ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [121]   Tena   kho  pana  samayena  sāmaṇerā  bhikkhūsu  agāravā

--------------------------------------------------------------------------------------------- page171.

Appatissā asabhāgavuttikā 1- viharanti . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissantīti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ bhikkhūnaṃ alābhāya parisakkati bhikkhūnaṃ anatthāya parisakkati bhikkhūnaṃ anāvāsāya 2- parisakkati bhikkhū akkosati paribhāsati bhikkhū bhikkhūhi bhedeti anujānāmi bhikkhave imehi pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātunti . Athakho bhikkhūnaṃ etadahosi kiṃ nu kho daṇḍakammaṃ kātabbanti . Bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave āvaraṇaṃ kātunti. {121.1} Tena kho pana samayena bhikkhū sāmaṇerānaṃ sabbaṃ saṅghārāmaṃ āvaraṇaṃ karonti . sāmaṇerā ārāmaṃ pavisituṃ alabhamānā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave sabbo saṅghārāmo āvaraṇaṃ kātabbo yo kareyya āpatti dukkaṭassa anujānāmi bhikkhave yattha vā vasati yattha vā paṭikkamati tattha āvaraṇaṃ kātunti. {121.2} Tena kho pana samayena bhikkhū sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karonti . manussā yāgupānampi saṅghabhattaṃpi karontā sāmaṇere evaṃ vadenti 3- etha bhante yāguṃ pivatha etha bhante bhattaṃ bhuñjathāti . sāmaṇerā @Footnote: 1 Yu. Rā. asabhāgavuttino . 2 Ma. Yu. avāsāya . 3 Yu. vadanti.

--------------------------------------------------------------------------------------------- page172.

Evaṃ vadenti nāvuso labbhā bhikkhūhi āvaraṇaṃ katanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhadantā sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karissantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave mukhadvāriko āhāro āvaraṇaṃ kātabbo yo kareyya āpatti dukkaṭassāti. Daṇḍakammavatthu niṭṭhitaṃ. [122] Tena kho pana samayena chabbaggiyā bhikkhū upajjhāye anāpucchā sāmaṇerānaṃ āvaraṇaṃ karonti . upajjhāyā gavesanti kathaṃ nu kho amhākaṃ sāmaṇerā na dissantīti . bhikkhū evamāhaṃsu chabbaggiyehi āvuso bhikkhūhi āvaraṇaṃ katanti . upajjhāyā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū amhe anāpucchā amhākaṃ sāmaṇerānaṃ āvaraṇaṃ karissantīti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave upajjhāye anāpucchā āvaraṇaṃ kātabbaṃ yo kareyya āpatti dukkaṭassāti. [123] Tena kho pana samayena chabbaggiyā bhikkhū therānaṃ bhikkhūnaṃ sāmaṇere apalāḷenti therā sāmaṃ dantakaṭṭhampi mukhodakampi gaṇhantā kilamanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave aññassa parisā apalāḷetabbā yo apalāḷeyya āpatti dukkaṭassāti. [124] Tena kho pana samayena āyasmato upanandassa sakyaputtassa

--------------------------------------------------------------------------------------------- page173.

Kaṇṭako nāma sāmaṇero kaṇṭakiṃ nāma bhikkhuniṃ dūsesi . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sāmaṇero evarūpaṃ anācāraṃ ācarissatīti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetuṃ pāṇātipātī hoti adinnādāyī hoti abrahmacārī hoti musāvādī hoti majjapāyī hoti buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati micchādiṭṭhiko hoti bhikkhunīdūsako hoti anujānāmi bhikkhave imehi dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetunti.


             The Pali Tipitaka in Roman Character Volume 4 page 170-173. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3511&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3511&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=121&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=121              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1735              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1735              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]