ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [85]  Tena  kho  pana  samayena  aññataro  brāhmaṇo  1-  bhikkhū
upasaṅkamitvā   pabbajjaṃ   yāci  .  taṃ  bhikkhū  na  icchiṃsu  pabbājetuṃ .
So   bhikkhūsu   pabbajjaṃ   alabhamāno   kiso   ahosi   lūkho   dubbaṇṇo
@Footnote: 1 aññataro rādho nāma brāhmaṇoti amhākaṃ potthake dissati. aññataro
@brāhmaṇo rādho nāmāti sīhalapotthake. tabbaṇṇanāṭīkāyampi taṃ nāmaṃ pākaṭaṃ
@hoti. yasmā pana aññatarasaddena aniyame kate nāmaṃ vattabbaṃ na hoti nāme vā
Uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    .    addasā   kho   bhagavā
taṃ      brāhmaṇaṃ     kisaṃ     lūkhaṃ     dubbaṇṇaṃ     uppaṇḍuppaṇḍukajātaṃ
dhamanisanthatagattaṃ   disvāna   bhikkhū   āmantesi   kinnu  kho  so  bhikkhave
brāhmaṇo      kiso      lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto   .   eso   bhante   brāhmaṇo  bhikkhū  upasaṅkamitvā
pabbajjaṃ    yāci   taṃ   bhikkhū   na   icchiṃsu   pabbājetuṃ   so   bhikkhūsu
pabbajjaṃ    alabhamāno    kiso   lūkho   dubbaṇṇo   uppaṇḍuppaṇḍukajāto
dhamanisanthatagattoti.
     {85.1}  Athakho  bhagavā  bhikkhū  āmantesi  ko  nu  kho  bhikkhave
tassa   brāhmaṇassa   adhikāraṃ   saratīti   .   evaṃ   vutte   āyasmā
sārīputto   bhagavantaṃ   etadavoca   ahaṃ  kho  bhante  tassa  brāhmaṇassa
adhikāraṃ   sarāmīti   .   kiṃ   pana   tvaṃ   sārīputta  tassa  brāhmaṇassa
adhikāraṃ  sarasīti  .  idha  me  bhante  so  brāhmaṇo  rājagahe piṇḍāya
carantassa   ekaṃ   kaṭacchubhikkhaṃ   dāpesi   idaṃ   kho  ahaṃ  bhante  tassa
brāhmaṇassa    adhikāraṃ    sarāmīti    .    sādhu    sādhu    sārīputta
kataññuno    hi    sārīputta    sappurisā    katavedino    tenahi   tvaṃ
sārīputta    taṃ    brāhmaṇaṃ   pabbājehi   upasampādehīti   .   kathāhaṃ
@Footnote:vutte aniyamo kattabbo na hoti tasmā rādho nāmāti pāṭhadvayaṃ atirekanti
@daṭṭhabbaṃ. itarathā aññatarasaddo na bhaveyya addasā kho bhagavā rādhaṃ brāhmaṇanti
@ca vattabbaṃ bhaveyya ayampana Yu. Rā. potthake anuvattitvā sodhitoti veditabbo.
Bhante taṃ brāhmaṇaṃ pabbājemi upasampādemīti.
     {85.2}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  yā  sā  bhikkhave  mayā  tīhi saraṇagamanehi
upasampadā   anuññātā   tāhaṃ   1-  ajjatagge  paṭikkhipāmi  anujānāmi
bhikkhave   ñatticatutthena   kammena  upasampadaṃ  2-  evañca  pana  bhikkhave
upasampādetabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {85.3}  suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   3-  .  yadi  saṅghassa  pattakallaṃ  saṅgho
itthannāmaṃ    upasampādeyya   itthannāmena   upajjhāyena   .   esā
ñatti.
     {85.4}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato    upasampadāpekkho    saṅgho    itthannāmaṃ    upasampādeti
itthannāmena     upajjhāyena    yassāyasmato    khamati    itthannāmassa
upasampadā     itthannāmena    upajjhāyena    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {85.5}  Dutiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ayaṃ    itthannāmo   itthannāmassa   āyasmato   upasampadāpekkho  .
Saṅgho    itthannāmaṃ    upasampādeti   itthannāmena   upajjhāyena  .
Yassāyasmato     khamati     itthannāmassa    upasampadā    itthannāmena
upajjhāyena      so      tuṇhassa      yassa      nakkhamati      so
@Footnote: 1 Ma. taṃ .   2 Ma. Yu. upasampādetuṃ. Rā. upasampadaṃ dātuṃ.
@3 upasampadāpekhotipi pāṭho.
Bhāseyya.
     {85.6}  Tatiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ayaṃ    itthannāmo   itthannāmassa   āyasmato   upasampadāpekkho  .
Saṅgho    itthannāmaṃ    upasampādeti   itthannāmena   upajjhāyena  .
Yassāyasmato     khamati     itthannāmassa    upasampadā    itthannāmena
upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya.
     {85.7}    Upasampanno    saṅghena   itthannāmo   itthannāmena
upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [86]  Tena  kho  pana  samayena aññataro bhikkhu upasampannasamanantarā
anācāraṃ  ācarati  .  bhikkhū  evamāhaṃsu  mā āvuso evarūpaṃ akāsi netaṃ
kappatīti   .   so  evamāha  nevāhaṃ  āyasmante  yāciṃ  upasampādetha
manti   kissa   maṃ   tumhe   ayācitā   upasampāditthāti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave  ayācitena  upasampādetabbo
yo    upasampādeyya   āpatti   dukkaṭassa   .   anujānāmi   bhikkhave
yācitena   upasampādetuṃ   .   evañca  pana  bhikkhave  yācitabbo  tena
upasampadāpekkhena     saṅghaṃ     upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ
karitvā    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīdatvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   saṅghaṃ   bhante   upasampadaṃ   yācāmi
ullumpatu   maṃ   bhante   saṅgho   anukampaṃ   upādāyāti   .   dutiyampi
yācitabbo   tatiyampi   yācitabbo   .   byattena   bhikkhunā   paṭibalena
saṅgho ñāpetabbo.
     {86.1}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   .  itthannāmo  saṅghaṃ  upasampadaṃ  yācati
itthannāmena  upajjhāyena  .  yadi  saṅghassa  pattakallaṃ  saṅgho itthannāmaṃ
upasampādeyya itthannāmena upajjhāyena. Esā ñatti.
     {86.2}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   itthannāmo   saṅghaṃ   upasampadaṃ   yācati
itthannāmena    upajjhāyena    .   saṅgho   itthannāmaṃ   upasampādeti
itthannāmena    upajjhāyena   .   yassāyasmato   khamati   itthannāmassa
upasampadā     itthannāmena    upajjhāyena    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {86.3}  Dutiyampi  etamatthaṃ  vadāmi .pe. Tatiyampi etamatthaṃ vadāmi
.pe.  upasampanno  saṅghena  itthannāmo  itthannāmena  upajjhāyena .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [87]  Tena  kho pana samayena rājagahe paṇītānaṃ bhattānaṃ bhattapaṭipāṭi
aṭṭhitā   1-   hoti   .   athakho  aññatarassa  brāhmaṇassa  etadahosi
ime   kho   samaṇā   sakyaputtiyā   sukhasīlā   sukhasamācārā  subhojanāni
bhuñjitvā   nīvātesu   sayanesu  sayanti  yannūnāhaṃ  samaṇesu  sakyaputtiyesu
pabbajeyyanti.
     {87.1}   Athakho   so  brāhmaṇo  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāci     .     taṃ     bhikkhū     pabbājesuṃ     upasampādesuṃ    .
@Footnote: 1 Yu. adhiṭṭhitā.
Tasmiṃ   pabbajite   bhattapaṭipāṭi   khīyittha  .  bhikkhū  evamāhaṃsu  ehidāni
āvuso   piṇḍāya   carissāmāti   .   so   evamāha   nāhaṃ  āvuso
etaṃkāraṇā    pabbajito    piṇḍāya   carissāmīti   sace   me   dassatha
bhuñjissāmi   no   ce   me   dassatha   vibbhamissāmīti  .  kiṃ  pana  tvaṃ
āvuso   udarassa   kāraṇā  pabbajitoti  .  evamāvusoti  .  ye  te
bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti   vipācenti  kathaṃ
hi   nāma   bhikkhu   evaṃ   svākkhāte   dhammavinaye   udarassa  kāraṇā
pabbajissatīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  tvaṃ
bhikkhu udarassa kāraṇā pabbajitoti. Saccaṃ bhagavāti.
     {87.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma tvaṃ moghapurisa evaṃ
svākkhāte   dhammavinaye   udarassa  kāraṇā  pabbajissasi  netaṃ  moghapurisa
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe.
     {87.3}  Vigarahitvā  dhammiṃ  kathaṃ  katvā bhikkhū āmantesi anujānāmi
bhikkhave  upasampādentena  cattāro  nissaye  ācikkhituṃ piṇḍiyālopabhojanaṃ
nissāya  pabbajjā  tattha  te  yāvajīvaṃ  ussāho  karaṇīyo  atirekalābho
saṅghabhattaṃ    uddesabhattaṃ    nimantanaṃ    salākabhattaṃ    pakkhikaṃ   uposathikaṃ
pāṭipadikaṃ   .   paṃsukūlacīvaraṃ   nissāya   pabbajjā   tattha   te  yāvajīvaṃ
ussāho    karaṇīyo    atirekalābho    khomaṃ    kappāsikaṃ    koseyyaṃ
kambalaṃ    sāṇaṃ    bhaṅgaṃ    .    rukkhamūlasenāsanaṃ   nissāya   pabbajjā
tattha     te     yāvajīvaṃ     ussāho     karaṇīyo     atirekalābho
Vihāro    aḍḍhayogo   pāsādo   hammiyaṃ   guhā   .   pūtimuttabhesajjaṃ
nissāya    pabbajjā    tattha    te    yāvajīvaṃ    ussāho   karaṇīyo
atirekalābho sappi navanītaṃ telaṃ madhu phāṇitanti.
                Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 101-107. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2063              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2063              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=85&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=85              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=893              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=893              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]