ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

page309.

Pavāraṇākkhandhakaṃ [224] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu . athakho tesaṃ bhikkhūnaṃ etadahosi kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti . athakho tesaṃ bhikkhūnaṃ etadahosi sace kho mayaṃ aññamaññaṃ neva ālapeyyāma na sallapeyyāma yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya so āsanaṃ paññāpeyya pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipeyya avakkārapātiṃ dhovitvā upaṭṭhāpeyya pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya yo pacchā gāmato piṇḍāya paṭikkameyya sacassa bhuttāvaseso sace ākaṅkheyya bhuñjeyya no ce ākaṅkheyya apaharite vā chaḍḍeyya appāṇake vā udake opilāpeyya so āsanaṃ uddhareyya pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeyya avakkārapātiṃ dhovitvā paṭisāmeyya pānīyaṃ paribhojanīyaṃ paṭisāmeyya bhattaggaṃ sammajjeyya yo passeyya pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeyya sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya na tveva tappaccayā vācaṃ bhindeyya evaṃ kho mayaṃ

--------------------------------------------------------------------------------------------- page310.

Samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti. {224.1} Athakho te bhikkhū aññamaññaṃ neva ālapiṃsu na sallapiṃsu yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññāpeti pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati avakkārapātiṃ dhovitvā upaṭṭhāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti yo pacchā gāmato piṇḍāya paṭikkamati sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati no ce ākaṅkhati apaharite vā chaḍḍeti appāṇake vā udake opilāpeti so āsanaṃ uddharati pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti avakkārapātiṃ dhovitvā paṭisāmeti pānīyaṃ paribhojanīyaṃ paṭisāmeti bhattaggaṃ sammajjati yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeti na tveva tappaccayā vācaṃ bhindati. [225] Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ . athakho te bhikkhū vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthī tena pakkamiṃsu anupubbena yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Āciṇṇaṃ kho panetaṃ

--------------------------------------------------------------------------------------------- page311.

Buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . Athakho bhagavā te bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti. {225.1} Jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti. {225.2} Athakho bhagavā te bhikkhū etadavoca yathākathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti. {225.3} Idha mayaṃ bhante sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchimhā tesaṃ no bhante amhākaṃ etadahosi kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti tesaṃ no bhante amhākaṃ etadahosi sace kho mayaṃ aññamaññaṃ neva ālapeyyāma na sallapeyyāma yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya so āsanaṃ paññāpeyya pādodakaṃ

--------------------------------------------------------------------------------------------- page312.

Pādapīṭhaṃ pādakathalikaṃ upanikkhipeyya avakkārapātiṃ dhovitvā upaṭṭhāpeyya pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya yo pacchā gāmato piṇḍāya paṭikkameyya sacassa bhuttāvaseso sace ākaṅkheyya bhuñjeyya no ce ākaṅkheyya apaharite vā chaḍḍeyya appāṇake vā udake opilāpeyya so āsanaṃ uddhareyya pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeyya avakkārapātiṃ dhovitvā paṭisāmeyya pānīyaṃ paribhojanīyaṃ paṭisāmeyya bhattaggaṃ sammajjeyya yo passeyya pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeyya sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya na tveva tappaccayā vācaṃ bhindeyya evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti athakho mayaṃ bhante aññamaññaṃ neva ālapimhā na sallapimhā yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññāpeti pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati avakkārapātiṃ dhovitvā upaṭṭhāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti yo pacchā gāmato piṇḍāya paṭikkamati sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati no ce ākaṅkhati apaharite vā chaḍḍeti appāṇake vā udake opilāpeti so āsanaṃ uddharati pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti avakkārapātiṃ dhovitvā paṭisāmeti pānīyaṃ

--------------------------------------------------------------------------------------------- page313.

Paribhojanīyaṃ paṭisāmeti bhattaggaṃ sammajjati yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeti na tveva tappaccayā vācaṃ bhindati evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti. [226] Athakho bhagavā bhikkhū āmantesi aphāsuññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti pasusaṃvāsaññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti eḷakasaṃvāsaññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti pamattasaṃvāsaññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti kathaṃ hi nāmime 1- bhikkhave moghapurisā mūgabbattaṃ 2- titthiyasamādānaṃ samādiyissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave mūgabbattaṃ titthiyasamādānaṃ samādiyitabbaṃ yo samādiyeyya āpatti dukkaṭassa . anujānāmi bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ diṭṭhena vā sutena vā parisaṅkāya vā . Sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā . evañca pana bhikkhave pavāretabbaṃ . byattena bhikkhunā paṭibalena saṅgho @Footnote: 1 Ma. ime iti saddo na dissati. 2 Ma. mūgabbataṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page314.

Ñāpetabbo suṇātu me bhante saṅgho ajja pavāraṇā . Yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. {226.1} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo saṅghaṃ āvuso pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {226.2} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo saṅghaṃ bhante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. [227] Tena kho pana samayena chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchanti . ye te

--------------------------------------------------------------------------------------------- page315.

Bhikkhū appicchā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchantīti . Saccaṃ bhagavāti. {227.1} Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchitabbaṃ yo accheyya āpatti dukkaṭassa anujānāmi bhikkhave sabbeheva ukkuṭikaṃ nisinnehi pavāretunti . tena kho pana samayena aññataro thero jarādubbalo yāva sabbe pavārenti 1- ukkuṭikaṃ nisinno 2- āgamayamāno mucchito papati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tadanantarā ukkuṭikaṃ nisīdituṃ yāva pavāreti pavāretvā āsane nisīditunti. [228] Athakho bhikkhūnaṃ etadahosi kati nu kho pavāraṇāti . Bhagavato etamatthaṃ ārocesuṃ . dvemā bhikkhave pavāraṇā cātuddasikā [3]- paṇṇarasikā ca imā kho bhikkhave dve pavāraṇāti. @Footnote: 1 Sī. Ma. Yu. pavārentīti . 2 Rā. tāva ukkuṭikaṃ nisinno. 3 Po. Ma. ca.

--------------------------------------------------------------------------------------------- page316.

Athakho bhikkhūnaṃ etadahosi kati nu kho pavāraṇākammānīti 1- . Bhagavato etamatthaṃ ārocesuṃ . Cattārīmāni bhikkhave pavāraṇākammāni 2- adhammena vaggaṃ pavāraṇākammaṃ adhammena samaggaṃ pavāraṇākammaṃ dhammena vaggaṃ pavāraṇākammaṃ dhammena samaggaṃ pavāraṇākammaṃ . Tatra bhikkhave yadidaṃ adhammena vaggaṃ pavāraṇākammaṃ na bhikkhave evarūpaṃ pavāraṇākammaṃ kātabbaṃ na ca mayā evarūpaṃ pavāraṇākammaṃ anuññātaṃ. {228.1} Tatra bhikkhave yadidaṃ adhammena samaggaṃ pavāraṇākammaṃ na bhikkhave evarūpaṃ pavāraṇākammaṃ kātabbaṃ na ca mayā evarūpaṃ pavāraṇākammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ dhammena vaggaṃ pavāraṇākammaṃ na ca 3- bhikkhave evarūpaṃ pavāraṇākammaṃ kātabbaṃ na ca mayā evarūpaṃ pavāraṇākammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ dhammena samaggaṃ pavāraṇākammaṃ evarūpaṃ bhikkhave pavāraṇākammaṃ kātabbaṃ evarūpaṃ 4- mayā pavāraṇākammaṃ anuññātaṃ . tasmātiha bhikkhave evarūpaṃ pavāraṇākammaṃ karissāma yadidaṃ dhammena samagganti evaṃ hi vo bhikkhave sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 4 page 309-316. https://84000.org/tipitaka/read/roman_read.php?B=4&A=6386&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=6386&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=224&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=224              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3442              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3442              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]