ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [94]   Ācariyena   bhikkhave   antevāsikamhi  sammāvattitabbaṃ .
Tatrāyaṃ  sammāvattanā  .  ācariyena  bhikkhave antevāsiko saṅgahetabbo
anuggahetabbo uddasena paripucchāya ovādena anusāsaniyā.
     {94.1}   Sace  ācariyassa  patto  hoti  antevāsikassa  patto
na    hoti   ācariyena   antevāsikassa   patto   dātabbo   ussukkaṃ
vā kātabbaṃ kinti nu kho antevāsikassa patto uppajjiyethāti
     {94.2}  sace  ācariyassa  cīvaraṃ hoti antevāsikassa cīvaraṃ na hoti
ācariyena   antevāsikassa  cīvaraṃ  dātabbaṃ  ussukkaṃ  vā  kātabbaṃ  kinti
nu    kho   antevāsikassa   cīvaraṃ   uppajjiyethāti   sace   ācariyassa
parikkhāro   hoti   antevāsikassa   parikkhāro   na   hoti  ācariyena
antevāsikassa    parikkhāro    dātabbo    ussukkaṃ    vā    kātabbaṃ
kinti nu kho antevāsikassa parikkhāro uppajjiyethāti.
     {94.3} Sace antevāsiko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaṃ
dātabbaṃ   mukhodakaṃ   dātabbaṃ   āsanaṃ   paññāpetabbaṃ  sace  yāgu  hoti

--------------------------------------------------------------------------------------------- page121.

Bhājanaṃ dhovitvā yāgu upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {94.4} Sace antevāsiko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ. {94.5} Sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ. {94.6} Sace piṇḍapāto hoti antevāsiko ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo antevāsiko pānīyena pucchitabbo bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca uṇhe patto nidahitabbo pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā

--------------------------------------------------------------------------------------------- page122.

Parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {94.7} Sace antevāsiko nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. {94.8} Sace antevāsiko jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhetabbā jantāghare antevāsikassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ udakepi antevāsikassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā

--------------------------------------------------------------------------------------------- page123.

Antevāsikassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ antevāsiko pānīyena pucchitabbo. {94.9} Yasmiṃ vihāre antevāsiko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. {94.10} Sace vihāre santānakaṃ ullokā paṭhamaṃ ohāretabbaṃ ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace akatā hoti bhūmi udakena paripphosetvā sammajjitabbā mā vihāro

--------------------------------------------------------------------------------------------- page124.

Rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ {94.11} bhummattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo pīṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. {94.12} Sace puratthimā sarajā vātā vāyanti puratthimā

--------------------------------------------------------------------------------------------- page125.

Vātapānā thaketabbā sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā. {94.13} Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. {94.14} Sace antevāsikassa anabhirati uppannā hoti ācariyena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssa kātabbā sace antevāsikassa kukkuccaṃ uppannaṃ hoti ācariyena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace antevāsikassa diṭṭhigataṃ uppannaṃ hoti ācariyena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā . sace antevāsiko garudhammaṃ ajjhāpanno hoti parivāsāraho ācariyena

--------------------------------------------------------------------------------------------- page126.

Ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikassa parivāsaṃ dadeyyāti sace antevāsiko mūlāya paṭikassanāraho hoti ācariyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikaṃ mūlāya paṭikasseyyāti sace antevāsiko mānattāraho hoti ācariyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikassa mānattaṃ dadeyyāti sace antevāsiko abbhānāraho hoti ācariyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikaṃ abbheyyāti. {94.15} Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā ācariyena ussukkaṃ kātabbaṃ kinti nukho saṅgho antevāsikassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā ācariyena ussukkaṃ kātabbaṃ kinti nu kho antevāsiko sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti. {94.16} Sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ dhoveyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ dhoviyethāti sace antevāsikassa cīvaraṃ kātabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ kareyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ kariyethāti

--------------------------------------------------------------------------------------------- page127.

Sace antevāsikassa rajanaṃ pacitabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ paceyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa rajanaṃ paciyethāti sace antevāsikassa cīvaraṃ rajetabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ rajeyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ rajiyethāti cīvaraṃ rajentena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ . sace antevāsiko gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbanti. Antevāsikavattaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 120-127. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2449&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2449&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=94&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=26              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]