ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

page546.

[1425] Yo cakkhundriyaṃ na parijānāti so domanassindriyaṃ nappajahissatīti: pañca puggalā cakkhundriyaṃ na parijānanti no ca domanassindriyaṃ nappajahissanti cattāro puggalā cakkhundriyañca na parijānanti domanassindriyañca nappajahissanti . yo vā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānātīti: aggamaggasamaṅgī domanassindriyaṃ nappajahissati no ca cakkhundriyaṃ na parijānāti cattāro puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānanti. [1426] Yo cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ na bhāvessatīti: ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyaṃ na parijānanti no ca anaññātaññassāmītindriyaṃ na bhāvessanti aṭṭha puggalā cakkhundriyañca na parijānanti anaññātaññassāmītindriyaṃ na bhāvessanti . yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānātīti: aggamaggasamaṅgī anaññātaññassāmītindriyaṃ na bhāvessati no ca cakkhundriyaṃ na parijānāti aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānanti. [1427] Yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvessatīti: satta puggalā cakkhundriyaṃ na parijānanti no ca aññindriyaṃ na bhāvessanti dve puggalā cakkhundriyañca na parijānanti

--------------------------------------------------------------------------------------------- page547.

Aññindriyañca na bhāvessanti . yo vā pana aññindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānātīti: aggamaggasamaṅgī aññindriyaṃ na bhāvessati no ca cakkhundriyaṃ na parijānāti dve puggalā aññindriyañca na bhāvessanti cakkhundriyañca na parijānanti. [1428] Yo cakkhundriyaṃ na parijānāti so aññātāvindriyaṃ na sacchikarissatīti: satta puggalā cakkhundriyaṃ na parijānanti no ca aññātāvindriyaṃ na sacchikarissanti dve puggalā cakkhundriyañca na parijānanti aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānātīti: āmantā. [1429] Yo domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ na bhāvessatīti: ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyaṃ nappajahanti no ca anaññātaññassāmītindriyaṃ na bhāvessanti aṭṭha puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāvessanti . yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahatīti: anāgāmimaggasamaṅgī anaññātaññassāmītindriyaṃ na bhāvessati no ca domanassindriyaṃ nappajahati aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahanti. [1430] Yo domanassindriyaṃ nappajahati so aññindriyaṃ

--------------------------------------------------------------------------------------------- page548.

Na bhāvessatīti: cha puggalā domanassindriyaṃ nappajahanti no ca aññindriyaṃ na bhāvessanti tayo puggalā domanassindriyañca nappajahanti aññindriyañca na bhāvessanti . yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahatīti: āmantā. [1431] Yo domanassindriyaṃ nappajahati so aññātāvindriyaṃ na sacchikarissatīti: satta puggalā domanassindriyaṃ nappajahanti no ca aññātāvindriyaṃ na sacchikarissanti dve puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahatīti: āmantā. [1432] Yo anaññātaññassāmītindriyaṃ na bhāveti so aññindriyaṃ na bhāvessatīti: cha puggalā anaññātaññassāmītindriyaṃ na bhāventi no ca aññindriyaṃ na bhāvessanti tayo puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāvessanti . yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvetīti: āmantā. [1433] Yo anaññātaññassāmītindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikarissatīti: satta puggalā anaññātaññassāmītindriyaṃ na bhāventi no ca aññātāvindriyaṃ na sacchikarissanti dve puggalā anaññātaññassāmītindriyañca na bhāventi aññātāvindriyañca

--------------------------------------------------------------------------------------------- page549.

Na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvetīti: āmantā. [1434] Yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikarissatīti: pañca puggalā aññindriyaṃ na bhāventi no ca aññātāvindriyaṃ na sacchikarissanti dve puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvetīti: āmantā. -------------


             The Pali Tipitaka in Roman Character Volume 39 page 546-549. https://84000.org/tipitaka/read/roman_read.php?B=39&A=10941&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=10941&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1425&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1425              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]