vicikicchānusayo  ca  anuseti  bhavarāgānusayo  ca  anuseti . Yassa vā pana
yattha   bhavarāgānusayo   anuseti  tassa  tattha  vicikicchānusayo  anusetīti:
tiṇṇaṃ   puggalānaṃ   rūpadhātuyā   arūpadhātuyā  tesaṃ  tattha  bhavarāgānusayo
anuseti   no   ca   tesaṃ   tattha   vicikicchānusayo  anuseti  puthujjanassa
rūpadhātuyā   arūpadhātuyā   tassa   tattha   bhavarāgānusayo   ca   anuseti
vicikicchānusayo   ca   anuseti   .  yassa  yattha  vicikicchānusayo  anuseti
tassa   tattha   avijjānusayo   anusetīti:  āmantā  .  yassa  vā  pana
yattha   avijjānusayo   anuseti   tassa  tattha  vicikicchānusayo  anusetīti:
tiṇṇaṃ   puggalānaṃ   kāmadhātuyā   tīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā
tesaṃ  tattha  avijjānusayo  anuseti  no  ca  tesaṃ  tattha  vicikicchānusayo
anuseti  puthujjanassa  kāmadhātuyā  tīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā
Tassa tattha avijjānusayo ca anuseti vicikicchānusayo ca anuseti.
     [1249]   Yassa   yattha   bhavarāgānusayo   anuseti   tassa  tattha
avijjānusayo  anusetīti:  āmantā  .  yassa  vā pana yattha avijjānusayo
anuseti   tassa   tattha   bhavarāgānusayo   anusetīti:   catunnaṃ  puggalānaṃ
kāmadhātuyā  tīsu  vedanāsu  tesaṃ  tattha avijjānusayo anuseti no ca tesaṃ
tattha  bhavarāgānusayo  anuseti  tesaṃyeva  puggalānaṃ rūpadhātuyā arūpadhātuyā
tesaṃ tattha avijjānusayo ca anuseti bhavarāgānusayo ca anuseti.
     [1250]  Yassa  yattha  kāmarāgānusayo  ca paṭighānusayo ca anusenti
tassa   tattha   mānānusayo  anusetīti:  natthi  .  yassa  vā  pana  yattha
mānānusayo   anuseti  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
anusentīti:   anāgāmissa   kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā
arūpadhātuyā   tassa   tattha   mānānusayo  anuseti  no  ca  tassa  tattha
kāmarāgānusayo    ca   paṭighānusayo   ca   anusenti   tiṇṇaṃ   puggalānaṃ
rūpadhātuyā   arūpadhātuyā   tesaṃ   tattha   mānānusayo  anuseti  no  ca
tesaṃ   tattha   kāmarāgānusayo  ca  paṭighānusayo  ca  anusenti  tesaṃyeva
puggalānaṃ   kāmadhātuyā   dvīsu   vedanāsu  tesaṃ  tattha  mānānusayo  ca
kāmarāgānusayo   ca   anusenti   no   ca   tesaṃ   tattha  paṭighānusayo
anuseti.
     {1250.1}  Yassa  yattha kāmarāgānusayo ca paṭighānusayo ca anusenti
tassa   tattha   diṭṭhānusayo  .pe.  vicikicchānusayo  anusetīti:  natthi .
Yassa  vā  pana  yattha  vicikicchānusayo anuseti tassa tattha kāmarāgānusayo
Ca   paṭighānusayo   ca   anusentīti:  puthujjanassa  rūpadhātuyā  arūpadhātuyā
tassa  tattha  vicikicchānusayo  anuseti  no ca tassa tattha kāmarāgānusayo ca
paṭighānusayo   ca   anusenti   tasseva   puggalassa   kāmadhātuyā   dvīsu
vedanāsu  tassa  tattha  vicikicchānusayo  ca  kāmarāgānusayo  ca  anusenti
no   ca  tassa  tattha  paṭighānusayo  anuseti  tasseva  puggalassa  dukkhāya
vedanāya   tassa   tattha   vicikicchānusayo  ca  paṭighānusayo  ca  anusenti
no ca tassa tattha kāmarāgānusayo anuseti.
     {1250.2}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
anusenti   tassa   tattha   bhavarāgānusayo   anusetīti:   natthi  .  yassa
vā  pana  yattha  bhavarāgānusayo  anuseti  tassa  tattha  kāmarāgānusayo ca
paṭighānusayo   ca  anusentīti:  no  .  yassa  yattha  kāmarāgānusayo  ca
paṭighānusayo   ca   anusenti   tassa   tattha   avijjānusayo   anusetīti:
natthi   .   yassa   vā  pana  yattha  avijjānusayo  anuseti  tassa  tattha
kāmarāgānusayo    ca    paṭighānusayo    ca   anusentīti:   anāgāmissa
kāmadhātuyā   tīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   tassa   tattha
avijjānusayo   anuseti   no   ca   tassa   tattha   kāmarāgānusayo  ca
paṭighānusayo   ca   anusenti   tiṇṇaṃ   puggalānaṃ  rūpadhātuyā  arūpadhātuyā
tesaṃ  tattha  avijjānusayo  anuseti  no  ca tesaṃ tattha kāmarāgānusayo ca
paṭighānusayo   ca   anusenti   tesaṃyeva   puggalānaṃ   kāmadhātuyā  dvīsu
vedanāsu  tesaṃ  tattha  avijjānusayo ca kāmarāgānusayo ca anusenti no ca
Tesaṃ    tattha   paṭighānusayo   anuseti   tesaṃyeva   puggalānaṃ   dukkhāya
vedanāya   tesaṃ   tattha   avijjānusayo   ca  paṭighānusayo  ca  anusenti
no ca tesaṃ tattha kāmarāgānusayo anuseti.
     [1251]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo  ca
mānānusayo  ca  anusenti  tassa  tattha  diṭṭhānusayo .pe. Vicikicchānusayo
anusetīti:  natthi  .  yassa  vā  pana  yattha  vicikicchānusayo anuseti tassa
tattha    kāmarāgānusayo    ca    paṭighānusayo    ca   mānānusayo   ca
anusentīti:    puthujjanassa    rūpadhātuyā    arūpadhātuyā    tassa   tattha
vicikicchānusayo   ca   mānānusayo   ca   anusenti  no  ca  tassa  tattha
kāmarāgānusayo   ca   paṭighānusayo   ca   anusenti   tasseva  puggalassa
kāmadhātuyā  dvīsu  vedanāsu  tassa tattha vicikicchānusayo ca kāmarāgānusayo
ca  mānānusayo  ca  anusenti  no  ca  tassa  tattha  paṭighānusayo anuseti
tasseva   puggalassa   dukkhāya   vedanāya   tassa   tattha  vicikicchānusayo
ca   paṭighānusayo   ca   anusenti  no  ca  tassa  tattha  kāmarāgānusayo
ca   mānānusayo   ca   anusenti   .  yassa  yattha  kāmarāgānusayo  ca
paṭighānusayo   ca  mānānusayo  ca  anusenti  tassa  tattha  bhavarāgānusayo
anusetīti:   natthi   .   yassa  vā  pana  yattha  bhavarāgānusayo  anuseti
tassa   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo  ca
Anusentīti: no 1-.
     {1251.1}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo  ca  anusenti  tassa  tattha  avijjānusayo  anusetīti: natthi.
Yassa  vā  pana  yattha  avijjānusayo  anuseti  tassa tattha kāmarāgānusayo
ca    paṭighānusayo    ca   mānānusayo   ca   anusentīti:   anāgāmissa
dukkhāya   vedanāya   tassa  tattha  avijjānusayo  anuseti  no  ca  tassa
tattha   kāmarāgānusayo   ca  paṭighānusayo  ca  mānānusayo  ca  anusenti
tasseva  puggalassa  kāmadhātuyā  dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā
tassa   tattha   avijjānusayo   ca   mānānusayo   ca  anusenti  no  ca
tassa   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  anusenti  tiṇṇaṃ
puggalānaṃ   rūpadhātuyā   arūpadhātuyā   tesaṃ   tattha   avijjānusayo   ca
mānānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
paṭighānusayo   ca   anusenti   tesaṃyeva   puggalānaṃ   kāmadhātuyā  dvīsu
vedanāsu  tesaṃ  tattha  avijjānusayo  ca  kāmarāgānusayo  ca mānānusayo
ca   anusenti   no   ca   tesaṃ  tattha  paṭighānusayo  anuseti  tesaṃyeva
puggalānaṃ    dukkhāya    vedanāya    tesaṃ    tattha   avijjānusayo   ca
@Footnote: 1 ayaṃ pāṭho vicāretabbo bhavarāgānusayassa ca mānānusayassa ca
@rūpārūpadhātūsu labbhamānattā. catunnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā
@tesaṃ tattha bhavarāgānusayo ca mānānusayo ca anusenti
@no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti
@evaṃ vissajjanāya bhavitabbaṃ.
Paṭighānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
mānānusayo ca anusenti.
     [1252]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo   ca
mānānusayo   ca  diṭṭhānusayo  ca  anusenti  tassa  tattha  vicikicchānusayo
anusetīti:   natthi   .   yassa  vā  pana  yattha  vicikicchānusayo  anuseti
tassa   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  mānānusayo  ca
diṭṭhānusayo    ca   anusentīti:   puthujjanassa   rūpadhātuyā   arūpadhātuyā
tassa   tattha   vicikicchānusayo   ca   mānānusayo   ca   diṭṭhānusayo  ca
anusenti   no   ca   tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
anusenti   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu   tassa
tattha    vicikicchānusayo    ca   kāmarāgānusayo   ca   mānānusayo   ca
diṭṭhānusayo   ca   anusenti  no  ca  tassa  tattha  paṭighānusayo  anuseti
tasseva   puggalassa   dukkhāya  vedanāya  tassa  tattha  vicikicchānusayo  ca
paṭighānusayo   ca   diṭṭhānusayo   ca   anusenti   no   ca  tassa  tattha
kāmarāgānusayo ca mānānusayo ca anusenti.
     {1252.1}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo     ca    diṭṭhānusayo    ca    anusenti    tassa    tattha
bhavarāgānusayo    anusetīti:    natthi    .   yassa   vā   pana   yattha
bhavarāgānusayo     anuseti     tassa    tattha    kāmarāgānusayo    ca
paṭighānusayo    ca    mānānusayo   ca   diṭṭhānusayo   ca   anusentīti:
tiṇṇaṃ  puggalānaṃ  rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  bhavarāgānusayo  ca
Mānānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
paṭighānusayo   ca   diṭṭhānusayo   ca   anusenti   puthujjanassa  rūpadhātuyā
arūpadhātuyā  tassa  tattha  bhavarāgānusayo  ca  mānānusayo  ca diṭṭhānusayo
ca   anusenti   no   ca  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca anusenti.
     {1252.2}    Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo
ca    mānānusayo    ca    diṭṭhānusayo   ca   anusenti   tassa   tattha
avijjānusayo  anusetīti:  natthi  .  yassa  vā  pana  yattha  avijjānusayo
anuseti  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca mānānusayo ca
diṭṭhānusayo   ca   anusentīti:   anāgāmissa   dukkhāya  vedanāya  tassa
tattha   avijjānusayo  anuseti  no  ca  tassa  tattha  kāmarāgānusayo  ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  anusenti  tasseva
puggalassa    kāmadhātuyā    dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
tassa  tattha  avijjānusayo  ca  mānānusayo  ca  anusenti  no  ca  tassa
tattha   kāmarāgānusayo   ca  paṭighānusayo  ca  diṭṭhānusayo  ca  anusenti
dvinnaṃ  puggalānaṃ  rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  avijjānusayo  ca
mānānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
paṭighānusayo    ca   diṭṭhānusayo   ca   anusenti   tesaṃyeva   puggalānaṃ
kāmadhātuyā    dvīsu    vedanāsu    tesaṃ    tattha   avijjānusayo   ca
kāmarāgānusayo    ca   mānānusayo   ca   anusenti   no   ca   tesaṃ
tattha      paṭighānusayo      ca      diṭṭhānusayo     ca     anusenti
Tesaṃyeva   puggalānaṃ   dukkhāya  vedanāya  tesaṃ  tattha  avijjānusayo  ca
paṭighānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
mānānusayo   ca   diṭṭhānusayo   ca   anusenti   puthujjanassa  rūpadhātuyā
arūpadhātuyā  tassa  tattha  avijjānusayo  ca  mānānusayo  ca  diṭṭhānusayo
ca   anusenti   no   ca  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca    anusenti    tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu
tassa   tattha   avijjānusayo   ca   kāmarāgānusayo  ca  mānānusayo  ca
diṭṭhānusayo   ca   anusenti  no  ca  tassa  tattha  paṭighānusayo  anuseti
tasseva   puggalassa   dukkhāya   vedanāya  tassa  tattha  avijjānusayo  ca
paṭighānusayo   ca   diṭṭhānusayo   ca   anusenti   no   ca  tassa  tattha
kāmarāgānusayo ca mānānusayo ca anusenti.
     [1253]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo   ca
mānānusayo    ca    diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti
tassa   tattha   bhavarāgānusayo   anusetīti:   natthi   .  yassa  vā  pana
yattha    bhavarāgānusayo   anuseti   tassa   tattha   kāmarāgānusayo   ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
anusentīti:   tiṇṇaṃ   puggalānaṃ   rūpadhātuyā   arūpadhātuyā   tesaṃ  tattha
bhavarāgānusayo   ca   mānānusayo   ca   anusenti  no  ca  tesaṃ  tattha
kāmarāgānusayo     ca     paṭighānusayo     ca     diṭṭhānusayo     ca
vicikicchānusayo      ca      anusenti      puthujjanassa      rūpadhātuyā
arūpadhātuyā           tassa          tattha          bhavarāgānusayo
Ca   mānānusayo   ca   diṭṭhānusayo   ca   vicikicchānusayo  ca  anusenti
no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.
     {1253.1}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo    ca    diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti
tassa   tattha  avijjānusayo  anusetīti:  natthi  .  yassa  vā  pana  yattha
avijjānusayo  anuseti  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo  ca  diṭṭhānusayo  ca vicikicchānusayo ca anusentīti: anāgāmissa
dukkhāya   vedanāya   tassa  tattha  avijjānusayo  anuseti  no  ca  tassa
tattha    kāmarāgānusayo    ca    paṭighānusayo    ca   mānānusayo   ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti   tasseva   puggalassa
kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   tassa  tattha
avijjānusayo   ca   mānānusayo   ca   anusenti   no  ca  tassa  tattha
kāmarāgānusayo   ca   paṭighānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo
ca     anusenti     dvinnaṃ     puggalānaṃ    rūpadhātuyā    arūpadhātuyā
tesaṃ   tattha   avijjānusayo   ca   mānānusayo   ca  anusenti  no  ca
tesaṃ   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  diṭṭhānusayo  ca
vicikicchānusayo    ca    anusenti    tesaṃyeva   puggalānaṃ   kāmadhātuyā
dvīsu   vedanāsu   tesaṃ   tattha   avijjānusayo  ca  kāmarāgānusayo  ca
mānānusayo   ca   anusenti   no   ca   tesaṃ   tattha  paṭighānusayo  ca
diṭṭhānusayo  ca  vicikicchānusayo  ca  anusentī  tesaṃyeva puggalānaṃ dukkhāya
Vedanāya   tesaṃ   tattha   avijjānusayo   ca  paṭighānusayo  ca  anusenti
no  ca  tesaṃ  tattha  kāmarāgānusayo  ca  mānānusayo  ca diṭṭhānusayo ca
vicikicchānusayo    ca   anusenti   puthujjanassa   rūpadhātuyā   arūpadhātuyā
tassa  tattha  avijjānusayo  ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo
ca   anusenti   no   ca  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca   anusenti   tasseva   puggalassa  kāmadhātuyā  dvīsu  vedanāsu  tassa
tattha    avijjānusayo    ca    kāmarāgānusayo   ca   mānānusayo   ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti  no  ca  tassa  tattha
paṭighānusayo  anuseti  tasseva  puggalassa  dukkhāya  vedanāya  tassa  tattha
avijjānusayo   ca   paṭighānusayo  ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
anusenti   no   ca   tassa  tattha  kāmarāgānusayo  ca  mānānusayo  ca
anusenti.
     [1254]   Yassa   yattha   kāmarāgānusayo   ca   paṭighānusayo  ca
mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca  bhavarāgānusayo  ca
anusenti   tassa   tattha   avijjānusayo   anusetīti:   natthi   .  yassa
vā  pana  yattha  avijjānusayo  anuseti  tassa  tattha  kāmarāgānusayo  ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
bhavarāgānusayo   ca   anusentīti:   anāgāmissa  rūpadhātuyā  arūpadhātuyā
tassa   tattha   avijjānusayo   ca   mānānusayo   ca  bhavarāgānusayo  ca
anusenti   no   ca   tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
Diṭṭhānusayo   ca   vicikicchānusayo   ca   anusenti   tasseva   puggalassa
kāmadhātuyā  dvīsu  vedanāsu  tassa  tattha  avijjānusayo  ca  mānānusayo
ca   anusenti   no   ca  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca   diṭṭhānusayo   ca   vicikicchānusayo  ca  bhavarāgānusayo  ca  anusenti
tasseva   puggalassa   dukkhāya   vedanāya   tassa   tattha   avijjānusayo
anuseti   no   ca   tassa   tattha  kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca  bhavarāgānusayo  ca
anusenti   dvinnaṃ   puggalānaṃ   rūpadhātuyā   arūpadhātuyā   tesaṃ   tattha
avijjānusayo  ca  mānānusayo  ca  bhavarāgānusayo  ca  anusenti  no  ca
tesaṃ   tattha   kāmarāgānusayo   ca   paṭighānusayo   ca  diṭṭhānusayo  ca
vicikicchānusayo    ca    anusenti    tesaṃyeva   puggalānaṃ   kāmadhātuyā
dvīsu   vedanāsu   tesaṃ   tattha   avijjānusayo  ca  kāmarāgānusayo  ca
mānānusayo   ca   anusenti   no   ca   tesaṃ   tattha  paṭighānusayo  ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   bhavarāgānusayo   ca   anusenti
tesaṃyeva   puggalānaṃ   dukkhāya  vedanāya  tesaṃ  tattha  avijjānusayo  ca
paṭighānusayo   ca   anusenti   no  ca  tesaṃ  tattha  kāmarāgānusayo  ca
mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca  bhavarāgānusayo  ca
anusenti  puthujjanassa  rūpadhātuyā  arūpadhātuyā  tassa  tattha  avijjānusayo
ca     mānānusayo    ca    diṭṭhānusayo    ca    vicikicchānusayo    ca
bhavarāgānusayo   ca  anusenti  no  ca  tassa  tattha  kāmarāgānusayo  ca
Paṭighānusayo   ca   anusenti   tasseva   puggalassa   kāmadhātuyā   dvīsu
vedanāsu  tassa  tattha  avijjānusayo  ca  kāmarāgānusayo  ca mānānusayo
ca   diṭṭhānusayo  ca  vicikicchānusayo  ca  anusenti  no  ca  tassa  tattha
paṭighānusayo   ca   bhavarāgānusayo   ca   anusenti   tasseva   puggalassa
dukkhāya    vedanāya    tassa   tattha   avijjānusayo   ca   paṭighānusayo
ca   diṭṭhānusayo  ca  vicikicchānusayo  ca  anusenti  no  ca  tassa  tattha
kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti.
                     Anulomaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 434-467. https://84000.org/tipitaka/read/roman_read.php?B=38&A=8662              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=8662              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1221&items=34              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1221              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8171              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8171              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]