ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [1385]   Yo   cakkhundriyaṃ  na  parijānissati  so  domanassindriyaṃ
nappajahissatīti:    āmantā    .    yo    vā   pana   domanassindriyaṃ
nappajahissati    so   cakkhundriyaṃ   na   parijānissatīti:   dve   puggalā
domanassindriyaṃ   nappajahissanti   no   ca   cakkhundriyaṃ  na  parijānissanti
tayo     puggalā    domanassindriyañca    nappajahissanti    cakkhundriyañca
na parijānissanti.
     [1386]     Yo     cakkhundriyaṃ     na     parijānissati    so
anaññātaññassāmītindriyaṃ   na  bhāvessatīti:  āmantā  .  yo  vā  pana
anaññātaññassāmītindriyaṃ    na    bhāvessati    so    cakkhundriyaṃ    na
parijānissatīti:      cha     puggalā     anaññātaññassāmītindriyaṃ     na
bhāvessanti   no   ca   cakkhundriyaṃ   na   parijānissanti  tayo  puggalā
anaññātaññassāmītindriyañca      na      bhāvessanti      cakkhundriyañca
na parijānissanti.
     [1387]   Yo   cakkhundriyaṃ   na   parijānissati   so  aññindriyaṃ
na  bhāvessatīti:  āmantā  .  yo  vā  pana  aññindriyaṃ  na bhāvessati
so cakkhundriyaṃ na parijānissatīti: āmantā.
     [1388]   Yo  cakkhundriyaṃ  na  parijānissati  so  aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page536.

Na sacchikarissatīti: aggamaggasamaṅgī cakkhundriyaṃ na parijānissati no ca aññātāvindriyaṃ na sacchikarissati dve puggalā cakkhundriyañca na parijānissanti aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānissatīti: āmantā. [1389] Yo domanassindriyaṃ nappajahissati so anaññātaññassāmītindriyaṃ na bhāvessatīti: āmantā . yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahissatīti: cattāro puggalā anaññātaññassāmītindriyaṃ na bhāvessanti no ca domanassindriyaṃ nappajahissanti pañca puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahissanti. [1390] Yo domanassindriyaṃ nappajahissati so aññindriyaṃ na bhāvessatīti: dve puggalā domanassindriyaṃ nappajahissanti no ca aññindriyaṃ na bhāvessanti tayo puggalā domanassindriyañca nappajahissanti aññindriyañca na bhāvessanti . yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahissatīti: āmantā. [1391] Yo domanassindriyaṃ nappajahissati so aññātāvindriyaṃ na sacchikarissatīti: tayo puggalā domanassindriyaṃ nappajahissanti no ca aññātāvindriyaṃ na sacchikarissanti dve

--------------------------------------------------------------------------------------------- page537.

Puggalā domanassindriyañca nappajahissanti aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahissatīti: āmantā. [1392] Yo anaññātaññassāmītindriyaṃ na bhāvessati so aññindriyaṃ na bhāvessatīti: cha puggalā anaññātaññassāmītindriyaṃ na bhāvessanti no ca aññindriyaṃ na bhāvessanti tayo puggalā anaññātaññassāmītindriyañca na bhāvessanti aññindriyañca na bhāvessanti . yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvessatīti: āmantā. [1393] Yo anaññātaññassāmītindriyaṃ na bhāvessati so aññātāvindriyaṃ na sacchikarissatīti: satta puggalā anaññātaññassāmītindriyaṃ na bhāvessanti no ca aññātāvindriyaṃ na sacchikarissanti dve puggalā anaññātaññassāmītindriyañca na bhāvessanti aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvessatīti: āmantā. [1394] Yo aññindriyaṃ na bhāvessati so aññātāvindriyaṃ na sacchikarissatīti: aggamaggasamaṅgī aññindriyaṃ na bhāvessati no ca aññātāvindriyaṃ na sacchikarissati dve puggalā aññindriyañca na bhāvessanti aññātāvindriyañca na sacchikarissanti . yo vā pana

--------------------------------------------------------------------------------------------- page538.

Aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvessatīti: āmantā. -------------


             The Pali Tipitaka in Roman Character Volume 39 page 535-538. https://84000.org/tipitaka/read/roman_read.php?B=39&A=10723&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=10723&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1385&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1385              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]