ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [127]   Tena  kho  pana  samayena  aññataro  nāgo  nāgayoniyā
aṭṭiyati   harāyati   jigucchati   .   athakho   tassa   nāgassa  etadahosi
kena   nu   kho   ahaṃ  upāyena  nāgayoniyā  ca  parimucceyyaṃ  khippañca
manussattaṃ    paṭilabheyyanti    .   athakho   tassa   nāgassa   etadahosi
ime   kho   samaṇā  sakyaputtiyā  dhammacārino  samacārino  brahmacārino
saccavādino    sīlavanto    kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu
sakyaputtiyesu    pabbajeyyaṃ    evāhaṃ   nāgayoniyā   ca   parimucceyyaṃ
khippañca  manussattaṃ  paṭilabheyyanti  .  athakho  so  nāgo  māṇavakavaṇṇena
bhikkhū    upasaṅkamitvā    pabbajjaṃ   yāci   .   taṃ   bhikkhū   pabbājesuṃ
upasampādesuṃ   .   tena   kho   pana  samayena  so  nāgo  aññatarena
bhikkhunā   saddhiṃ   paccantime   vihāre   paṭivasati  .  athakho  so  bhikkhu
rattiyā   paccūsasamayaṃ   paccuṭṭhāya   ajjhokāse   caṅkamati   .   athakho
@Footnote: 1 Ma. itisaddo dissati.

--------------------------------------------------------------------------------------------- page176.

So nāgo tassa bhikkhuno nikkhante vissaṭṭho niddaṃ okkami . Sabbo vihāro ahinā puṇṇo . vātapānehi bhogā nikkhantā honti . athakho so bhikkhu vihāraṃ pavisissāmīti kavāṭaṃ paṇāmento addasa sabbaṃ vihāraṃ ahinā puṇṇaṃ vātapānehi bhoge nikkhante disvāna bhīto vissaramakāsi . bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ kissa tvaṃ āvuso vissaramakāsīti . ayaṃ āvuso sabbo vihāro ahinā puṇṇo vātapānehi bhogā nikkhantāti . athakho so nāgo tena saddena paṭibujjhitvā sake āsane nisīdi . bhikkhū evamāhaṃsu kosi tvaṃ āvusoti . Ahaṃ bhante nāgoti. Kissa pana tvaṃ āvuso evarūpamakāsīti. {127.1} Athakho so nāgo bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ nāgaṃ etadavoca tumhe khvattha 1- nāgā aviruḷhidhammā imasmiṃ dhammavinaye gaccha tvaṃ nāga tattheva cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa uposathaṃ upavasa evaṃ tvaṃ nāgayoniyā ca parimuccissasi khippañca manussattaṃ paṭilabhissasīti . athakho so nāgo aviruḷhidhammo kirāhaṃ imasmiṃ dhammavinayeti dukkhī dummano assūni pavattayamāno vissaraṃ karitvā pakkāmi . athakho bhagavā bhikkhū āmantesi dveme bhikkhave paccayā nāgassa sabhāvapātukammāya yadā ca sajātiyā methunaṃ @Footnote: 1 Ma. khottha.

--------------------------------------------------------------------------------------------- page177.

Dhammaṃ paṭisevati yadā ca vissaṭṭho niddaṃ okkamati ime kho bhikkhave dve paccayā nāgassa sabhāvapātukammāya . tiracchānagato bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti.


             The Pali Tipitaka in Roman Character Volume 4 page 175-177. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3602&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3602&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=127&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=127              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1997              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1997              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]