ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [197]  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  cātuddaso  hoti
āgantukānaṃ    paṇṇaraso    .    sace   āvāsikā   bahutarā   honti
āgantukehi   āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti
āgantukehi   āvāsikānaṃ   anuvattitabbaṃ   .  sace  āgantukā  bahutarā
honti āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {197.1}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso hoti
āgantukānaṃ  cātuddaso  .  sace  āvāsikā  bahutarā honti āgantukehi
āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti   āgantukehi
āvāsikānaṃ    anuvattitabbaṃ   .   sace   āgantukā   bahutarā   honti
āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {197.2}   Idha   pana   bhikkhave   āvāsikānaṃ  bhikkhūnaṃ  pāṭipado
hoti   āgantukānaṃ   paṇṇaraso   .   sace  āvāsikā  bahutarā  honti
Āvāsikehi   āgantukānaṃ   nākāmā   dātabbā   sāmaggī  āgantukehi
nissīmaṃ   gantvā   uposatho   kātabbo   .   sace   samasamā   honti
āvāsikehi   āgantukānaṃ   nākāmā   dātabbā   sāmaggī  āgantukehi
nissīmaṃ   gantvā   uposatho   kātabbo   .  sace  āgantukā  bahutarā
honti   āvāsikehi   āgantukānaṃ   sāmaggī   vā   dātabbā   nissīmaṃ
vā gantabbaṃ.
     {197.3}   Idha   pana   bhikkhave   āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso
hoti   āgantukānaṃ   pāṭipado   .   sace  āvāsikā  bahutarā  honti
āgantukehi    āvāsikānaṃ    sāmaggī   vā   dātabbā   nissīmaṃ   vā
gantabbaṃ   .   sace  samasamā  honti  āgantukehi  āvāsikānaṃ  sāmaggī
vā   dātabbā   nissīmaṃ   vā   gantabbaṃ  .  sace  āgantukā  bahutarā
honti    āgantukehi    āvāsikānaṃ    nākāmā   dātabbā   sāmaggī
āvāsikehi nissīmaṃ gantvā uposatho kātabbo.
     [198]  Idha  pana  bhikkhave  āgantukā  bhikkhū  passanti āvāsikānaṃ
bhikkhūnaṃ   āvāsikākāraṃ   āvāsikaliṅgaṃ   āvāsikanimittaṃ   āvāsikuddesaṃ
supaññattaṃ   mañcapīṭhaṃ   bhisibimbohanaṃ   pānīyaṃ   paribhojanīyaṃ   supaṭṭhitaṃ   1-
pariveṇaṃ    susammaṭṭhaṃ   passitvā   vematikā   honti   atthi   nu   kho
āvāsikā  bhikkhū  natthi  nu  khoti  .  te vematikā na vicinanti avicinitvā
uposathaṃ   karonti   āpatti   dukkaṭassa   .   te   vematikā  vicinanti
vicinitvā   na   passanti   apassitvā   uposathaṃ   karonti  anāpatti .
Te     vematikā     vicinanti     vicinitvā     passanti     passitvā
@Footnote: 1 Ma. sūpaṭṭhitaṃ.
Ekato   uposathaṃ   karonti   anāpatti   .   te   vematikā  vicinanti
vicinitvā   passanti   passitvā   pāṭekkaṃ   uposathaṃ   karonti  āpatti
dukkaṭassa   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
nassantete    vinassantete    ko   tehi   atthoti   bhedapurekkhārā
uposathaṃ karonti āpatti thullaccayassa.
     {198.1}  Idha  pana  bhikkhave  āgantukā  bhikkhū suṇanti āvāsikānaṃ
bhikkhūnaṃ   āvāsikākāraṃ   āvāsikaliṅgaṃ   āvāsikanimittaṃ   āvāsikuddesaṃ
caṅkamantānaṃ   padasaddaṃ   sajjhāyasaddaṃ   ukkāsitasaddaṃ   khipitasaddaṃ   sutvā
vematikā  honti  atthi  nu  kho  āvāsikā  bhikkhū  natthi  nu khoti. Te
vematikā  na  vicinanti  avicinitvā  uposathaṃ  karonti  āpatti dukkaṭassa.
Te   vematikā   vicinanti   vicinitvā   na  passanti  apassitvā  uposathaṃ
karonti   anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti
passitvā   ekato   uposathaṃ   karonti   anāpatti   .  te  vematikā
vicinanti   vicinitvā   passanti   passitvā   pāṭekkaṃ   uposathaṃ  karonti
āpatti   dukkaṭassa   .   te   vematikā   vicinanti  vicinitvā  passanti
passitvā  nassantete  vinassantete  ko  tehi  atthoti bhedapurekkhārā
uposathaṃ karonti āpatti thullaccayassa.
     {198.2}  Idha  pana  bhikkhave  āvāsikā bhikkhū passanti āgantukānaṃ
bhikkhūnaṃ   āgantukākāraṃ   āgantukaliṅgaṃ   āgantukanimittaṃ   āgantukuddesaṃ
aññātakaṃ   pattaṃ   aññātakaṃ   cīvaraṃ   aññātakaṃ   nisīdanaṃ  pādānaṃ  dhotaṃ
udakanissekaṃ
Passitvā   vematikā   honti   atthi   nu  kho  āgantukā  bhikkhū  natthi
nu   khoti  .  te  vematikā  na  vicinanti  avicinitvā  uposathaṃ  karonti
āpatti   dukkaṭassa   .  te  vematikā  vicinanti  vicinitvā  na  passanti
apassitvā   uposathaṃ   karonti   anāpatti   .  te  vematikā  vicinanti
vicinitvā   passanti   passitvā  ekato  uposathaṃ  karonti  anāpatti .
Te    vematikā   vicinanti   vicinitvā   passanti   passitvā   pāṭekkaṃ
uposathaṃ   karonti   āpatti   dukkaṭassa   .   te   vematikā  vicinanti
vicinitvā    passanti    passitvā    nassantete    vinassantete   ko
tehi atthoti bhedapurekkhārā uposathaṃ karonti āpatti thullaccayassa.
     {198.3}  Idha  pana  bhikkhave  āvāsikā  bhikkhū suṇanti āgantukānaṃ
bhikkhūnaṃ   āgantukākāraṃ   āgantukaliṅgaṃ   āgantukanimittaṃ   āgantukuddesaṃ
āgacchantānaṃ      padasaddaṃ      upāhanāpappoṭhanasaddaṃ     ukkāsitasaddaṃ
khipitasaddaṃ   sutvā   vematikā   honti  atthi  nu  kho  āgantukā  bhikkhū
natthi   nu   khoti   .  te  vematikā  na  vicinanti  avicinitvā  uposathaṃ
karonti   āpatti   dukkaṭassa   .   te   vematikā  vicinanti  vicinitvā
na    passanti    apassitvā   uposathaṃ   karonti   anāpatti   .   te
vematikā   vicinanti   vicinitvā   passanti   passitvā   ekato  uposathaṃ
karonti   anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti
passitvā   pāṭekkaṃ   uposathaṃ   karonti   āpatti   dukkaṭassa  .  te
vematikā    vicinanti    vicinitvā    passanti    passitvā   nassantete
Vinassantete   ko   tehi   atthoti  bhedapurekkhārā  uposathaṃ  karonti
āpatti thullaccayassa.
     [199]  Idha  pana  bhikkhave  āgantukā  bhikkhū  passanti  āvāsike
bhikkhū      nānāsaṃvāsake      te     samānasaṃvāsakadiṭṭhiṃ     paṭilabhanti
samānasaṃvāsakadiṭṭhiṃ    paṭilabhitvā    na    pucchanti   apucchitvā   ekato
uposathaṃ   karonti   anāpatti   .  te  pucchanti  pucchitvā  nābhivitaranti
anabhivitaritvā    ekato   uposathaṃ   karonti   āpatti   dukkaṭassa  .
Te    pucchanti    pucchitvā    nābhivitaranti    anabhivitaritvā   pāṭekkaṃ
uposathaṃ karonti anāpatti.
     {199.1}  Idha  pana  bhikkhave  āgantukā  bhikkhū passanti āvāsike
bhikkhū      samānasaṃvāsake      te     nānāsaṃvāsakadiṭṭhiṃ     paṭilabhanti
nānāsaṃvāsakadiṭṭhiṃ      paṭilabhitvā      na      pucchanti     apucchitvā
ekato   uposathaṃ   karonti   āpatti   dukkaṭassa   .   te   pucchanti
pucchitvā    abhivitaranti    abhivitaritvā    pāṭekkaṃ   uposathaṃ   karonti
āpatti    dukkaṭassa    .    te    pucchanti    pucchitvā   abhivitaranti
abhivitaritvā ekato uposathaṃ karonti anāpatti.
     {199.2}    Idha   pana   bhikkhave   āvāsikā   bhikkhū   passanti
āgantuke      bhikkhū     nānāsaṃvāsake     te     samānasaṃvāsakadiṭṭhiṃ
paṭilabhanti    samānasaṃvāsakadiṭṭhiṃ    paṭilabhitvā   na   pucchanti   apucchitvā
ekato   uposathaṃ   karonti   anāpatti   .   te   pucchanti  pucchitvā
nābhivitaranti      anabhivitaritvā      ekato      uposathaṃ     karonti
āpatti      dukkaṭassa      .      te      pucchanti      pucchitvā
Nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti anāpatti.
     {199.3}  Idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū
samānasaṃvāsake    te   nānāsaṃvāsakadiṭṭhiṃ   paṭilabhanti   nānāsaṃvāsakadiṭṭhiṃ
paṭilabhitvā   na  pucchanti  apucchitvā  ekato  uposathaṃ  karonti  āpatti
dukkaṭassa    .    te   pucchanti   pucchitvā   abhivitaranti   abhivitaritvā
pāṭekkaṃ   uposathaṃ   karonti   āpatti   dukkaṭassa   .   te  pucchanti
pucchitvā      abhivitaranti      abhivitaritvā      ekato      uposathaṃ
karonti anāpatti.
     [200]   Na  bhikkhave  tadahuposathe  sabhikkhukā  āvāsā  abhikkhuko
āvāso   gantabbo   aññatra   saṅghena   aññatra   antarāyā  .  na
bhikkhave    tadahuposathe    sabhikkhukā   āvāsā   abhikkhuko   anāvāso
gantabbo   aññatra   saṅghena   aññatra   antarāyā   .   na  bhikkhave
tadahuposathe   sabhikkhukā   āvāsā  abhikkhuko  āvāso  vā  anāvāso
vā   gantabbo   aññatra  saṅghena  aññatra  antarāyā  .  na  bhikkhave
tadahuposathe   sabhikkhukā  anāvāsā  abhikkhuko  āvāso  ...  abhikkhuko
anāvāso   ...   abhikkhuko  āvāso  vā  anāvāso  vā  gantabbo
aññatra   saṅghena   aññatra   antarāyā   .  na  bhikkhave  tadahuposathe
sabhikkhukā   āvāsā   vā   anāvāsā  vā  abhikkhuko  āvāso  ...
Abhikkhuko   anāvāso   ...  abhikkhuko  āvāso  vā  anāvāso  vā
gantabbo   aññatra   saṅghena   aññatra   antarāyā   .   na  bhikkhave
Tadahuposathe    sabhikkhukā    āvāsā   sabhikkhuko   āvāso   gantabbo
yatthassu     bhikkhū     nānāsaṃvāsakā    aññatra    saṅghena    aññatra
antarāyā   .  na  bhikkhave  tadahuposathe  sabhikkhukā  āvāsā  sabhikkhuko
anāvāso    gantabbo    yatthassu    bhikkhū    nānāsaṃvāsakā   aññatra
saṅghena   aññatra   antarāyā   .  na  bhikkhave  tadahuposathe  sabhikkhukā
āvāsā   sabhikkhuko  āvāso  vā  anāvāso  vā  gantabbo  yatthassu
bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
     {200.1}  Na  bhikkhave  tadahuposathe  sabhikkhukā anāvāsā sabhikkhuko
āvāso ... Sabhikkhuko anāvāso ... Sabhikkhuko āvāso vā anāvāso vā
gantabbo     yatthassu    bhikkhū    nānāsaṃvāsakā    aññatra    saṅghena
aññatra   antarāyā   .  na  bhikkhave  tadahuposathe  sabhikkhukā  āvāsā
vā  anāvāsā  vā  sabhikkhuko  āvāso  ... Sabhikkhuko anāvāso ...
Sabhikkhuko   āvāso   vā   anāvāso   vā  gantabbo  yatthassu  bhikkhū
nānāsaṃvāsakā   aññatra   saṅghena   aññatra  antarāyā   .  gantabbo
bhikkhave    tadahuposathe    sabhikkhukā    āvāsā   sabhikkhuko   āvāso
yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā   sakkomi   ajjeva
gantunti   .   gantabbo   bhikkhave   tadahuposathe   sabhikkhukā   āvāsā
sabhikkhuko   anāvāso   ...  sabhikkhuko  āvāso  vā  anāvāso  vā
yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā   sakkomi   ajjeva
gantunti   .   gantabbo   bhikkhave   tadahuposathe   sabhikkhukā  anāvāsā
Sabhikkhuko  āvāso  ...  sabhikkhuko  anāvāso  ... Sabhikkhuko āvāso
vā   anāvāso   vā   yatthassu   bhikkhū   samānasaṃvāsakā   yaṃ   jaññā
sakkomi    ajjeva    gantunti   .   gantabbo   bhikkhave   tadahuposathe
sabhikkhukā   āvāsā   vā   anāvāsā  vā  sabhikkhuko  āvāso  ...
Sabhikkhuko   anāvāso   ...  sabhikkhuko  āvāso  vā  anāvāso  vā
yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā   sakkomi   ajjeva
gantunti.
     [201]    Na    bhikkhave   bhikkhuniyā   nisinnaparisāya   pātimokkhaṃ
uddisitabbaṃ   yo   uddiseyya   āpatti   dukkaṭassa   .   na   bhikkhave
sikkhamānāya  ...  na  sāmaṇerassa  ... Na sāmaṇeriyā 1- ... Na sikkhaṃ
paccakkhātakassa   ...   na   antimavatthuṃ   ajjhāpannakassa   nisinnaparisāya
pātimokkhaṃ   uddisitabbaṃ   yo   uddiseyya   āpatti   dukkaṭassa  .  na
āpattiyā     adassane     ukkhittakassa    nisinnaparisāya    pātimokkhaṃ
uddisitabbaṃ   yo  uddiseyya  yathādhammo  kāretabbo  .  na  āpattiyā
appaṭikkamme   ukkhittakassa   nisinnaparisāya  ...  na  pāpikāya  diṭṭhiyā
appaṭinissagge    ukkhittakassa    nisinnaparisāya   pātimokkhaṃ   uddisitabbaṃ
yo  uddiseyya  yathādhammo  kāretabbo  .  na  paṇḍakassa  nisinnaparisāya
pātimokkhaṃ   uddisitabbaṃ   yo   uddiseyya   āpatti   dukkaṭassa  .  na
theyyasaṃvāsakassa   ...   na  titthiyapakkantakassa  ...  na  tiracchānagatassa
@Footnote: 1 sāmaṇerāyātipi pāṭho.
...  Na  mātughātakassa  ... Na pitughātakassa ... Na arahantaghātakassa ...
Na  bhikkhunīdūsakassa  ...  na  saṅghabhedakassa  ...  na lohituppādakassa ...
Na    ubhatobyañjanakassa    nisinnaparisāya   pātimokkhaṃ   uddisitabbaṃ   yo
uddiseyya āpatti dukkaṭassa.
     [202]  Na  bhikkhave  pārivāsikapārisuddhidānena  uposatho kātabbo
aññatra avuṭṭhitāya parisāya.
     [203]  Na  ca  bhikkhave  anuposathe  uposatho  kātabbo  aññatra
saṅghasāmaggiyāti.
               Uposathakkhandhakaṃ niṭṭhitaṃ. Tatiyaṃ bhāṇavāraṃ.
                   Imamhi khandhake vatthu chaasīti.



             The Pali Tipitaka in Roman Character Volume 4 page 261-269. https://84000.org/tipitaka/read/roman_read.php?B=4&A=5372              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=5372              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=197&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=65              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]