ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [94]   Acariyena   bhikkhave   antevasikamhi  sammavattitabbam .
Tatrayam  sammavattana  .  acariyena  bhikkhave antevasiko sangahetabbo
anuggahetabbo uddasena paripucchaya ovadena anusasaniya.
     {94.1}   Sace  acariyassa  patto  hoti  antevasikassa  patto
na    hoti   acariyena   antevasikassa   patto   databbo   ussukkam
va katabbam kinti nu kho antevasikassa patto uppajjiyethati
     {94.2}  sace  acariyassa  civaram hoti antevasikassa civaram na hoti
acariyena   antevasikassa  civaram  databbam  ussukkam  va  katabbam  kinti
nu    kho   antevasikassa   civaram   uppajjiyethati   sace   acariyassa
parikkharo   hoti   antevasikassa   parikkharo   na   hoti  acariyena
antevasikassa    parikkharo    databbo    ussukkam    va    katabbam
kinti nu kho antevasikassa parikkharo uppajjiyethati.
     {94.3} Sace antevasiko gilano hoti kalasseva utthaya dantakattham
databbam   mukhodakam   databbam   asanam   pannapetabbam  sace  yagu  hoti
Bhajanam   dhovitva   yagu   upanametabba   yagum  pitassa  udakam  datva
bhajanam   patiggahetva   nicam   katva   sadhukam   aparighamsantena  dhovitva
patisametabbam    antevasikamhi    vutthite   asanam   uddharitabbam   sace
so deso uklapo hoti so deso sammajjitabbo.
     {94.4}   Sace  antevasiko  gamam  pavisitukamo  hoti  nivasanam
databbam    patinivasanam    patiggahetabbam    kayabandhanam    databbam   sagunam
katva   sanghatiyo   databba   dhovitva   patto   saudako  databbo
ettavata   nivattissatiti   asanam   pannapetabbam   padodakam   padapitham
padakathalikam    upanikkhitabbam    paccuggantva    pattacivaram    patiggahetabbam
patinivasanam databbam nivasanam patiggahetabbam.
     {94.5}  Sace  civaram  sinnam  hoti muhuttam unhe otapetabbam na ca
unhe   civaram   nidahitabbam   civaram  samharitabbam  civaram  samharantena  caturangulam
kannam   ussadetva   civaram   samharitabbam   ma   majjhe  bhango  ahositi
obhoge kayabandhanam katabbam.
     {94.6}   Sace  pindapato  hoti  antevasiko  ca  bhunjitukamo
hoti    udakam    datva    pindapato    upanametabbo   antevasiko
paniyena   pucchitabbo   bhuttavissa   udakam   datva  pattam  patiggahetva
nicam   katva   sadhukam   aparighamsantena   dhovitva  vodakam  katva  muhuttam
unhe   otapetabbo   na   ca   unhe  patto  nidahitabbo  pattacivaram
nikkhipitabbam   pattam   nikkhipantena   ekena   hatthena   pattam   gahetva
ekena      hatthena     hetthamancam     va     hetthapitham     va
Paramasitva    patto    nikkhipitabbo   na   ca   anantarahitaya   bhumiya
patto    nikkhipitabbo   civaram   nikkhipantena   ekena   hatthena   civaram
gahetva   ekena   hatthena   civaravamsam  va  civararajjum  va  pamajjitva
parato   antam  orato  bhogam  katva  civaram  nikkhipitabbam  antevasikamhi
vutthite     asanam    uddharitabbam    padodakam    padapitham    padakathalikam
patisametabbam sace so deso uklapo hoti so deso sammajjitabbo.
     {94.7}    Sace   antevasiko   nahayitukamo   hoti   nahanam
patiyadetabbam    sace    sitena    attho   hoti   sitam   patiyadetabbam
sace unhena attho hoti unham patiyadetabbam.
     {94.8}   Sace   antevasiko   jantagharam   pavisitukamo   hoti
cunnam    sannetabbam    mattika    temetabba    jantagharapitham   adaya
gantva    jantagharapitham    datva    civaram    patiggahetva    ekamantam
nikkhipitabbam    cunnam    databbam    mattika   databba   sace   ussahati
jantagharam     pavisitabbam     jantagharam    pavisantena    mattikaya    mukham
makkhetva    purato    ca    pacchato   ca   paticchadetva   jantagharam
pavisitabbam   na   there   bhikkhu   anupakhajja   nisiditabbam   na  nava  bhikkhu
asanena     patibahetabba    jantaghare    antevasikassa    parikammam
katabbam    jantaghara    nikkhamantena    jantagharapitham   adaya   purato
ca    pacchato   ca   paticchadetva   jantaghara   nikkhamitabbam   udakepi
antevasikassa    parikammam    katabbam   nahatena   pathamataram   uttaritva
attano        gattam        vodakam        katva       nivasetva
Antevasikassa    gattato    udakam    pamajjitabbam    nivasanam    databbam
sanghati    databba    jantagharapitham    adaya    pathamataram   agantva
asanam   pannapetabbam   padodakam   padapitham   padakathalikam   upanikkhipitabbam
antevasiko paniyena pucchitabbo.
     {94.9}  Yasmim  vihare  antevasiko  viharati  sace  so viharo
uklapo   hoti  sace  ussahati  sodhetabbo  viharam  sodhentena  pathamam
pattacivaram   niharitva   ekamantam   nikkhipitabbam  nisidanapaccattharanam  niharitva
ekamantam   nikkhipitabbam   bhisibimbohanam   niharitva   ekamantam   nikkhipitabbam
manco   nicam   katva   sadhukam  aparighamsantena  asanghattantena  kavatapittham
niharitva  ekamantam  nikkhipitabbo  pitham  nicam  katva  sadhukam  aparighamsantena
asanghattantena     kavatapittham     niharitva     ekamantam    nikkhipitabbam
mancapatipadaka     niharitva    ekamantam    nikkhipitabba    khelamallako
niharitva   ekamantam   nikkhipitabbo   apassenaphalakam   niharitva  ekamantam
nikkhipitabbam     bhummattharanam     yathapannattam    sallakkhetva    niharitva
ekamantam nikkhipitabbam.
     {94.10}  Sace  vihare  santanakam  ulloka  pathamam oharetabbam
alokasandhikannabhaga    pamajjitabba    sace   gerukaparikammakata   bhitti
kannakita  hoti  colakam temetva piletva pamajjitabba sace kalavannakata
bhumi   kannakita   hoti  colakam  temetva  piletva  pamajjitabba  sace
akata   hoti  bhumi  udakena  paripphosetva  sammajjitabba  ma  viharo
Rajena uhanniti sankaram vicinitva ekamantam chaddetabbam
     {94.11}   bhummattharanam   otapetva   sodhetva  pappotetva
atiharitva       yathapannattam       pannapetabbam       mancapatipadaka
otapetva   pamajjitva   atiharitva   yathathane   thapetabba  manco
otapetva  sodhetva  pappotetva  nicam  katva  sadhukam aparighamsantena
asanghattantena    kavatapittham   atiharitva   yathapannattam   pannapetabbo
pitham  otapetva  sodhetva pappotetva nicam katva sadhukam aparighamsantena
asanghattantena    kavatapittham    atiharitva   yathapannattam   pannapetabbam
bhisibimbohanam    otapetva    sodhetva    pappotetva   atiharitva
yathapannattam      pannapetabbam      nisidanapaccattharanam      otapetva
sodhetva    pappotetva    atiharitva    yathapannattam   pannapetabbam
khelamallako  otapetva  pamajjitva  atiharitva  yathathane  thapetabbo
apassenaphalakam  otapetva  pamajjitva  atiharitva  yathathane  thapetabbam
pattacivaram  nikkhipitabbam  pattam  nikkhipantena  ekena  hatthena pattam gahetva
ekena  hatthena  hetthamancam  va  hetthapitham  va  paramasitva  patto
nikkhipitabbo   na   ca   anantarahitaya  bhumiya  patto  nikkhipitabbo  civaram
nikkhipantena  ekena  hatthena  civaram  gahetva  ekena  hatthena civaravamsam
va  civararajjum  va  pamajjitva  parato  antam  orato bhogam katva civaram
nikkhipitabbam.
     {94.12}   Sace   puratthima   saraja  vata  vayanti  puratthima
Vatapana    thaketabba    sace   pacchima   saraja   vata   vayanti
pacchima    vatapana    thaketabba   sace   uttara   saraja   vata
vayanti    uttara   vatapana   thaketabba   sace   dakkhina   saraja
vata   vayanti   dakkhina   vatapana   thaketabba   sace   sitakalo
hoti    diva    vatapana    vivaritabba    rattim   thaketabba   sace
unhakalo hoti diva vatapana thaketabba rattim vivaritabba.
     {94.13}  Sace  parivenam  uklapam  hoti parivenam sammajjitabbam sace
kotthako  uklapo  hoti  kotthako  sammajjitabbo  sace  upatthanasala
uklapa    hoti    upatthanasala   sammajjitabba   sace   aggisala
uklapa   hoti   aggisala   sammajjitabba   sace  vaccakuti  uklapa
hoti    vaccakuti    sammajjitabba   sace   paniyam   na   hoti   paniyam
upatthapetabbam   sace   paribhojaniyam  na  hoti  paribhojaniyam  upatthapetabbam
sace    acamanakumbhiya    udakam    na    hoti   acamanakumbhiya   udakam
asincitabbam.
     {94.14}    Sace   antevasikassa   anabhirati   uppanna   hoti
acariyena    vupakasetabba    vupakasapetabba    dhammakatha    vassa
katabba   sace   antevasikassa   kukkuccam   uppannam  hoti  acariyena
vinodetabbam    vinodapetabbam    dhammakatha    vassa   katabba   sace
antevasikassa    ditthigatam    uppannam   hoti   acariyena   vivecetabbam
vivecapetabbam   dhammakatha   vassa   katabba   .  sace  antevasiko
garudhammam      ajjhapanno      hoti      parivasaraho     acariyena
Ussukkam   katabbam   kinti   nu   kho   sangho   antevasikassa  parivasam
dadeyyati    sace    antevasiko    mulaya    patikassanaraho   hoti
acariyena   ussukkam   katabbam   kinti   nu   kho   sangho  antevasikam
mulaya    patikasseyyati    sace   antevasiko   manattaraho   hoti
acariyena   ussukkam   katabbam   kinti   nu  kho  sangho  antevasikassa
manattam    dadeyyati    sace    antevasiko    abbhanaraho   hoti
acariyena   ussukkam   katabbam   kinti   nu   kho   sangho  antevasikam
abbheyyati.
     {94.15}    Sace   sangho   antevasikassa   kammam   kattukamo
hoti   tajjaniyam   va   niyassam   va   pabbajaniyam  va  patisaraniyam  va
ukkhepaniyam   va   acariyena   ussukkam   katabbam   kinti  nukho  sangho
antevasikassa    kammam   na   kareyya   lahukaya   va   parinameyyati
katam    va   panassa   hoti   sanghena   kammam   tajjaniyam   va   niyassam
va   pabbajaniyam   va   patisaraniyam   va   ukkhepaniyam  va  acariyena
ussukkam    katabbam    kinti   nu   kho   antevasiko   sammavatteyya
lomam pateyya nettharam vatteyya sangho tam kammam patippassambheyyati.
     {94.16}  Sace  antevasikassa  civaram  dhovitabbam  hoti acariyena
acikkhitabbam    evam    dhoveyyasiti   ussukkam   va   katabbam   kinti
nu   kho   antevasikassa   civaram   dhoviyethati   sace   antevasikassa
civaram   katabbam   hoti   acariyena   acikkhitabbam   evam   kareyyasiti
ussukkam   va  katabbam  kinti  nu  kho  antevasikassa  civaram  kariyethati
Sace   antevasikassa   rajanam   pacitabbam   hoti  acariyena  acikkhitabbam
evam  paceyyasiti  ussukkam  va  katabbam  kinti  nu  kho  antevasikassa
rajanam  paciyethati  sace  antevasikassa  civaram  rajetabbam  hoti acariyena
acikkhitabbam   evam   rajeyyasiti  ussukkam  va  katabbam  kinti  nu  kho
antevasikassa   civaram  rajiyethati  civaram  rajentena  sadhukam  samparivattakam
samparivattakam   rajetabbam   na  ca  acchinne  theve  pakkamitabbam  .  sace
antevasiko    gilano    hoti   yavajivam   upatthatabbo   vutthanassa
agametabbanti.
                  Antevasikavattam nitthitam.



             The Pali Tipitaka in Roman Character Volume 4 page 120-127. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2449&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2449&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=94&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=26              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]