ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [1355]    Yo   cakkhundriyaṃ   parijānittha   so   domanassindriyaṃ

--------------------------------------------------------------------------------------------- page527.

Pajahitthāti: āmantā . yo vā pana domanassindriyaṃ pajahittha so cakkhundriyaṃ parijānitthāti: dve puggalā domanassindriyaṃ pajahittha no ca cakkhundriyaṃ parijānittha arahā domanassindriyañca pajahittha cakkhundriyañca parijānittha. [1356] Yo cakkhundriyaṃ parijānittha so anaññātaññassāmītindriyaṃ sāmītindriyaṃ bhāvitthāti: āmantā . yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so cakkhundriyaṃ parijānitthāti: cha puggalā anaññātaññassāmītindriyaṃ bhāvittha no ca cakkhundriyaṃ parijānittha arahā anaññātaññassāmītindriyañca bhāvittha cakkhundriyañca parijānittha. [1357] Yo cakkhundriyaṃ parijānittha so aññindriyaṃ bhāvitthāti: āmantā . yo vā pana aññindriyaṃ bhāvittha so cakkhundriyaṃ parijānitthāti: āmantā. [1358] Yo cakkhundriyaṃ parijānittha so aññātāvindriyaṃ sacchikaritthāti: yo aggaphalaṃ sacchikaroti so cakkhundriyaṃ parijānittha no ca aññātāvindriyaṃ sacchikarittha yo aggaphalaṃ sacchākāsi so cakkhundriyañca parijānittha aññātāvindriyañca sacchikarittha . Yo vā pana aññātāvindriyaṃ sacchikarittha so cakkhundriyaṃ parijānitthāti: āmantā. [1359] Yo domanassindriyaṃ pajahittha so anaññātaññassāmītindriyaṃ

--------------------------------------------------------------------------------------------- page528.

Bhāvitthāti: āmantā . yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so domanassindriyaṃ pajahitthāti: cattāro puggalā anaññātaññassāmītindriyaṃ bhāvittha no ca domanassindriyaṃ pajahittha tayo puggalā anaññātaññassāmītindriyañca bhāvittha domanassindriyañca pajahittha. [1360] Yo domanassindriyaṃ pajahittha so aññindriyaṃ bhāvitthāti: dve puggalā domanassindriyaṃ pajahittha no ca aññindriyaṃ bhāvittha arahā domanassindriyañca pajahittha aññindriyañca bhāvittha . yo vā pana aññindriyaṃ bhāvittha so domanassindriyaṃ pajahitthāti: āmantā. [1361] Yo domanassindriyaṃ pajahittha so aññātāvindriyaṃ sacchikaritthāti: tayo puggalā domanassindriyaṃ pajahittha no ca aññātāvindriyaṃ sacchikarittha arahā domanassindriyañca pajahittha aññātāvindriyañca sacchikarittha . yo vā pana aññātāvindriyaṃ sacchikarittha so domanassindriyaṃ pajahitthāti: āmantā. [1362] Yo anaññātaññassāmītindriyaṃ bhāvittha so aññindriyaṃ bhāvitthāti: cha puggalā anaññātaññassāmītindriyaṃ bhāvittha no ca aññindriyaṃ bhāvittha arahā anaññātaññassāmītindriyañca bhāvittha aññindriyañca bhāvittha . yo vā pana aññindriyaṃ bhāvittha so anaññātaññassāmītindriyaṃ bhāvitthāti: āmantā.

--------------------------------------------------------------------------------------------- page529.

[1363] Yo anaññātaññassāmītindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikaritthāti: satta puggalā anaññātaññassāmītindriyaṃ bhāvittha no ca aññātāvindriyaṃ sacchikarittha arahā anaññātaññassāmītindriyañca bhāvittha aññātāvindriyañca sacchikarittha . yo vā pana aññātāvindriyaṃ sacchikarittha so anaññātaññassāmītindriyaṃ bhāvitthāti: āmantā. [1364] Yo aññindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikaritthāti: yo aggaphalaṃ sacchikaroti so aññindriyaṃ bhāvittha no ca aññātāvindriyaṃ sacchikarittha yo aggaphalaṃ sacchākāsi so aññindriyañca bhāvittha aññātāvindriyañca sacchikarittha . Yo vā pana aññātāvindriyaṃ sacchikarittha so aññindriyaṃ bhāvitthāti: āmantā.


             The Pali Tipitaka in Roman Character Volume 39 page 526-529. https://84000.org/tipitaka/read/roman_read.php?B=39&A=10558&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=10558&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1355&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1355              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]