ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [104]   Tena   kho   pana  samayena  raññā  māgadhena  seniyena
bimbisārena   anuññātaṃ   hoti   ye   samaṇesu  sakyaputtiyesu  pabbajanti
na   te   labbhā   kiñci  kātuṃ  svākkhāto  dhammo  carantu  brahmacariyaṃ
sammā   dukkhassa  antakiriyāyāti  .  tena  kho  pana  samayena  aññataro
puriso   corikaṃ  katvā  kārāya  baddho  hoti  .  so  kāraṃ  bhinditvā
palāyitvā   bhikkhūsu   pabbajito  hoti  .  manussā  passitvā  evamāhaṃsu
ayaṃ  so  kārabhedako  coro  handa  naṃ  nemāti . Ekacce evamāhaṃsu
māyyā   3-   evaṃ   avacuttha   anuññātaṃ  raññā  māgadhena  seniyena
bimbisārena    ye    samaṇesu    sakyaputtiyesu    pabbajanti   na   te
labbhā    kiñci    kātuṃ    svākkhāto    dhammo   carantu   brahmacariyaṃ
sammā     dukkhassa     antakiriyāyāti     .    manussā    ujjhāyanti
khīyanti     vipācenti     abhayūvarā     ime    samaṇā    sakyaputtiyā
@Footnote: 1 Ma. dhajabandhaṃ .    2 sabbattha māyyoti dissati.
Nayime    labbhā   kiñci   kātuṃ   kathaṃ   hi   nāma   kārabhedakaṃ   coraṃ
pabbājessantīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
kārabhedako    coro    pabbājetabbo    yo   pabbājeyya   āpatti
dukkaṭassāti.
     [105]  Tena  kho  pana  samayena  aññataro  puriso  corikaṃ katvā
palāyitvā   bhikkhūsu   pabbajito   hoti   .  so  ca  rañño  antepure
likhito    hoti   yattha   passitabbo   tattha   hantabboti   .   manussā
passitvā  evamāhaṃsu  ayaṃ  so  likhitako  coro  handa  naṃ  hanāmāti .
Ekacce    evamāhaṃsu   māyyā   evaṃ   avacuttha   anuññātaṃ   raññā
māgadhena    seniyena    bimbisārena    ye    samaṇesu   sakyaputtiyesu
pabbajanti   na   te   labbhā   kiñci  kātuṃ  svākkhāto  dhammo  carantu
brahmacariyaṃ   sammā   dukkhassa   antakiriyāyāti   .  manussā  ujjhāyanti
khīyanti    vipācenti   abhayūvarā   ime   samaṇā   sakyaputtiyā   nayime
labbhā  kiñci  kātuṃ  kathaṃ  hi  nāma  [1]- likhitakaṃ coraṃ pabbājessantīti.
Bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave likhitako coro pabbājetabbo
yo pabbājeyya āpatti dukkaṭassāti.
     [106]   Tena   kho   pana  samayena  aññataro  puriso  kasāhato
katadaṇḍakammo    bhikkhūsu    pabbajito   hoti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   kasāhataṃ
katadaṇḍakammaṃ   pabbājessantīti   .   bhagavato   etamatthaṃ  ārocesuṃ .
@Footnote: 1 Ma. samaṇā sakyaputtiyā. ito paraṃ īdisaṭṭhāne evaṃ ñātabbaṃ.
Na     bhikkhave     kasāhato    katadaṇḍakammo    pabbājetabbo    yo
pabbājeyya āpatti dukkaṭassāti.
     [107]   Tena  kho  pana  samayena  aññataro  puriso  lakkhaṇāhato
katadaṇḍakammo    bhikkhūsu    pabbajito   hoti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  lakkhaṇāhataṃ
katadaṇḍakammaṃ   pabbājessantīti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Na    bhikkhave    lakkhaṇāhato    katadaṇḍakammo    pabbājetabbo    yo
pabbājeyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 153-155. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3144              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3144              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=104&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=104              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1285              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1285              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]