ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [12]  Athakho  bhagavā  anupubbena  cārikaṃ  caramāno yena bārāṇasī
isipatanaṃ    migadāyo    yena    pañcavaggiyā   bhikkhū   tenupasaṅkami  .
Addasaṃsu   kho   pañcavaggiyā   bhikkhū   bhagavantaṃ   dūrato   va  āgacchantaṃ
disvāna   aññamaññaṃ   [2]-   saṇṭhapesuṃ   ayaṃ  āvuso  samaṇo  gotamo
āgacchati    bāhulliko    padhānavibbhanto   āvatto   bāhullāya   so
neva     abhivādetabbo    na    paccuṭṭhātabbo    nāssa    pattacīvaraṃ
paṭiggahetabbaṃ   apica   kho  āsanaṃ  ṭhapetabbaṃ  sace  [3]-  ākaṅkhissati
nisīdissatīti.
     {12.1}  Yathā  yathā  kho  bhagavā  pañcavaggiye  bhikkhū  upasaṅkamati
tathā  tathā  te  4-  pañcavaggiyā  bhikkhū  [5]-  sakāya  katikāya [6]-
asaṇṭhahantā    bhagavantaṃ    paccuggantvā    eko   bhagavato   pattacīvaraṃ
paṭiggahesi  eko  āsanaṃ paññāpesi eko pādodakaṃ [7]- pādapīṭhaṃ [8]-
pādakathalikaṃ   upanikkhipi   .  nisīdi  bhagavā  paññatte  āsane  .  nisajja
kho  bhagavā  pāde  pakkhālesi. Apissu bhagavantaṃ nāmena ca āvusovādena
ca  samudācaranti  .  evaṃ  vutte  bhagavā  pañcavaggiye  bhikkhū  etadavoca
mā      bhikkhave      tathāgataṃ     nāmena     ca     āvusovādena
@Footnote: 1 Sī. huveyya āvusoti. Ma. Yu. hupeyya āvusoti. Rā. hupeyyāvusoti.
@2 Ma. katikaṃ .  3 Ma. so .    4 Ma. ayaṃ saddo na dissati .   5 Po. na
@sakkonti saṇṭhātuṃ. Ma. nāsakkhiṃsu. 6 Ma. saññātuṃ .   7-8 Ma. eko.
Ca    samudācarittha    1-   arahaṃ   bhikkhave   tathāgato   sammāsambuddho
odahatha    bhikkhave    sotaṃ    amatamadhigataṃ   ahamanusāsāmi   ahaṃ   dhammaṃ
desemi    yathānusiṭṭhaṃ    2-    paṭipajjamānā   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja    viharissathāti    .    evaṃ   vutte   pañcavaggiyā   bhikkhū
bhagavantaṃ  etadavocuṃ  tāyapi  kho  tvaṃ  āvuso  gotama  cariyāya 3- tāya
paṭipadāya     tāya     dukkarakārikāya    nevajjhagā    uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ   kiṃ   pana   tvaṃ   [4]-   etarahi   bāhulliko
padhānavibbhanto         āvatto        bāhullāya        adhigamissasi
uttarimanussadhammaṃ alamariyañāṇadassanavisesanti.
     {12.2}  Evaṃ  vutte  bhagavā  pañcavaggiye  bhikkhū  etadavoca  na
bhikkhave    tathāgato   bāhulliko   na   padhānavibbhanto   na   āvatto
bāhullāya    arahaṃ    bhikkhave    tathāgato    sammāsambuddho   odahatha
bhikkhave    sotaṃ    amatamadhigataṃ    ahamanusāsāmi   ahaṃ   dhammaṃ   desemi
yathānusiṭṭhaṃ     paṭipajjamānā     nacirasseva     yassatthāya    kulaputtā
sammadeva          agārasmā          anagāriyaṃ          pabbajanti
@Footnote: 1 Ma. Yu. samudācaratha .   2 ito paraṃ sabbapotthakesu tathāsaddo dissati. so pana
@yasmā yathānusiṭṭhanti padaṃ paṭipajjamānāti pade kiriyāvisesanaṃ hoti tasmā
@atirekoti daṭṭhabbo. tena taṃ vajjetvā sodhitaṃ .    3 Sī. Ma. iriyāya.
@4 Po. āvuso.
Tadanuttaraṃ    brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharissathāti   .   dutiyampi   kho  pañcavaggiyā
bhikkhū   bhagavantaṃ   etadavocuṃ   .pe.  dutiyampi  kho  bhagavā  pañcavaggiye
bhikkhū   etadavoca   .pe.   tatiyampi   kho  pañcavaggiyā  bhikkhū  bhagavantaṃ
etadavocuṃ    tāyapi    kho   tvaṃ   āvuso   gotama   cariyāya   tāya
paṭipadāya     tāya     dukkarakārikāya    nevajjhagā    uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ     kiṃ     pana    tvaṃ    etarahi    bāhulliko
padhānavibbhanto    āvatto    bāhullāya   adhigamissasi   uttarimanussadhammaṃ
alamariyañāṇadassanavisesanti.
     {12.3}  Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca abhijānātha
me  no  tumhe  bhikkhave  ito pubbe [1]- bhāsitametanti 2-. Nohetaṃ
bhante  3-  .  arahaṃ  bhikkhave  tathāgato  sammāsambuddho odahatha bhikkhave
sotaṃ  amatamadhigataṃ  ahamanusāsāmi  ahaṃ  dhammaṃ desemi yathānusiṭṭhaṃ paṭijjamānā
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭhe    va    dhamme
sayaṃ    abhiññā    sacchikatvā    upasampajja   viharissathāti   .   asakkhi
kho   bhagavā   pañcavaggiye   bhikkhū   saññāpetuṃ  .  athakho  pañcavaggiyā
bhikkhū bhagavantaṃ sussūsiṃsu sotaṃ odahiṃsu aññāya 4- cittaṃ upaṭṭhāpesuṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 15-17. https://84000.org/tipitaka/read/roman_read.php?B=4&A=285              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=285              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=12&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=9              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]