ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [6]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā      mucalindamūlā      yena     rājāyatanaṃ     tenupasaṅkami
upasaṅkamitvā     rājāyatanamūle     sattāhaṃ    ekapallaṅkena    nisīdi
vimuttisukhapaṭisaṃvedī.
     Tena  kho  pana  samayena  tapussabhallikā  3-  vāṇijā  ukkalā  taṃ
desaṃ    addhānamaggapaṭipannā    honti    .    athakho   tapussabhallikānaṃ
@Footnote: 1 Ma. sarīsapa.... 2 Sī. idaṃ pāṭhadvayaṃ na dissati. 3 Sī. tapassubhallikā.
Vāṇijānaṃ     ñātisālohitā     devatā     tapussabhallike     vāṇije
etadavoca     ayaṃ     mārisā     bhagavā    rājāyatanamūle    viharati
paṭhamābhisambuddho    gacchatha    taṃ   bhagavantaṃ   manthena   ca   madhupiṇḍikāya
ca   paṭimānetha  taṃ  vo  bhavissati  dīgharattaṃ  hitāya  sukhāyāti  .  athakho
tapussabhallikā    vāṇijā    manthañca    madhupiṇḍikañca    ādāya    yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ   ṭhitā   kho  tapussabhallikā  vāṇijā
bhagavantaṃ    etadavocuṃ    paṭiggaṇhātu   no   bhante   bhagavā   manthañca
madhupiṇḍikañca yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti.
     {6.1}   Athakho  bhagavato  etadahosi  na  kho  tathāgatā  hatthesu
paṭiggaṇhanti     kimhi    nu    kho    ahaṃ    paṭiggaṇheyyaṃ    manthañca
madhupiṇḍikañcāti   .  athakho  cattāro  mahārājā  1-  bhagavato  cetasā
cetoparivitakkamaññāya     catuddisā     cattāro    selamaye    patte
bhagavato    upanāmesuṃ    idha   bhante   bhagavā   paṭiggaṇhātu   manthañca
madhupiṇḍikañcāti     .    paṭiggahesi    bhagavā    paccagghe    selamaye
patte    manthañca    madhupiṇḍikañca    paṭiggahetvā    ca   paribhuñji  .
Athakho   tapussabhallikā   vāṇijā   2-  bhagavantaṃ  etadavocuṃ  ete  mayaṃ
bhante   bhagavantaṃ   saraṇaṃ   gacchāma   dhammañca   upāsake   no   bhagavā
@Footnote: 1 yebhuyyena mahārājānoti dissati. Ma. Yu. īdisameva .    2 Ma. Yu. Rā. ito paraṃ
@bhagavantaṃ onītapattapāṇiṃ viditvā bhagavato pādesu sirasā nipatitvāti vacanaṃ dissati.
Dhāretu   ajjatagge  pāṇupete  saraṇaṃ  gateti  .  te  ca  1-  loke
paṭhamaṃ upāsakā ahesuṃ dvevācikā.
                 Rājāyatanakathā niṭṭhitā 2-.



             The Pali Tipitaka in Roman Character Volume 4 page 6-8. https://84000.org/tipitaka/read/roman_read.php?B=4&A=116              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=116              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=6&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=6              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=228              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=228              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]