ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [64]  Tena  kho pana samayena sañjayo paribbājako rājagahe paṭivasati
mahatiyā   paribbājakaparisāya   saddhiṃ   aḍḍhateyyehi   paribbājakasatehi .
Tena   kho   pana   samayena  sārīputtamoggallānā  sañjaye  paribbājake
brahmacariyaṃ  caranti  .  tehi  katikā  katā  hoti yo paṭhamaṃ amataṃ adhigacchati
so  itarassa  1-  ārocetūti  .  athakho  āyasmā  assaji pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   rājagahaṃ   piṇḍāya   pāvisi  pāsādikena
abhikkantena    paṭikkantena    ālokitena    vilokitena    sammiñjitena
pasāritena okkhittacakkhu iriyāpathasampanno.
     {64.1}  Addasā  kho  sārīputto  paribbājako  āyasmantaṃ assajiṃ
rājagahe    piṇḍāya   carantaṃ   pāsādikena   abhikkantena   paṭikkantena
ālokitena    vilokitena    sammiñjitena    pasāritena    okkhittacakkhuṃ
iriyāpathasampannaṃ  disvānassa  etadahosi  ye  vata  loke  arahanto  vā
arahattamaggaṃ  vā  samāpannā  ayaṃ  tesaṃ  bhikkhu  2-  aññataro  yannūnāhaṃ
imaṃ   bhikkhuṃ   upasaṅkamitvā   puccheyyaṃ   kaṃsi   tvaṃ   āvuso   uddissa
pabbajito   ko   vā  te  satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti .
@Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti .     2 Yu. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page73.

Athakho sārīputtassa paribbājakassa etadahosi akālo kho imaṃ bhikkhuṃ pucchituṃ antaragharaṃ paviṭṭho piṇḍāya carati yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upaññātaṃ 1- magganti . athakho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami . athakho sārīputto paribbājako yenāyasmā assaji tenupasaṅkami upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. {64.2} Ekamantaṃ ṭhito kho sārīputto paribbājako āyasmantaṃ assajiṃ etadavoca vippasannāni kho te āvuso indriyāni parisuddho chavivaṇṇo pariyodāto kaṃsi tvaṃ āvuso uddissa pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti . atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito tāhaṃ bhagavantaṃ uddissa pabbajito so ca me bhagavā satthā tassa cāhaṃ bhagavā dhammaṃ rocemīti. Kiṃvādī panāyasmato satthā kimakkhāyīti . ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ apica te saṅkhittena atthaṃ vakkhāmīti 2-. @Footnote: 1 Ma. upañātaṃ. ito paraṃ īdisameva . 2 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha @athakho sārīputto paribbājako āyasmantaṃ assajiṃ etadavoca hotu āvuso appaṃ vā @bahuṃ vā bhāsassu .pe. bahunti dissati. taṃ atirekaṃ khāyati purato athakhohaṃ assajiṃ @bhikkhuṃ etadavocanti sabbattha adissamānattā.

--------------------------------------------------------------------------------------------- page74.

Appaṃ vā bahuṃ vā bhāsassu atthaṃyeva me brūhi attheneva me attho kiṃ kāhasi byañjanaṃ bahunti. [65] Athakho āyasmā assaji sārīputtassa paribbājakassa imaṃ dhammapariyāyaṃ abhāsi ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato (āha) tesañca yo nirodho evaṃvādī mahāsamaṇoti. [66] Athakho sārīputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Eseva dhammo yadi tāvadeva paccabyathā 1- padamasokaṃ adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehīti. [67] Athakho sārīputto paribbājako yena moggallāno paribbājako tenupasaṅkami . addasā kho moggallāno paribbājako sārīputtaṃ paribbājakaṃ dūrato va āgacchantaṃ disvāna sārīputtaṃ paribbājakaṃ etadavoca vippasannāni kho te āvuso indriyāni parisuddho chavivaṇṇo pariyodāto kacci nu 2- tvaṃ āvuso amatamadhigatoti . āma āvuso amatamadhigatoti . yathā kathaṃ pana tvaṃ āvuso amatamadhigatoti . idhāhaṃ āvuso addasaṃ @Footnote: 1 Ma. paccabyattha. ito paraṃ īdisameva . 2 Ma. no.

--------------------------------------------------------------------------------------------- page75.

Assajiṃ bhikkhuṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ disvāna me etadahosi ye vata loke arahanto vā arahattamaggaṃ vā samāpannā ayaṃ tesaṃ bhikkhu 1- aññataro yannūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ kaṃsi tvaṃ āvuso uddissa pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti tassa mayhaṃ āvuso etadahosi akālo kho imaṃ bhikkhuṃ pucchituṃ antaragharaṃ paviṭṭho piṇḍāya carati yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upaññātaṃ magganti athakho āvuso assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami athakhvāhaṃ āvuso yena assaji bhikkhu tenupasaṅkamiṃ upasaṅkamitvā assajinā bhikkhunā saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsiṃ ekamantaṃ ṭhito kho ahaṃ āvuso assajiṃ bhikkhuṃ etadavocaṃ vippasannāni kho te āvuso indriyāni parisuddho chavivaṇṇo pariyodāto kaṃsi tvaṃ āvuso uddissa pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito tāhaṃ bhagavantaṃ uddissa pabbajito so ca me bhagavā satthā tassa cāhaṃ bhagavato dhammaṃ rocemīti kiṃvādī panāyasmato satthā @Footnote: 1 Yu. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page76.

Kimakkhāyīti ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ apica te saṅkhittena atthaṃ vakkhāmīti appaṃ vā bahuṃ vā bhāsassu atthaṃyeva me brūhi attheneva me attho kiṃ kāhasi byañjanaṃ bahunti. [68] Athakho āvuso assaji bhikkhu imaṃ dhammapariyāyaṃ abhāsi ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato (āha) tesañca yo nirodho evaṃvādī mahāsamaṇoti. [69] Athakho moggallānassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Eseva dhammo yadi tāvadeva paccabyathā padamasokaṃ adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehīti. [70] Athakho moggallāno paribbājako sārīputtaṃ paribbājakaṃ etadavoca gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . imāni kho āvuso aḍḍhateyyāni paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti tepi tāva apalokema 1- yathā te maññissanti tathā [2]- karissantīti. Athakho sārīputtamoggallānā yena te paribbājakā tenupasaṅkamiṃsu upasaṅkamitvā @Footnote: 1 Sī. Yu. apalokāma . 2 Ma. te.

--------------------------------------------------------------------------------------------- page77.

Te paribbājake etadavocuṃ gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . mayaṃ āyasmante nissāya āyasmante sampassantā idha viharāma sace āyasmantā mahāsamaṇe brahmacariyaṃ carissanti sabbe va mayaṃ mahāsamaṇe brahmacariyaṃ carissāmāti . athakho sārīputtamoggallānā yena sañjayo paribbājako tenupasaṅkamiṃsu upasaṅkamitvā sañjayaṃ paribbājakaṃ etadavocuṃ gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . alaṃ āvuso mā gamittha sabbe va tayo imaṃ gaṇaṃ pariharissāmāti . dutiyampi kho .pe. tatiyampi kho sārīputtamoggallānā sañjayaṃ paribbājakaṃ etadavocuṃ gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . alaṃ āvuso mā gamittha sabbe va tayo imaṃ gaṇaṃ pariharissāmāti . Athakho sārīputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu . sañjayassa pana paribbājakassa tattheva uṇhaṃ lohitaṃ mukhato uggacchi 1- [71] Addasā kho bhagavā sārīputtamoggallāne dūrato va āgacchante disvāna bhikkhū āmantesi ete bhikkhave dve sahāyā āgacchanti kolito upatisso ca etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuganti. @Footnote: 1 uggañchītipi pāṭho.

--------------------------------------------------------------------------------------------- page78.

Gambhīre ñāṇavisaye anuttare upadhisaṅkhaye vimutte appatte veḷuvanaṃ atha ne satthā byākāsi ete dve sahāyā āgacchanti kolito upatisso ca. Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuganti. [72] Athakho sārīputtamoggallānā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [73] Tena kho pana samayena abhiññātā abhiññātā māgadhikā kulaputtā bhagavati brahmacariyaṃ caranti . manussā ujjhāyanti khīyanti vipācenti aputtakatāya paṭipanno samaṇo gotamo vedhabyāya paṭipanno samaṇo gotamo kulupacchedāya paṭipanno samaṇo gotamo idāni tena 1- jaṭilasahassaṃ pabbājitaṃ imāni ca aḍḍhateyyāni paribbājakasatāni sañjayāni pabbājitāni ime ca abhiññātā abhiññātā māgadhikā kulaputtā samaṇe gotame brahmacariyaṃ carantīti . apissu bhikkhū disvā imāya gāthāya codenti @Footnote: 1 Ma. Yu. anena.

--------------------------------------------------------------------------------------------- page79.

Āgato kho mahāsamaṇo māgadhānaṃ giribbajaṃ sabbe sañjaye netvāna kaṃsudāni nayissatīti. [74] Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave so saddo ciraṃ bhavissati sattāhameva bhavissati sattāhassa accayena antaradhāyissati tenahi bhikkhave ye tumhe imāya gāthāya codenti āgato kho mahāsamaṇo māgadhānaṃ giribbajaṃ sabbe sañjaye netvāna kaṃsudāni nayissatīti. [75] Te tumhe imāya gāthāya paṭicodetha nayanti ve mahāvīrā saddhammena tathāgatā dhammena nīyamānānaṃ 1- kā usuyyā vijānatanti. Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti āgato kho mahāsamaṇo māgadhānaṃ giribbajaṃ sabbe sañjaye netvāna kaṃsudāni nayissatīti. Bhikkhū te manusse imāya gāthāya paṭicodenti nayanti ve mahāvīrā saddhammena tathāgatā dhammena nīyamānānaṃ 2- kā usuyyā vijānatanti. [76] Manussā evamāhaṃsu 3- dhammena kira samaṇā sakyaputtiyā @Footnote: 1-2 Ma. Yu. nayamānānaṃ . 3 sabbatthāyaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page80.

Nenti no adhammenāti . sattāhameva so saddo ahosi sattāhassa accayena antaradhāyi. Sārīputtamoggallānapabbajjā 1- niṭṭhitā. Catutthabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 72-80. https://84000.org/tipitaka/read/roman_read.php?B=4&A=1458&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=1458&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=64&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=65              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=625              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=625              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]