ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [128]   Tena   kho   pana  samayena  aññataro  māṇavako  mātaraṃ
jīvitā   voropesi  .  so  tena  pāpakena  kammena  aṭṭiyati  harāyati
jigucchati   .   athakho   tassa   māṇavakassa   etadahosi   kena  nu  kho
ahaṃ   upāyena   imassa   pāpakassa   kammassa   nikkhantiṃ  kareyyanti .
Athakho   tassa   māṇavakassa   etadahosi  ime  kho  samaṇā  sakyaputtiyā
dhammacārino     samacārino    brahmacārino    saccavādino    sīlavanto
kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu   sakyaputtiyesu   pabbajeyyaṃ
evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti.
     {128.1}   Athakho   so  māṇavako  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāci   .   bhikkhū  āyasmantaṃ  upāliṃ  etadavocuṃ  pubbepi  kho  āvuso
upāli    nāgo    māṇavakavaṇṇena    bhikkhūsu    pabbajito    iṅghāvuso
upāli    imaṃ    māṇavakaṃ   anuyuñjāhīti   .   athakho   so   māṇavako
āyasmatā    upālinā    anuyuñjiyamāno    etamatthaṃ   ārocesi  .
Āyasmā   upāli   bhikkhūnaṃ   etamatthaṃ   ārocesi   .  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   mātughātako   bhikkhave   anupasampanno   na
upasampādetabbo upasampanno nāsetabboti.

--------------------------------------------------------------------------------------------- page178.

[129] Tena kho pana samayena aññataro māṇavako pitaraṃ jīvitā voropesi . so tena pāpakena kammena aṭṭiyati harāyati jigucchati . athakho tassa māṇavakassa etadahosi kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyyanti . Athakho tassa māṇavakassa etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti . athakho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ pubbepi kho āvuso upāli nāgo māṇavakavaṇṇena bhikkhūsu pabbajito iṅghāvuso upāli imaṃ māṇavakaṃ anuyuñjāhīti . athakho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi . āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Pitughātako bhikkhave anupasampanno na anupasampādetabbo upasampanno nāsetabboti. [130] Tena kho pana samayena sambahulā bhikkhū sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge corā nikkhamitvā ekacce bhikkhū acchindiṃsu ekacce bhikkhū haniṃsu . Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ .

--------------------------------------------------------------------------------------------- page179.

Ekacce corā palāyiṃsu . ye te palāyiṃsu te bhikkhūsu pabbajiṃsu . ye te gahitā te vadhāya onīyanti . addasaṃsu kho te pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu sādhu kho mayaṃ palāyimhā sacajja 1- mayaṃ gayheyyāma mayampi evameva haññeyyāmāti . bhikkhū evamāhaṃsu kiṃ pana tumhe āvuso akatthāti . athakho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . arahanto ete bhikkhave bhikkhū arahantaghātako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti.


             The Pali Tipitaka in Roman Character Volume 4 page 177-179. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3640&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3640&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=128&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=128              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2022              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2022              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]