ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

                     Dhammavāraniddeso
     [58]   Yaṃ   cittaṃ   uppajjati  na  nirujjhati  taṃ  cittaṃ  nirujjhissati
na   uppajjissatīti:   āmantā   .   yaṃ   vā   pana  cittaṃ  nirujjhissati
na   uppajjissati   taṃ  cittaṃ  uppajjati  na  nirujjhatīti:  āmantā  .  yaṃ
cittaṃ  na  uppajjati  nirujjhati  taṃ  cittaṃ  na nirujjhissati uppajjissatīti:
no   .   yaṃ   vā   pana  cittaṃ  na  nirujjhissati  uppajjissati  taṃ  cittaṃ
na uppajjati nirujjhatīti: natthi.
     [59]   Yaṃ  cittaṃ  uppajjati  taṃ  cittaṃ  uppannanti:  āmantā .
Yaṃ   vā   pana  cittaṃ  uppannaṃ  taṃ  cittaṃ  uppajjatīti:  bhaṅgakkhaṇe  cittaṃ
uppannaṃ    no    ca    taṃ    cittaṃ   uppajjati   uppādakkhaṇe   cittaṃ
uppannañceva   uppajjati   ca   .   yaṃ   cittaṃ  na  uppajjati  taṃ  cittaṃ
Na   uppannanti:  bhaṅgakkhaṇe  cittaṃ  na  uppajjati  no  ca  taṃ  cittaṃ  na
uppannaṃ   atītānāgataṃ   cittaṃ   na  ceva  uppajjati  na  ca  uppannaṃ .
Yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjatīti: āmantā.
     [60]   Yaṃ   cittaṃ  nirujjhati  taṃ  cittaṃ  uppannanti:  āmantā .
Yaṃ   vā  pana  cittaṃ  uppannaṃ  taṃ  cittaṃ  nirujjhatīti:  uppādakkhaṇe  cittaṃ
uppannaṃ   no   ca   taṃ  cittaṃ  nirujjhati  bhaṅgakkhaṇe  cittaṃ  uppannañceva
nirujjhati   ca   .   yaṃ   cittaṃ   na  nirujjhati  taṃ  cittaṃ  na  uppannanti:
uppādakkhaṇe   cittaṃ   na   nirujjhati   no   ca   taṃ  cittaṃ  na  uppannaṃ
atītānāgataṃ  cittaṃ  na  ceva  nirujjhati  na  ca  uppannaṃ  .  yaṃ  vā  pana
cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhatīti: āmantā.
     [61]  Yaṃ  cittaṃ  uppajjati  taṃ  cittaṃ  uppajjitthāti: no. Yaṃ vā
pana   cittaṃ   uppajjittha   taṃ  cittaṃ  uppajjatīti:  no  .  yaṃ  cittaṃ  na
uppajjati   taṃ   cittaṃ   na   uppajjitthāti:   atītaṃ  cittaṃ  na  uppajjati
no   ca   taṃ   cittaṃ   na  uppajjittha  bhaṅgakkhaṇe  anāgatañca  cittaṃ  na
ceva  uppajjati  na  ca  uppajjittha  .  yaṃ  vā  pana  cittaṃ na uppajjittha
taṃ   cittaṃ   na   uppajjatīti:   uppādakkhaṇe  cittaṃ  na  uppajjittha  no
ca   taṃ   cittaṃ   na   uppajjati  bhaṅgakkhaṇe  anāgatañca  cittaṃ  na  ceva
uppajjittha na ca uppajjati.
     {61.1}  Yaṃ  cittaṃ  uppajjati  taṃ cittaṃ uppajjissatīti: no. Yaṃ vā
pana  cittaṃ  uppajjissati  taṃ cittaṃ uppajjatīti: no. Yaṃ cittaṃ na uppajjati
Taṃ   cittaṃ   na   uppajjissatīti:   anāgataṃ  cittaṃ  na  uppajjati  no  ca
taṃ   cittaṃ   na   uppajjissati   bhaṅgakkhaṇe   atītañca   cittaṃ   na  ceva
uppajjati   na  ca  uppajjissati  .  yaṃ  vā  pana  cittaṃ  na  uppajjissati
taṃ   cittaṃ   na   uppajjatīti:   uppādakkhaṇe   cittaṃ   na   uppajjissati
no   ca   taṃ  cittaṃ  na  uppajjati  bhaṅgakkhaṇe  atītañca  cittaṃ  na  ceva
uppajjissati na ca uppajjati.
     {61.2}  Yaṃ  cittaṃ  uppajjittha  taṃ  cittaṃ  uppajjissatīti:  no .
Yaṃ   vā  pana  cittaṃ  uppajjissati  taṃ  cittaṃ  uppajjitthāti:  no  .  yaṃ
cittaṃ   na   uppajjittha   taṃ   cittaṃ   na  uppajjissatīti:  anāgataṃ  cittaṃ
na   uppajjittha   no   ca  taṃ  cittaṃ  na  uppajjissati  paccuppannaṃ  cittaṃ
na   ceva   uppajjittha  na  ca  uppajjissati  .  yaṃ  vā  pana  cittaṃ  na
uppajjissati  taṃ  cittaṃ  na  uppajjitthāti:  atītaṃ  cittaṃ na uppajjissati
no  ca  taṃ  cittaṃ  na  uppajjittha  paccuppannaṃ  cittaṃ  na ceva uppajjissati
na ca uppajjittha.
     [62]  Yaṃ  cittaṃ  nirujjhati  taṃ  cittaṃ nirujjhitthāti: no. Yaṃ vā pana
cittaṃ   nirujjhittha  taṃ  cittaṃ  nirujjhatīti:  no  .  yaṃ  cittaṃ  na  nirujjhati
taṃ  cittaṃ  na  nirujjhitthāti:  atītaṃ  cittaṃ  na  nirujjhati  no  ca  taṃ  cittaṃ
na   nirujjhittha   uppādakkhaṇe   anāgatañca   cittaṃ   na   ceva  nirujjhati
na   ca   nirujjhittha   .   yaṃ   vā  pana  cittaṃ  na  nirujjhittha  taṃ  cittaṃ
na   nirujjhatīti:   bhaṅgakkhaṇe   cittaṃ   na   nirujjhittha  no  ca  taṃ  cittaṃ
na   nirujjhati   uppādakkhaṇe   anāgatañca   cittaṃ   na   ceva  nirujjhittha
Na ca nirujjhati.
     {62.1}  Yaṃ  cittaṃ  nirujjhati  taṃ  cittaṃ  nirujjhissatīti:  no  .  yaṃ
vā  pana  cittaṃ  nirujjhissati  taṃ  cittaṃ  nirujjhatīti:  no  .  yaṃ  cittaṃ  na
nirujjhati    taṃ    cittaṃ   na   nirujjhissatīti:   uppādakkhaṇe   anāgatañca
cittaṃ  na  nirujjhati  no  ca  taṃ  cittaṃ  na  nirujjhissati  atītaṃ cittaṃ na ceva
nirujjhati   na  ca  nirujjhissati  .  yaṃ  vā  pana  cittaṃ  na  nirujjhissati  taṃ
cittaṃ   na   nirujjhatīti:   bhaṅgakkhaṇe   cittaṃ  na  nirujjhissati  no  ca  taṃ
cittaṃ na nirujjhati atītaṃ cittaṃ na ceva nirujjhissati na ca nirujjhati.
     {62.2}  Yaṃ  cittaṃ  nirujjhittha  taṃ  cittaṃ  nirujjhissatīti:  no . Yaṃ
vā  pana  cittaṃ  nirujjhissati  taṃ  cittaṃ  nirujjhitthāti:  no  .  yaṃ cittaṃ na
nirujjhittha    taṃ   cittaṃ   na   nirujjhissatīti:   uppādakkhaṇe   anāgatañca
cittaṃ  na  nirujjhittha  no  ca  taṃ  cittaṃ  na  nirujjhissati bhaṅgakkhaṇe cittaṃ na
ceva  nirujjhittha  na  ca  nirujjhissati  .  yaṃ  vā  pana  cittaṃ na nirujjhissati
taṃ   cittaṃ   na   nirujjhitthāti:  atītaṃ  cittaṃ  na  nirujjhissati  no  ca  taṃ
cittaṃ   na   nirujjhittha   bhaṅgakkhaṇe   cittaṃ  na  ceva  nirujjhissati  na  ca
nirujjhittha.
     [63]   Yaṃ   cittaṃ   uppajjati   taṃ  cittaṃ  nirujjhitthāti:  no .
Yaṃ   vā   pana   cittaṃ   nirujjhittha   taṃ  cittaṃ  uppajjatīti:  no  .  yaṃ
cittaṃ    na   uppajjati   taṃ   cittaṃ   na   nirujjhitthāti:   atītaṃ   cittaṃ
na   uppajjati   no  ca  taṃ  cittaṃ  na  nirujjhittha  bhaṅgakkhaṇe  anāgatañca
Cittaṃ  na  ceva  uppajjati  na  ca  nirujjhittha  .  yaṃ  vā  pana  cittaṃ  na
nirujjhittha    taṃ   cittaṃ    na   uppajjatīti:   uppādakkhaṇe   cittaṃ   na
nirujjhittha   no   ca   taṃ   cittaṃ   na  uppajjati  bhaṅgakkhaṇe  anāgatañca
cittaṃ na ceva nirujjhittha na ca uppajjati.
     {63.1}  Yaṃ  cittaṃ  uppajjati  taṃ  cittaṃ  nirujjhissatīti: āmantā.
Yaṃ  vā  pana  cittaṃ  nirujjhissati  .  taṃ  cittaṃ  uppajjatīti:  anāgataṃ cittaṃ
nirujjhissati  no  ca  taṃ  cittaṃ  uppajjati  uppādakkhaṇe cittaṃ nirujjhissati
ceva  uppajjati  ca  .  yaṃ  cittaṃ  na  uppajjati  taṃ cittaṃ na nirujjhissatīti:
anāgataṃ  cittaṃ  na  uppajjati  no  ca  taṃ  cittaṃ  na nirujjhissati bhaṅgakkhaṇe
atītañca  cittaṃ  na  ceva  uppajjati  na  ca  nirujjhissati. Yaṃ vā pana cittaṃ
na nirujjhissati taṃ cittaṃ na uppajjatīti: āmantā.
     {63.2}  Yaṃ  cittaṃ  uppajjittha  taṃ  cittaṃ  nirujjhissatīti:  no. Yaṃ
vā  pana  cittaṃ  nirujjhissati  taṃ  cittaṃ  uppajjitthāti:  no . Yaṃ cittaṃ na
uppajjittha   taṃ   cittaṃ   na   nirujjhissatīti:   uppādakkhaṇe   anāgatañca
cittaṃ   na   uppajjittha   no   ca  taṃ  cittaṃ  na  nirujjhissati  bhaṅgakkhaṇe
cittaṃ   na  ceva  uppajjittha  na  ca  nirujjhissati  .  yaṃ  vā  pana  cittaṃ
na    nirujjhissati   taṃ   cittaṃ   na   uppajjitthāti:   atītaṃ   cittaṃ   na
nirujjhissati   no   ca   taṃ   cittaṃ   na   uppajjittha   bhaṅgakkhaṇe  cittaṃ
na ceva nirujjhissati na ca uppajjittha.
     [64]  Yaṃ  cittaṃ  uppajjati  taṃ  cittaṃ  na  nirujjhatīti:  āmantā.
Yaṃ   vā   pana   cittaṃ  na  nirujjhati  taṃ  cittaṃ  uppajjatīti:  atītānāgataṃ
cittaṃ   na   nirujjhati   no   ca   taṃ   cittaṃ   uppajjati   uppādakkhaṇe
cittaṃ   na  nirujjhati  ceva  uppajjati  ca  .  yaṃ  cittaṃ  na  uppajjati  taṃ
cittaṃ   nirujjhatīti:   atītānāgataṃ  cittaṃ  na  uppajjati  no  ca  taṃ  cittaṃ
nirujjhati   bhaṅgakkhaṇe   cittaṃ   na   uppajjati   ceva   nirujjhati   ca .
Yaṃ vā pana cittaṃ nirujjhati taṃ cittaṃ na uppajjatīti: āmantā.
     [65]  Yaṃ  cittaṃ  uppajjamānaṃ  taṃ  cittaṃ  uppannanti:  āmantā.
Yaṃ   vā   pana   cittaṃ   uppannaṃ  taṃ  cittaṃ  uppajjamānanti:  bhaṅgakkhaṇe
cittaṃ   uppannaṃ   no   ca   taṃ  cittaṃ  uppajjamānaṃ  uppādakkhaṇe  cittaṃ
uppannañceva    uppajjamānañca    .    yaṃ    cittaṃ   na   uppajjamānaṃ
taṃ   cittaṃ   na  uppannanti:  bhaṅgakkhaṇe  cittaṃ  na  uppajjamānaṃ  no  ca
taṃ  cittaṃ  na  uppannaṃ  atītānāgataṃ  cittaṃ  na  ceva  uppajjamānaṃ  na  ca
uppannaṃ  .  yaṃ  vā  pana  cittaṃ  na  uppannaṃ  taṃ cittaṃ na uppajjamānanti:
āmantā.
     [66]  Yaṃ  cittaṃ  nirujjhamānaṃ  taṃ  cittaṃ  uppannanti:  āmantā .
Yaṃ   vā   pana   cittaṃ  uppannaṃ  taṃ  cittaṃ  nirujjhamānanti:  uppādakkhaṇe
cittaṃ   uppannaṃ   no   ca   taṃ   cittaṃ   nirujjhamānaṃ   bhaṅgakkhaṇe  cittaṃ
uppannañceva    nirujjhamānañca    .   yaṃ   cittaṃ   na   nirujjhamānaṃ   taṃ
cittaṃ   na   uppannanti:   uppādakkhaṇe   cittaṃ  na  nirujjhamānaṃ  no  ca
taṃ   cittaṃ  na  uppannaṃ  atītānāgataṃ  cittaṃ  na  ceva  nirujjhamānaṃ  na  ca
Uppannaṃ  .  yaṃ  vā  pana  cittaṃ  na  uppannaṃ  taṃ  cittaṃ na nirujjhamānanti:
āmantā.
     [67]   Yaṃ   cittaṃ   uppannaṃ   taṃ  cittaṃ  uppajjitthāti:  no .
Yaṃ   vā   pana   cittaṃ   uppajjittha  taṃ  cittaṃ  uppannanti:  no  .  yaṃ
cittaṃ   uppannaṃ   taṃ  cittaṃ  uppajjissatīti:  no  .  yaṃ  vā  pana  cittaṃ
uppajjissati   taṃ   cittaṃ   uppannanti:   no  .  yaṃ  cittaṃ  na  uppannaṃ
taṃ   cittaṃ   uppajjitthāti:  atītaṃ  cittaṃ  na  uppannaṃ  no  ca  taṃ  cittaṃ
na  uppajjittha  anāgataṃ  cittaṃ  na  ceva  uppannaṃ  na  ca  uppajjittha .
Yaṃ  vā  pana  cittaṃ  na  uppajjittha  taṃ  cittaṃ  na  uppannanti: paccuppannaṃ
cittaṃ   na   uppajjittha   no  ca  taṃ  cittaṃ  na  uppannaṃ  anāgataṃ  cittaṃ
na  ceva  uppajjittha  na  ca  uppannaṃ  .  yaṃ  cittaṃ  na  uppannaṃ taṃ cittaṃ
na   uppajjissatīti:   anāgataṃ   cittaṃ   na   uppannaṃ  no  ca  taṃ  cittaṃ
na  uppajjissati  atītaṃ  cittaṃ  na  ceva  uppannaṃ  na  ca  uppajjissati .
Yaṃ   vā   pana   cittaṃ   na   uppajjissati   taṃ   cittaṃ  na  uppannanti:
paccuppannaṃ   cittaṃ   na   uppajjissati   no   ca  taṃ  cittaṃ  na  uppannaṃ
atītaṃ cittaṃ na ceva uppajjissati na ca uppannaṃ.
     [68]  Yaṃ  cittaṃ  uppajjittha  no  ca  taṃ  cittaṃ  uppannaṃ  taṃ cittaṃ
uppajjissatīti:   no   .  yaṃ  vā  pana  cittaṃ  uppajjissati  no  ca  taṃ
cittaṃ   uppannaṃ   taṃ   cittaṃ   uppajjitthāti:   no   .   yaṃ  cittaṃ  na
uppajjittha  no  ca  taṃ  cittaṃ  na  uppannaṃ  taṃ  cittaṃ  na  uppajjissatīti:
Āmantā   .   yaṃ  vā  pana  cittaṃ  na  uppajjissati  no  ca  taṃ  cittaṃ
na uppannaṃ taṃ cittaṃ na uppajjitthāti: āmantā.
     [69]   Uppannaṃ   uppajjamānanti:   bhaṅgakkhaṇe  uppannaṃ  no  ca
uppajjamānaṃ     uppādakkhaṇe     uppannañceva    uppajjamānañca   .
Uppajjamānaṃ     uppannanti:    āmantā    .    na    uppannaṃ    na
uppajjamānanti    āmantā    .   na   uppajjamānaṃ   na   uppannanti:
bhaṅgakkhaṇe    na   uppajjamānaṃ   no   ca   na   uppannaṃ   atītānāgataṃ
cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.
     [70]   Niruddhaṃ   nirujjhamānanti:   no  .  nirujjhamānaṃ  niruddhanti:
no   .  na  niruddhaṃ  na  nirujjhamānanti:  bhaṅgakkhaṇe  na  niruddhaṃ  no  ca
na   nirujjhamānaṃ   uppādakkhaṇe   anāgatañca   cittaṃ   na   ceva  niruddhaṃ
na   ca   nirujjhamānaṃ  .  na  nirujjhamānaṃ  na  niruddhanti:  atītaṃ  cittaṃ  na
nirujjhamānaṃ   no   ca   na   niruddhaṃ   uppādakkhaṇe   anāgatañca   cittaṃ
na ceva nirujjhamānaṃ na ca niruddhaṃ.
     [71]   Yaṃ  cittaṃ  uppajjamānaṃ  khaṇaṃ  khaṇaṃ  vītikkantaṃ  atikkantakālaṃ
nirujjhamānaṃ   khaṇaṃ  khaṇaṃ  vītikkantaṃ  atikkantakālaṃ  taṃ  cittanti:  bhaṅgakkhaṇe
cittaṃ     uppādakkhaṇaṃ     vītikkantaṃ    bhaṅgakkhaṇaṃ    avītikkantaṃ    atītaṃ
cittaṃ     uppādakkhaṇañca    vītikkantaṃ    bhaṅgakkhaṇañca    vītikkantaṃ   .
Yaṃ   vā   pana   cittaṃ   nirujjhamānaṃ   khaṇaṃ  khaṇaṃ  vītikkantaṃ  atikkantakālaṃ
uppajjamānaṃ   khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ  taṃ  cittanti:  atītaṃ
Cittaṃ   .  yaṃ  cittaṃ  na  uppajjamānaṃ  khaṇaṃ  khaṇaṃ  vītikkantaṃ  atikkantakālaṃ
na   nirujjhamānaṃ   khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ   taṃ   cittanti:
uppādakkhaṇe   anāgatañca  cittaṃ  .  yaṃ  vā  pana  cittaṃ  na  nirujjhamānaṃ
khaṇaṃ    khaṇaṃ    vītikkantaṃ   atikkantakālaṃ   na   uppajjamānaṃ   khaṇaṃ   khaṇaṃ
vītikkantaṃ     atikkantakālaṃ     taṃ     cittanti:    bhaṅgakkhaṇe    cittaṃ
bhaṅgakkhaṇaṃ     avītikkantaṃ     no     ca     uppādakkhaṇaṃ    avītikkantaṃ
uppādakkhaṇe      anāgatañca     cittaṃ     bhaṅgakkhaṇañca     avītikkantaṃ
uppādakkhaṇañca avītikkantaṃ.



             The Pali Tipitaka in Roman Character Volume 39 page 23-31. https://84000.org/tipitaka/read/roman_read.php?B=39&A=455              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=455              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=58&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=58              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]