ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [197]  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  cātuddaso  hoti
āgantukānaṃ    paṇṇaraso    .    sace   āvāsikā   bahutarā   honti
āgantukehi   āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti
āgantukehi   āvāsikānaṃ   anuvattitabbaṃ   .  sace  āgantukā  bahutarā
honti āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {197.1}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso hoti
āgantukānaṃ  cātuddaso  .  sace  āvāsikā  bahutarā honti āgantukehi
āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti   āgantukehi
āvāsikānaṃ    anuvattitabbaṃ   .   sace   āgantukā   bahutarā   honti
āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {197.2}   Idha   pana   bhikkhave   āvāsikānaṃ  bhikkhūnaṃ  pāṭipado
hoti   āgantukānaṃ   paṇṇaraso   .   sace  āvāsikā  bahutarā  honti

--------------------------------------------------------------------------------------------- page262.

Āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī āgantukehi nissīmaṃ gantvā uposatho kātabbo . sace samasamā honti āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī āgantukehi nissīmaṃ gantvā uposatho kātabbo . sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ. {197.3} Idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti āgantukānaṃ pāṭipado . sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ . sace samasamā honti āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ . sace āgantukā bahutarā honti āgantukehi āvāsikānaṃ nākāmā dātabbā sāmaggī āvāsikehi nissīmaṃ gantvā uposatho kātabbo. [198] Idha pana bhikkhave āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ supaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ 1- pariveṇaṃ susammaṭṭhaṃ passitvā vematikā honti atthi nu kho āvāsikā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā na passanti apassitvā uposathaṃ karonti anāpatti . Te vematikā vicinanti vicinitvā passanti passitvā @Footnote: 1 Ma. sūpaṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page263.

Ekato uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti āpatti thullaccayassa. {198.1} Idha pana bhikkhave āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti atthi nu kho āvāsikā bhikkhū natthi nu khoti. Te vematikā na vicinanti avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti apassitvā uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti āpatti thullaccayassa. {198.2} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ aññātakaṃ nisīdanaṃ pādānaṃ dhotaṃ udakanissekaṃ

--------------------------------------------------------------------------------------------- page264.

Passitvā vematikā honti atthi nu kho āgantukā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā na passanti apassitvā uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato uposathaṃ karonti anāpatti . Te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti āpatti thullaccayassa. {198.3} Idha pana bhikkhave āvāsikā bhikkhū suṇanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ upāhanāpappoṭhanasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti atthi nu kho āgantukā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā na passanti apassitvā uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete

--------------------------------------------------------------------------------------------- page265.

Vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti āpatti thullaccayassa. [199] Idha pana bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato uposathaṃ karonti anāpatti . te pucchanti pucchitvā nābhivitaranti anabhivitaritvā ekato uposathaṃ karonti āpatti dukkaṭassa . Te pucchanti pucchitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti anāpatti. {199.1} Idha pana bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṃvāsake te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato uposathaṃ karonti āpatti dukkaṭassa . te pucchanti pucchitvā abhivitaranti abhivitaritvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te pucchanti pucchitvā abhivitaranti abhivitaritvā ekato uposathaṃ karonti anāpatti. {199.2} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaṃvāsake te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato uposathaṃ karonti anāpatti . te pucchanti pucchitvā nābhivitaranti anabhivitaritvā ekato uposathaṃ karonti āpatti dukkaṭassa . te pucchanti pucchitvā

--------------------------------------------------------------------------------------------- page266.

Nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti anāpatti. {199.3} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato uposathaṃ karonti āpatti dukkaṭassa . te pucchanti pucchitvā abhivitaranti abhivitaritvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te pucchanti pucchitvā abhivitaranti abhivitaritvā ekato uposathaṃ karonti anāpatti. [200] Na bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso ... abhikkhuko anāvāso ... abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso ... Abhikkhuko anāvāso ... abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave

--------------------------------------------------------------------------------------------- page267.

Tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. {200.1} Na bhikkhave tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso ... Sabhikkhuko anāvāso ... Sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso ... Sabhikkhuko anāvāso ... Sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . gantabbo bhikkhave tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti . gantabbo bhikkhave tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso ... sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti . gantabbo bhikkhave tadahuposathe sabhikkhukā anāvāsā

--------------------------------------------------------------------------------------------- page268.

Sabhikkhuko āvāso ... sabhikkhuko anāvāso ... Sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti . gantabbo bhikkhave tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso ... Sabhikkhuko anāvāso ... sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti. [201] Na bhikkhave bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . na bhikkhave sikkhamānāya ... na sāmaṇerassa ... Na sāmaṇeriyā 1- ... Na sikkhaṃ paccakkhātakassa ... na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . na āpattiyā adassane ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya yathādhammo kāretabbo . na āpattiyā appaṭikkamme ukkhittakassa nisinnaparisāya ... na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya yathādhammo kāretabbo . na paṇḍakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . na theyyasaṃvāsakassa ... na titthiyapakkantakassa ... na tiracchānagatassa @Footnote: 1 sāmaṇerāyātipi pāṭho.

--------------------------------------------------------------------------------------------- page269.

... Na mātughātakassa ... Na pitughātakassa ... Na arahantaghātakassa ... Na bhikkhunīdūsakassa ... na saṅghabhedakassa ... na lohituppādakassa ... Na ubhatobyañjanakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa. [202] Na bhikkhave pārivāsikapārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāya. [203] Na ca bhikkhave anuposathe uposatho kātabbo aññatra saṅghasāmaggiyāti. Uposathakkhandhakaṃ niṭṭhitaṃ. Tatiyaṃ bhāṇavāraṃ. Imamhi khandhake vatthu chaasīti.


             The Pali Tipitaka in Roman Character Volume 4 page 261-269. https://84000.org/tipitaka/read/roman_read.php?B=4&A=5372&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=5372&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=197&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=65              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]