ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [91]  Tena  kho  pana  samayena  bhikkhū  dasavassamha  3- dasavassamhāti
bālā   abyattā   upasampādenti   .   dissanti   upajjhāyā   bālā
saddhivihārikā   paṇḍitā   dissanti   upajjhāyā   abyattā  saddhivihārikā
byattā      dissanti      upajjhāyā     appassutā     saddhivihārikā
bahussutā      dissanti      upajjhāyā     duppaññā     saddhivihārikā
paññavanto      .     aññataropi     aññatitthiyapubbo     upajjhāyena
sahadhammikaṃ    vuccamāno    upajjhāyassa    vādaṃ   āropetvā   taṃyeva
titthāyatanaṃ   saṅkami   .   ye   te   bhikkhū   appicchā   .pe.   te
ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  bhikkhū  dasavassamha  4-
dasavassamhāti      bālā     abyattā     upasampādenti     dissanti
upajjhāyā    bālā    saddhivihārikā    paṇḍitā   dissanti   upajjhāyā
@Footnote: 1 Sī. atilahuko .     2 Yu. bhiññobhāvāyāti .   3-4 Ma. Yu. dasavassamuhā. ito
@paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page110.

Abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavantoti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhikkhū dasavassamha dasavassamhāti bālā abyattā upasampādenti dissanti upajjhāyā bālā saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavantoti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā dasavassamha dasavassamhāti bālā abyattā upasampādessanti dissanti upajjhāyā bālā saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavanto netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave bālena abyattena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetunti. [92] Tena kho pana samayena bhikkhū upajjhāyesu pakkamantesupi

--------------------------------------------------------------------------------------------- page111.

Vibbhamantesupi kālakatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti . manussānaṃ 1- bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmenti uparikhādanīyepi ... uparisāyanīyepi ... Uparipānīyepi uttiṭṭhapattaṃ upanāmenti sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti bhattaggepi uccāsaddā mahāsaddā viharanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti uparikhādanīyepi ... uparisāyanīyepi ... Uparipānīyepi uttiṭṭhapattaṃ upanāmessanti sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti bhattaggepi uccāsaddā mahāsaddā viharissanti seyyathāpi brāhmaṇā brāhmaṇabhojaneti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū dunnivatthā duppārutā anākappasampannā ... Viharissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave bhikkhū dunnivatthā duppārutā anākappasampannā ... Viharantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā .pe. @Footnote: 1 ito pure Yu. Rā. tesaddo dissati.

--------------------------------------------------------------------------------------------- page112.

Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi {92.1} anujānāmi bhikkhave ācariyaṃ . ācariyo bhikkhave antevāsikamhi puttacittaṃ upaṭṭhāpessati antevāsiko ācariyamhi pitucittaṃ upaṭṭhāpessati evante aññamaññaṃ sagāravā sappatissā sabhāgavuttikā 1- viharantā imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissanti . anujānāmi bhikkhave dasavassaṃ 2- nissāya vatthuṃ dasavassena nissayaṃ dātuṃ . Evañca pana bhikkhave ācariyo gahetabbo . ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ācariyo me bhante hohi āyasmato nissāya vacchāmi ācariyo me bhante hohi āyasmato nissāya vacchāmi ācariyo me bhante hohi āyasmato nissāya vacchāmīti . sāhūti vā lahūti vā opāyikanti vā paṭirūpanti vā pāsādikena samapādehīti vā kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti gahito hoti ācariyo na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na gahito hoti ācariyo.


             The Pali Tipitaka in Roman Character Volume 4 page 109-112. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2223&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2223&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=91&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=24              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]