ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

                   Puggaladhammavaraniddeso
     [72]   Yassa   yam  cittam  uppajjati  na  nirujjhati  tassa  tam  cittam
nirujjhissati   na  uppajjissatiti:  amanta  .  yassa  va  pana  yam  cittam
nirujjhissati  na  uppajjissati  tassa  tam  cittam  uppajjati  na  nirujjhatiti:
amanta   .   yassa  yam  cittam  na  uppajjati  nirujjhati  tassa  tam  cittam
na   nirujjhissati   uppajjissatiti:   no   .   yassa  va  pana  yam  cittam
na    nirujjhissati    uppajjissati    tassa    tam   cittam   na   uppajjati
nirujjhatiti: natthi.
     [73]   Yassa   yam  cittam  uppajjati  tassa  tam  cittam  uppannanti:
amanta   .   yassa   va   pana   yam  cittam  uppannam  tassa  tam  cittam
uppajjatiti:   bhangakkhane   cittam   uppannam   no   ca   tassa  tam  cittam
uppajjati    uppadakkhane    cittam   uppannanceva   uppajjati   ca  .
Yassa  yam  cittam  na  uppajjati  tassa  tam  cittam  na uppannanti: bhangakkhane
cittam   na  uppajjati  no  ca  tassa  tam  cittam  na  uppannam  atitanagatam
cittam   na   ceva   uppajjati   na  ca  uppannam  .  yassa  va  pana  yam
cittam na uppannam tassa tam cittam na uppajjatiti: amanta.
     [74]   Yassa   yam   cittam  nirujjhati  tassa  tam  cittam  uppannanti:
amanta   .   yassa   va   pana   yam  cittam  uppannam  tassa  tam  cittam
nirujjhatiti:   uppadakkhane   cittam   uppannam   no   ca  tassa  tam  cittam
nirujjhati   bhangakkhane   cittam   uppannanceva   nirujjhati   ca   .   yassa
yam   cittam   na  nirujjhati  tassa  tam  cittam  na  uppannanti:  uppadakkhane
cittam   na   nirujjhati  no  ca  tassa  tam  cittam  na  uppannam  atitanagatam
cittam  na  ceva  nirujjhati  na  ca  uppannam  .  yassa  va  pana  yam  cittam
na uppannam tassa tam cittam na nirujjhatiti: amanta.
     [75]  Yassa  yam  cittam  uppajjati  tassa  tam  cittam  uppajjitthati:
no   .   yassa   va   pana   yam   cittam   uppajjittha  tassa  tam  cittam
uppajjatiti:   no   .   yassa  yam  cittam  na  uppajjati  tassa  tam  cittam
na   uppajjitthati:  atitam  cittam  na  uppajjati  no  ca  tassa  tam  cittam
na  uppajjittha  bhangakkhane  anagatanca  cittam  na  ceva  uppajjati  na  ca
uppajjittha  .  yassa  va  pana  yam  cittam  na  uppajjittha  tassa  tam cittam
na   uppajjatiti:   uppadakkhane   cittam   na  uppajjittha  no  ca  tassa
tam  cittam  na  uppajjati  bhangakkhane  anagatanca  cittam  na ceva uppajjittha
Na ca uppajjati.
     {75.1}  Yassa  yam  cittam  uppajjati  tassa  tam cittam uppajjissatiti:
no  .  yassa  va  pana  yam  cittam  uppajjissati tassa tam cittam uppajjatiti:
no  .  yassa  yam  cittam  na  uppajjati  tassa  tam  cittam na uppajjissatiti:
anagatam   cittam  na  uppajjati  no  ca  tassa  tam  cittam  na  uppajjissati
bhangakkhane   atitanca  cittam  na  ceva  uppajjati  na  ca  uppajjissati .
Yassa  va  pana  yam  cittam  na  uppajjissati  tassa  tam cittam na uppajjatiti:
uppadakkhane  cittam  na  uppajjissati  no  ca  tassa  tam cittam na uppajjati
bhangakkhane atitanca cittam na ceva uppajjissati na ca uppajjati.
     {75.2}  Yassa  yam  cittam  uppajjittha  tassa tam cittam uppajjissatiti:
no  .  yassa  va  pana  yam cittam uppajjissati tassa tam cittam uppajjitthati:
no  .  yassa  yam  cittam  na  uppajjittha  tassa  tam cittam na uppajjissatiti:
anagatam  cittam  na  uppajjittha  no  ca  tassa  tam  cittam  na  uppajjissati
paccuppannam   cittam   na  ceva  uppajjittha  na  ca  uppajjissati  .  yassa
va  pana  yam  cittam  na  uppajjissati  tassa tam cittam na uppajjitthati: atitam
cittam  na  uppajjissati  no  ca  tassa  tam  cittam  na uppajjittha paccuppannam
cittam na ceva uppajjissati na ca uppajjittha.
     [76]   Yassa   yam  cittam  nirujjhati  tassa  tam  cittam  nirujjhitthati:
no  .  yassa  va  pana  yam  cittam  nirujjhittha  tassa  tam  cittam nirujjhatiti:
no  .  yassa  yam  cittam  na  nirujjhati  tassa tam cittam na nirujjhitthati: atitam
Cittam  na  nirujjhati  no  ca  tassa  tam  cittam  na  nirujjhittha  uppadakkhane
anagatanca  cittam  na  ceva  nirujjhati  na  ca  nirujjhittha  .  yassa va pana
yam   cittam   na   nirujjhittha   tassa  tam  cittam  na  nirujjhatiti:  bhangakkhane
cittam  na  nirujjhittha  no  ca  tassa  tam  cittam  na  nirujjhati  uppadakkhane
anagatanca cittam na ceva nirujjhittha na ca nirujjhati.
     {76.1}  Yassa  yam  cittam  nirujjhati  tassa  tam  cittam  nirujjhissatiti:
no  .  yassa  va  pana yam cittam nirujjhissati tassa tam cittam nirujjhatiti: no.
Yassa  yam  cittam  na  nirujjhati  tassa  tam cittam na nirujjhissatiti: uppadakkhane
anagatanca   cittam  na  nirujjhati  no  ca  tassa  tam  cittam  na  nirujjhissati
atitam   cittam  na  ceva  nirujjhati  na  ca  nirujjhissati  .  yassa  va  pana
yam   cittam   na   nirujjhissati  tassa  tam  cittam  na  nirujjhatiti:  bhangakkhane
cittam  na  nirujjhissati  no  ca  tassa  tam  cittam  na  nirujjhati  atitam  cittam
na ceva nirujjhissati na ca nirujjhati.
     {76.2}  Yassa  yam  cittam  nirujjhittha  tassa  tam  cittam nirujjhissatiti:
no  .  yassa  va  pana  yam  cittam  nirujjhissati tassa tam cittam nirujjhitthati:
no  .  yassa  yam  cittam  na  nirujjhittha  tassa  tam  cittam  na nirujjhissatiti:
uppadakkhane  anagatanca  cittam  na  nirujjhittha  no  ca  tassa  tam cittam na
nirujjhissati  bhangakkhane  cittam  na  ceva  nirujjhittha  na  ca  nirujjhissati .
Yassa  va  pana  yam  cittam na nirujjhissati tassa tam cittam na nirujjhitthati: atitam
cittam  na  nirujjhissati  no  ca  tassa  tam  cittam  na  nirujjhittha  bhangakkhane
Cittam na ceva nirujjhissati na ca nirujjhittha.



             The Pali Tipitaka in Roman Character Volume 39 page 31-35. https://84000.org/tipitaka/read/roman_read.php?B=39&A=615&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=615&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=72&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=72              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]