ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [168]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
anajjhiṭṭhā   dhammaṃ   bhāsanti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Na    bhikkhave    saṅghamajjhe    anajjhiṭṭhena   dhammo   bhāsitabbo   yo
bhāseyya    āpatti    dukkaṭassa   .   anujānāmi   bhikkhave   therena
bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ paraṃ vā ajjhesitunti.
     [169]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
asammatā   vinayaṃ   pucchanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave   saṅghamajjhe   asammatena   vinayo   pucchitabbo   yo  puccheyya
āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   saṅghamajjhe   sammatena
vinayaṃ   pucchituṃ   .   evañca   pana  bhikkhave  sammannitabbo  .  attanā
va   1-   attānaṃ   sammannitabbaṃ   parena  vā  paro  sammannitabbo .
@Footnote: 1 Ma. vā. ito paraṃ idīsameva.

--------------------------------------------------------------------------------------------- page223.

Kathañca attanā va attānaṃ sammannitabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {169.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ vinayaṃ puccheyyanti . evaṃ attanā va attānaṃ sammannitabbaṃ. {169.2} Kathañca parena paro sammannitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ vinayaṃ puccheyyāti . Evaṃ parena paro sammannitabboti. {169.3} Tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaṃ pucchanti . chabbaggiyā bhikkhū labhanti āghātaṃ labhanti appaccayaṃ vadhena tajjenti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ pucchitunti. {169.4} Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe asammatā vinayaṃ vissajjenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave saṅghamajjhe asammatena vinayo vissajjetabbo yo vissajjeyya āpatti dukkaṭassa . anujānāmi bhikkhave saṅghamajjhe sammatena vinayaṃ vissajjetuṃ . evañca pana bhikkhave sammannitabbo 1- . Attanā va attānaṃ sammannitabbaṃ parena vā paro sammannitabbo . Kathañca attanā va attānaṃ sammannitabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {169.5} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ @Footnote: 1 Ma. sammannitabbaṃ.

--------------------------------------------------------------------------------------------- page224.

Ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyyanti . evaṃ attanā va attānaṃ sammannitabbaṃ . kathañca parena paro sammannitabbo . Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {169.6} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyāti . evaṃ parena paro sammannitabboti . tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaṃ vissajjenti . chabbaggiyā bhikkhū labhanti āghātaṃ labhanti appaccayaṃ vadhena tajjenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ vissajjetunti. [170] Tena kho pana samayena chabbaggiyā bhikkhū anokāsakataṃ bhikkhuṃ āpattiyā codenti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave anokāsakato bhikkhu āpattiyā codetabbo yo codeyya āpatti dukkaṭassa . anujānāmi bhikkhave okāsaṃ kārāpetvā āpattiyā codetuṃ karotu āyasmā okāsaṃ ahantaṃ vattukāmoti. {170.1} Tena kho pana samayena pesalā bhikkhū chabbaggiye bhikkhū okāsaṃ kārāpetvā āpattiyā codenti . chabbaggiyā bhikkhū labhanti āghātaṃ labhanti appaccayaṃ vadhena tajjenti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave katepi okāse puggalaṃ tulayitvā āpattiyā codetunti.

--------------------------------------------------------------------------------------------- page225.

{170.2} Tena kho pana samayena chabbaggiyā bhikkhū puramhākaṃ pesalā bhikkhū okāsaṃ kārāpentīti paṭikacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāsaṃ kārāpenti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāso kārāpetabbo yo kārāpeyya āpatti dukkaṭassa . anujānāmi bhikkhave puggalaṃ tulayitvā okāsaṃ kārāpetunti 1-. [171] Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe adhammakammaṃ karonti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave saṅghamajjhe 2- adhammakammaṃ kātabbaṃ yo kareyya āpatti dukkaṭassāti . karontiyeva adhammakammaṃ . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave adhammakamme kayiramāne paṭikkositunti. {171.1} Tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti . chabbaggiyā bhikkhū labhanti āghātaṃ labhanti appaccayaṃ vadhena tajjenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave diṭṭhiṃpi āvikātunti . Tesaṃyeva santike diṭṭhiṃ āvikaronti . chabbaggiyā bhikkhū labhanti āghātaṃ labhanti appaccayaṃ vadhena tajjenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave catūhi pañcahi paṭikkosituṃ dvīhi tīhi diṭṭhiṃ āvikātuṃ ekena adhiṭṭhātuṃ na me taṃ khamatīti. [172] Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe @Footnote: 1 Ma. kātunti . 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page226.

Pātimokkhaṃ uddisamānā sañcicca na sāventi . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave pātimokkhuddesakena sañcicca na sāvetabbaṃ yo na sāveyya āpatti dukkaṭassāti . tena kho pana samayena āyasmā udāyi saṅghassa pātimokkhuddesako hoti kākassarako . Athakho āyasmato udāyissa etadahosi bhagavatā paññattaṃ pātimokkhuddesakena sāvetabbanti ahañcamhi kākassarako kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pātimokkhuddesakena vāyamituṃ kathaṃ sāveyyanti vāyamantassa anāpattīti. [173] Tena kho pana samayena devadatto sagahaṭṭhāya parisāya pātimokkhaṃ uddisati . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassāti. [174] Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhiṭṭhā pātimokkhaṃ uddisanti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave saṅghamajjhe anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . anujānāmi bhikkhave therādhikaṃ 1- pātimokkhanti. @Footnote: 1 Sī. therādheyyaṃ. therādhikanti therādhīnaṃ therāyattaṃ bhavitunti attho. @therādheyyantipi pāṭhoti tabbaṇṇanā.

--------------------------------------------------------------------------------------------- page227.

Aññatitthiyabhāṇavāraṃ niṭṭhitaṃ ekādasamaṃ 1-


             The Pali Tipitaka in Roman Character Volume 4 page 222-227. https://84000.org/tipitaka/read/roman_read.php?B=4&A=4569&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=4569&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=168&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=168              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3018              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3018              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]