ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [133]  Tena  kho  pana samayena bhikkhū anupajjhāyakaṃ upasampādenti.
Bhagavato    etamatthaṃ    ārocesuṃ    .   na   bhikkhave   anupajjhāyako
upasampādetabbo    yo    upasampādeyya   āpatti   dukkaṭassāti  .
Tena  kho  pana  samayena  bhikkhū  saṅghena  upajjhāyena  upasampādenti .
Bhagavato   etamatthaṃ   ārocesuṃ   .  na  bhikkhave  saṅghena  upajjhāyena
upasampādetabbo    yo    upasampādeyya   āpatti   dukkaṭassāti  .
Tena   kho  pana  samayena  bhikkhū  gaṇena  upajjhāyena  upasampādenti .
Bhagavato   etamatthaṃ   ārocesuṃ   .   na  bhikkhave  gaṇena  upajjhāyena
upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti.
     {133.1}   Tena   kho   pana   samayena   bhikkhū  paṇḍakupajjhāyena
upasampādenti .pe. Theyyasaṃvāsakupajjhāyena
upasampādenti    .    titthiyapakkantakupajjhāyena    upasampādenti   .
Tiracchānagatupajjhāyena     upasampādenti     .     mātughātakupajjhāyena
upasampādenti     .     pitughātakupajjhāyena     upasampādenti    .
Arahantaghātakupajjhāyena     upasampādenti     .    bhikkhunīdūsakupajjhāyena
upasampādenti     .     saṅghabhedakupajjhāyena     upasampādenti   .
Lohituppādakupajjhāyena    upasampādenti    .   ubhatobyañjanakupajjhāyena
upasampādenti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  na  bhikkhave
paṇḍakupajjhāyena     upasampādetabbo     na     theyyasaṃvāsakupajjhāyena
upasampādetabbo     na    titthiyapakkantakupajjhāyena    upasampādetabbo
na   tiracchānagatupajjhāyena   upasampādetabbo   na   mātughātakupajjhāyena
upasampādetabbo      na      pitughātakupajjhāyena     upasampādetabbo
na   arahantaghātakupajjhāyena   upasampādetabbo   na  bhikkhunīdūsakupajjhāyena
upasampādetabbo    na    saṅghabhedakupajjhāyena    upasampādetabbo   na
lohituppādakupajjhayena    upasampādetabbo   na   ubhatobyañjanakupajjhāyena
upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti.
     [134]   Tena  kho  pana  samayena  bhikkhū  apattakaṃ  upasampādenti
hatthesu   piṇḍāya   caranti   .  manussā  ujjhāyanti  khīyanti  vipācenti
seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
apattako     upasampādetabbo     yo     upasampādeyya     āpatti
dukkaṭassāti    .    tena    kho    pana    samayena   bhikkhū   acīvarakaṃ
Upasampādenti   .   naggā   piṇḍāya   caranti  .  manussā  ujjhāyanti
khīyanti    vipācenti   seyyathāpi   titthiyāti   .   bhagavato   etamatthaṃ
ārocesuṃ    .    na    bhikkhave   acīvarako   upasampādetabbo   yo
upasampādeyya āpatti dukkaṭassāti.
     {134.1}  Tena kho pana samayena bhikkhū apattacīvarakaṃ upasampādenti.
Naggā   hatthesu   piṇḍāya   caranti   .   manussā   ujjhāyanti  khīyanti
vipācenti   seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave   apattacīvarako   upasampādetabbo   yo   upasampādeyya
āpatti dukkaṭassāti.
     {134.2}   Tena   kho  pana  samayena  bhikkhū  yācitakena  pattena
upasampādenti    .    upasampanne    pattaṃ   paṭiharanti   .   hatthesu
piṇḍāya    caranti    .    manussā    ujjhāyanti   khīyanti   vipācenti
seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
yācitakena     pattena     upasampādetabbo     yo    upasampādeyya
āpatti dukkaṭassāti.
     {134.3}   Tena   kho  pana  samayena  bhikkhū  yācitakena  cīvarena
upasampādenti    .    upasampanne    cīvaraṃ    paṭiharanti   .   naggā
piṇḍāya    caranti    .    manussā    ujjhāyanti   khīyanti   vipācenti
seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
yācitakena     cīvarena     upasampādetabbo     yo    upasampādeyya
āpatti dukkaṭassāti.
     {134.4}  Tena  kho  pana  samayena  bhikkhū  yācitakena pattacīvarena
upasampādenti    .   upasampanne   pattacīvaraṃ   paṭiharanti   .   naggā
Hatthesu   piṇḍāya   caranti   .  manussā  ujjhāyanti  khīyanti  vipācenti
seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
yācitakena    pattacīvarena    upasampādetabbo    yo    upasampādeyya
āpatti dukkaṭassāti.
              Naupasampādetabbakavīsativāraṃ niṭṭhitaṃ.
     [135]   Tena  kho  pana  samayena  bhikkhū  hatthacchinnaṃ  pabbājenti
.pe.   pādacchinnaṃ   pabbājenti   .   hatthapādacchinnaṃ  pabbājenti .
Kaṇṇacchinnaṃ   pabbājenti  .  nāsacchinnaṃ  pabbājenti  .  kaṇṇanāsacchinnaṃ
pabbājenti  .  aṅgulicchinnaṃ  pabbājenti  .  aḷacchinnaṃ  pabbājenti .
Kaṇḍaracchinnaṃ    pabbājenti    .   phaṇahatthakaṃ   pabbājenti   .   khujjaṃ
pabbājenti  .  vāmanaṃ  pabbājenti  .  galagaṇḍikaṃ  1-  pabbājenti .
Lakkhaṇāhataṃ    pabbājenti    .    kasāhataṃ   pabbājenti   .   likhitakaṃ
pabbājenti   .   sīpadiṃ   pabbājenti   .   pāparogiṃ  pabbājenti .
Parisadūsakaṃ  2-  pabbājenti  .  kāṇaṃ  pabbājenti . Kuṇiṃ pabbājenti.
Khañjaṃ    pabbājenti    .    pakkhahataṃ   pabbājenti   .   chinniriyāpathaṃ
pabbājenti   .   jarādubbalaṃ   pabbājenti   .  andhaṃ  pabbājenti .
Mūgaṃ   pabbājenti   .  badhiraṃ  pabbājenti  .  andhamūgaṃ  pabbājenti .
Andhabadhiraṃ   pabbājenti   .   mūgabadhiraṃ   pabbājenti   .   andhamūgabadhiraṃ
pabbājenti  .  bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave hatthacchinno
@Footnote: 1 Sī. Ma. Yu. galagaṇḍiṃ .      2 aṭṭhakathā. parisadūsanaṃ.
Pabbājetabbo   na   pādacchinno   pabbājetabbo   na  hatthapādacchinno
pabbājetabbo    na    kaṇṇacchinno   pabbājetabbo   na   nāsacchinno
pabbājetabbo   na   kaṇṇanāsacchinno   pabbājetabbo  na  aṅgulicchinno
pabbājetabbo    na    aḷacchinno   pabbājetabbo   na   kaṇḍaracchinno
pabbājetabbo  na  phaṇahatthako  pabbājetabbo  na  khujjo  pabbājetabbo
na  vāmano  pabbājetabbo  na  galagaṇḍiko  pabbājetabbo na lakkhaṇāhato
pabbājetabbo  na  kasāhato  pabbājetabbo  na  likhitako  pabbājetabbo
na   sīpadī   pabbājetabbo  na  pāparogī  pabbājetabbo  na  parisadūsako
pabbājetabbo   na   kāṇo   pabbājetabbo   na   kuṇī  pabbājetabbo
na  khañjo  pabbājetabbo  na  pakkhahato  pabbājetabbo  na chinniriyāpatho
pabbājetabbo  na  jarādubbalo  pabbājetabbo  na  andho pabbājetabbo
na   mūgo   pabbājetabbo   na   badhiro   pabbājetabbo  na  andhamūgo
pabbājetabbo    na    andhabadhiro    pabbājetabbo    na    mūgabadhiro
pabbājetabbo   na   andhamūgabadhiro   pabbājetabbo   yo   pabbājeyya
āpatti dukkaṭassāti.
               Napabbājetabbadvattiṃsavāraṃ niṭṭhitaṃ.
                Dāyajjabhāṇavāraṃ niṭṭhitaṃ navamaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 180-184. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3705              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3705              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=133&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=133              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2086              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2086              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]