ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

page271.

Vassūpanāyikakkhandhakaṃ [205] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena bhagavatā bhikkhūnaṃ vassāvāso appaññatto hoti . tedha 1- bhikkhū hemantampi gimhampi vassampi cārikaṃ caranti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentā ime hi nāma aññatitthiyā paribbājakā 2- durakkhātadhammā vassāvāsaṃ alliyissanti saṅkāsayissanti 3- ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṃ alliyissanti saṅkāsayissanti ime pana samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ caranti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave vassaṃ upagantunti. @Footnote: 1 idhasaddo nipātamattoti tabbaṇṇanā . 2 Ma. Yu. ayaṃ pāṭho natthi. @3 Ma. saṅkasāyissanti. Yu. Rā. saṅkāpayissanti.

--------------------------------------------------------------------------------------------- page272.

[206] Athakho bhikkhūnaṃ etadahosi kadā nu kho vassaṃ upagantabbanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave vassāne vassaṃ upagantunti . athakho bhikkhūnaṃ etadahosi kati nu kho vassūpanāyikāti . bhagavato etamatthaṃ ārocesuṃ . Dvemā bhikkhave vassūpanāyikā purimikā pacchimikā 1- aparajjugatāya āsāḷhiyā purimikā upagantabbā māsagatāya āsāḷhiyā pacchimikā upagantabbā imā kho bhikkhave dve vassūpanāyikāti. [207] Tena kho pana samayena chabbaggiyā bhikkhū vassaṃ upagantvā antarāvassaṃ cārikaṃ caranti . manussā tatheva ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentā ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ alliyissanti saṅkāsayissanti ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṃ alliyissanti saṅkāsayissanti ime pana samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ caranti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā @Footnote: 1 Ma. Yu. pacchimikāti.

--------------------------------------------------------------------------------------------- page273.

Bhikkhū vassaṃ upagantvā antarāvassaṃ cārikaṃ carissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā yo pakkameyya āpatti dukkaṭassāti. [208] Tena kho pana samayena chabbaggiyā bhikkhū na icchanti vassaṃ upagantuṃ . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave vassaṃ na upagantabbaṃ yo na upagaccheyya āpatti dukkaṭassāti . Tena kho pana samayena chabbaggiyā bhikkhū tadahuvassūpanāyikāya vassaṃ anupagantukāmā sañcicca āvāsaṃ atikkamanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave tadahuvassūpanāyikāya vassaṃ anupagantukāmena sañcicca āvāso atikkamitabbo yo atikkameyya āpatti dukkaṭassāti. [209] Tena kho pana samayena rājā māgadho seniyo bimbisāro vassaṃ ukkaḍḍhitukāmo bhikkhūnaṃ santike dūtaṃ pāhesi yadi panayyā 1- āgame juṇhe vassaṃ upagaccheyyunti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave rājūnaṃ anuvattitunti.


             The Pali Tipitaka in Roman Character Volume 4 page 271-273. https://84000.org/tipitaka/read/roman_read.php?B=4&A=5571&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=5571&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=205&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=205              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3289              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3289              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]