ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [82]   Upajjhāyena   bhikkhave  saddhivihārikamhi  sammāvattitabbaṃ .
Tatrāyaṃ    sammāvattanā    .    upajjhāyena   bhikkhave   saddhivihāriko
saṅgahetabbo    anuggahetabbo    uddesena    paripucchāya   ovādena
anusāsaniyā  .  sace  upajjhāyassa  patto  hoti  saddhivihārikassa  patto
na   hoti   upajjhāyena   saddhivihārikassa   patto   dātabbo   ussukkaṃ
vā   kātabbaṃ   kinti   nu   kho  saddhivihārikassa  patto  uppajjiyethāti
sace   upajjhāyassa   cīvaraṃ   hoti   saddhivihārikassa   cīvaraṃ   na   hoti
upajjhāyena   saddhivihārikassa   cīvaraṃ   dātabbaṃ   ussukkaṃ   vā  kātabbaṃ
kinti   nu  kho  saddhivihārikassa  cīvaraṃ  uppajjiyethāti  sace  upajjhāyassa
parikkhāro   hoti   saddhivihārikassa   parikkhāro   na  hoti  upajjhāyena
saddhivihārikassa    parikkhāro    dātabbo    ussukkaṃ    vā    kātabbaṃ
kinti nu kho saddhivihārikassa parikkhāro uppajjiyethāti.

--------------------------------------------------------------------------------------------- page92.

{82.1} Sace saddhivihāriko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ mukhodakaṃ dātabbaṃ āsanaṃ paññāpetabbaṃ sace yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {82.2} Sace saddhivihāriko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ . Sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ. {82.3} Sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo saddhivihāriko pānīyena pucchitabbo bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca uṇhe patto nidahitabbo

--------------------------------------------------------------------------------------------- page93.

Pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {82.4} Sace saddhivihāriko nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. {82.5} Sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhetabbā jantāghare saddhivihārikassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ udakepi

--------------------------------------------------------------------------------------------- page94.

Saddhivihārikassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ saddhivihāriko pānīyena pucchitabbo. {82.6} Yasmiṃ vihāre saddhivihāriko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ

--------------------------------------------------------------------------------------------- page95.

Temetvā pīḷetvā pamajjitabbā sace akatā hoti bhūmi udakena paripphosetvā sammajjitabbā mā vihāro rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ {82.7} bhummattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo pīṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā

--------------------------------------------------------------------------------------------- page96.

Pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ . sace puratthimā sarajā vāyanti puratthimā vātapānā thaketabbā {82.8} sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā. {82.9} Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. {82.10} Sace saddhivihārikassa anabhirati uppannā hoti upajjhāyena vūpakāsetabbo 1- vūpakāsāpetabbo dhammakathā vāssa kātabbā sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti upajjhāyena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace saddhivihārikassa diṭṭhigataṃ uppannaṃ hoti upajjhāyena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa @Footnote: 1 Yu. vūpakāsetabbā vūpakāsāpetabbā.

--------------------------------------------------------------------------------------------- page97.

Kātabbā . sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho saddhivihārikassa parivāsaṃ dadeyyāti sace saddhivihāriko mūlāya paṭikassanāraho hoti upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho saddhivihārikaṃ mūlāya paṭikasseyyāti sace saddhivihāriko mānattāraho hoti upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho saddhivihārikassa mānattaṃ dadeyyāti sace saddhivihāriko abbhānāraho hoti upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho saddhivihārikaṃ abbheyyāti . sace saṅgho saddhivihārikassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho saddhivihārikassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saddhivihāriko sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti. {82.11} Sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti upajjhāyena ācikkhitabbaṃ evaṃ dhoveyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ dhoviyethāti sace saddhivihārikassa cīvaraṃ

--------------------------------------------------------------------------------------------- page98.

Kātabbaṃ hoti upajjhāyena ācikkhitabbaṃ evaṃ kareyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ kariyethāti sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti upajjhāyena ācikkhitabbaṃ evaṃ paceyyāsīti ussukkaṃ vā kātabbaṃ kinti nukho saddhivihārikassa rajanaṃ paciyethāti sace saddhivihārikassa cīvaraṃ rajetabbaṃ 1- hoti upajjhāyena ācikkhitabbaṃ evaṃ rajeyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ rajiyethāti cīvaraṃ rajentena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ . sace saddhivihāriko gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbanti. Saddhivihārikavattaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 91-98. https://84000.org/tipitaka/read/roman_read.php?B=4&A=1845&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=1845&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=82&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=82              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=853              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=853              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]