ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [6]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā      mucalindamūlā      yena     rājāyatanaṃ     tenupasaṅkami
upasaṅkamitvā     rājāyatanamūle     sattāhaṃ    ekapallaṅkena    nisīdi
vimuttisukhapaṭisaṃvedī.
     Tena  kho  pana  samayena  tapussabhallikā  3-  vāṇijā  ukkalā  taṃ
desaṃ    addhānamaggapaṭipannā    honti    .    athakho   tapussabhallikānaṃ
@Footnote: 1 Ma. sarīsapa.... 2 Sī. idaṃ pāṭhadvayaṃ na dissati. 3 Sī. tapassubhallikā.

--------------------------------------------------------------------------------------------- page7.

Vāṇijānaṃ ñātisālohitā devatā tapussabhallike vāṇije etadavoca ayaṃ mārisā bhagavā rājāyatanamūle viharati paṭhamābhisambuddho gacchatha taṃ bhagavantaṃ manthena ca madhupiṇḍikāya ca paṭimānetha taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti . athakho tapussabhallikā vāṇijā manthañca madhupiṇḍikañca ādāya yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tapussabhallikā vāṇijā bhagavantaṃ etadavocuṃ paṭiggaṇhātu no bhante bhagavā manthañca madhupiṇḍikañca yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti. {6.1} Athakho bhagavato etadahosi na kho tathāgatā hatthesu paṭiggaṇhanti kimhi nu kho ahaṃ paṭiggaṇheyyaṃ manthañca madhupiṇḍikañcāti . athakho cattāro mahārājā 1- bhagavato cetasā cetoparivitakkamaññāya catuddisā cattāro selamaye patte bhagavato upanāmesuṃ idha bhante bhagavā paṭiggaṇhātu manthañca madhupiṇḍikañcāti . paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca paṭiggahetvā ca paribhuñji . Athakho tapussabhallikā vāṇijā 2- bhagavantaṃ etadavocuṃ ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca upāsake no bhagavā @Footnote: 1 yebhuyyena mahārājānoti dissati. Ma. Yu. īdisameva . 2 Ma. Yu. Rā. ito paraṃ @bhagavantaṃ onītapattapāṇiṃ viditvā bhagavato pādesu sirasā nipatitvāti vacanaṃ dissati.

--------------------------------------------------------------------------------------------- page8.

Dhāretu ajjatagge pāṇupete saraṇaṃ gateti . te ca 1- loke paṭhamaṃ upāsakā ahesuṃ dvevācikā. Rājāyatanakathā niṭṭhitā 2-.


             The Pali Tipitaka in Roman Character Volume 4 page 6-8. https://84000.org/tipitaka/read/roman_read.php?B=4&A=116&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=116&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=6&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=6              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=228              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=228              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]