ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [7]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā   rājāyatanamūlā  yena  ajapālanigrodho  tenupasaṅkami  3- .
Tatra   sudaṃ   bhagavā   ajapālanigrodhamūle   viharati   .  athakho  bhagavato
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
adhigato   kho   mayāyaṃ   dhammo   gambhīro   duddaso  duranubodho  santo
paṇīto    atakkāvacaro    nipuṇo    paṇḍitavedanīyo   ālayarāmā   kho
panāyaṃ   pajā   ālayaratā   ālayasammuditā   ālayarāmāya   kho   pana
pajāya    ālayaratāya    ālayasammuditāya   duddasaṃ   idaṃ   ṭhānaṃ   yadidaṃ
idappaccayatāpaṭiccasamuppādo    idaṃpi    kho    ṭhānaṃ    sududdasaṃ   yadidaṃ
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ  ahañceva  kho  pana  dhammaṃ  deseyyaṃ  pare ca me na ājāneyyuṃ
so   mamassa  kilamatho  sā  mamassa  vihesāti  .  apissu  bhagavantaṃ  imā
anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā
@Footnote: 1 Yu. te va .    2 Sī. idaṃ pāṭhadvayaṃ na dissati .  3 ito paraṃ yebhuyyena
@upasaṅkamitvāti pāṭho dissati. so atirekoti daṭṭhabbo.
         Kicchena me adhigataṃ          halandāni pakāsituṃ.
         Rāgadosaparetehi            nāyaṃ dhammo susambudho.
         Paṭisotagāmiṃ nipuṇaṃ        gambhīraṃ duddasaṃ aṇuṃ
         rāgarattā na dakkhanti     tamokkhandhena āvuṭāti.
Itiha    bhagavato   paṭisañcikkhato   appossukkatāya   cittaṃ   namati   no
dhammadesanāya.



             The Pali Tipitaka in Roman Character Volume 4 page 8-9. https://84000.org/tipitaka/read/roman_read.php?B=4&A=146              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=146              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=7&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=5              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]