ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [229]   Athakho   bhagava   bhikkhu   amantesi  sannipatatha  bhikkhave
sangho   pavaressatiti   .   evam   vutte   annataro   bhikkhu  bhagavantam
etadavoca  atthi  bhante  bhikkhu  gilano  so  anagatoti  .  anujanami
bhikkhave   gilanena   bhikkhuna  pavaranam  datum  .  evanca  pana  bhikkhave
databba     .     tena     gilanena     bhikkhuna    ekam    bhikkhum
@Footnote: 1 Ma. Yu. pavaranakammaniti. 2 Ma. Yu. sabbattha pavaranakammani-kammam.
@3 Ma. casaddo natthi. 4 Ma. evarupanca.
Upasankamitva    ekamsam    uttarasangam    karitva   ukkutikam   nisiditva
anjalim    paggahetva   evamassa   vacaniyo   pavaranam   dammi   pavaranam
me   hara   [1]-   mamatthaya  pavarehiti  kayena  vinnapeti  vacaya
vinnapeti   kayena   vacaya   vinnapeti  dinna  hoti  pavarana .
Na   kayena   vinnapeti  na  vacaya  vinnapeti  na  kayena  vacaya
vinnapeti   na  dinna  hoti  pavarana  .  evancetam  labhetha  iccetam
kusalam  no  ce  labhetha  so  bhikkhave  gilano  bhikkhu  mancena va pithena
va  sanghamajjhe  anetva  pavaretabbam . Sace bhikkhave gilanupatthakanam
bhikkhunam   evam   2-  hoti  sace  kho  mayam  gilanam  thana  cavessama
abadho   va  abhivaddhissati  kalakiriya  va  bhavissatiti  .  na  bhikkhave
gilano  [3]-  thana  cavetabbo  sanghena  tattha  gantva pavaretabbam
na   tveva    vaggena   sanghena  pavaretabbam  pavareyya  ce  apatti
dukkatassa.
     {229.1}   Pavaranaharako   ce   bhikkhave  dinnaya  pavaranaya
tattheva   pakkamati   annassa   databba   pavarana  .  pavaranaharako
ce  bhikkhave  dinnaya  pavaranaya  tattheva  vibbhamati  .pe.  kalam karoti
samanero   patijanati   sikkham   paccakkhatako   patijanati   antimavatthum
ajjhapannako     patijanati     ummattako    patijanati    khittacitto
patijanati   vedanatto   patijanati   apattiya   adassane  ukkhittako
patijanati     apattiya     appatikamme     ukkhittako    patijanati
papikaya     ditthiya     appatinissagge     ukkhittako     patijanati
@Footnote: 1 Po. Ma. pavaranam me arocehi. 2 Ma. etadahosi. 3 Ma. bhikkhu.
Pandako    patijanati    theyyasamvasako    patijanati   titthiyapakkantako
patijanati     tiracchanagato    patijanati    matughatako    patijanati
pitughatako    patijanati    arahantaghatako    patijanati    bhikkhunidusako
patijanati    sanghabhedako    patijanati    lohituppadako    patijanati
ubhatobyanjanako patijanati annassa databba pavarana.
     {229.2}   Pavaranaharako   ce   bhikkhave  dinnaya  pavaranaya
antaramagge   pakkamati   anahata  hoti  pavarana  .  pavaranaharako
ce    bhikkhave   dinnaya   pavaranaya   antaramagge   vibbhamati   kalam
karoti  .pe.  ubhatobyanjanako  patijanati  anahata  hoti  pavarana.
Pavaranaharako    ce    bhikkhave   dinnaya   pavaranaya   sanghappatto
pakkamati   ahata   hoti   pavarana  .  pavaranaharako  ce  bhikkhave
dinnaya    pavaranaya   sanghappatto   vibbhamati   kalam   karoti   .pe.
Ubhatobyanjanako patijanati ahata hoti pavarana.
     {229.3}   Pavaranaharako   ce   bhikkhave  dinnaya  pavaranaya
sanghappatto    sutto    na    aroceti   ahata   hoti   pavarana
pavaranaharakassa    anapatti    .    pavaranaharako   ce   bhikkhave
dinnaya    pavaranaya    sanghappatto    samapanno    na    aroceti
ahata     hoti     pavarana    pavaranaharakassa    anapatti   .
Pavaranaharako    ce    bhikkhave   dinnaya   pavaranaya   sanghappatto
pamatto   na   aroceti   ahata   hoti  pavarana  pavaranaharakassa
anapatti.
     {229.4} Pavaranaharako ce bhikkhave dinnaya pavaranaya sanghappatto
sancicca  na  aroceti  ahata  hoti pavarana pavaranaharakassa apatti
dukkatassa  .  anujanami  bhikkhave tadahupavaranaya pavaranam dentena chandampi
datum santi sanghassa karaniyanti.
     [230]   Tena  kho  pana  samayena  annataram  bhakkhum  tadahupavaranaya
nataka   ganhimsu   .   bhagavato   etamattham   arocesum   .  idha  pana
bhikkhave   bhikkhum   tadahupavaranaya   nataka   ganhanti   .  te  nataka
bhikkhuhi   evamassu   vacaniya   ingha   tumhe   ayasmanto   imam  bhikkhum
muhuttam   muncatha   yavayam   bhikkhu   pavaretiti   .   evancetam  labhetha
iccetam   kusalam   no   ce   labhetha   te   nataka  bhikkhuhi  evamassu
vacaniya   ingha   tumhe   ayasmanto  muhuttam  ekamantam  hotha  yavayam
bhikkhu    pavaranam    detiti   .   evancetam   labhetha   iccetam   kusalam
no   ce   labhetha   te   nataka   bhikkhuhi   evamassu  vacaniya  ingha
tumhe   ayasmanto   imam   bhikkhum   muhuttam  nissimam  netha  yava  sangho
pavaretiti   .   evancetam   labhetha   iccetam  kusalam  no  ce  labhetha
na   tveva   vaggena   sanghena   pavaretabbam  pavareyya  ce  apatti
dukkatassa.
     {230.1}   Idha   pana   bhikkhave  bhikkhum  tadahupavaranaya  rajano
ganhanti     cora     ganhanti    dhutta    ganhanti    bhikkhupaccatthika
ganhanti   .   te   bhikkhupaccatthika   bhikkhuhi   evamassu  vacaniya  ingha
tumhe    ayasmanto   imam   bhikkhum   muhuttam   muncatha   yavayam   bhikkhu
Pavaretiti  .  evancetam  labhetha  iccetam  kusalam  no  ce  labhetha  te
bhikkhupaccatthika   bhikkhuhi   evamassu   vacaniya  ingha  tumhe  ayasmanto
muhuttam   ekamantam  hotha  yavayam  bhikkhu  pavaranam  detiti  .  evancetam
labhetha   iccetam   kusalam   no  ce  labhetha  te  bhikkhupaccatthika  bhikkhuhi
evamassu   vacaniya   ingha   tumhe   ayasmanto   imam   bhikkhum  muhuttam
nissimam   netha  yava  sangho  pavaretiti  .  evancetam  labhetha  iccetam
kusalam  no  ce  labhetha  na  tveva vaggena sanghena pavaretabbam pavareyya
ce apatti dukkatassati.
     [231]  Tena  kho  pana samayena annatarasmim avase tadahupavaranaya
panca   bhikkhu   viharanti   .   athakho  tesam  bhikkhunam  etadahosi  bhagavata
pannattam   sanghena   pavaretabbanti   mayancamha   panca   jana   katham  nu
kho   amhehi   pavaretabbanti   .   bhagavato  etamattham  arocesum .
Anujanami   bhikkhave  pancannam  sanghena  1-  pavaretunti  .  tena  kho
pana   samayena   annatarasmim   avase   tadahupavaranaya  cattaro  bhikkhu
viharanti   .   athakho   tesam   bhikkhunam   etadahosi   bhagavata  anunnatam
pancannam   sanghena   pavaretum   mayancamha  cattaro  jana  katham  nu  kho
amhehi    pavaretabbanti    .   bhagavato   etamattham   arocesum  .
Anujanami   bhikkhave   catunnam   annamannam   pavaretum   .  evanca  pana
bhikkhave   pavaretabbam   .   byattena   bhikkhuna   patibalena  te  bhikkhu
napetabba
     {231.1}    sunantu   me   ayasmanto   ajja   pavarana  .
@Footnote: 1 Ma. Yu. sanghe. ito param idisameva.
Yadayasmantanam pattakallam mayam annamannam pavareyyamati.
     {231.2}  Therena  bhikkhuna  ekamsam  uttarasangam  karitva ukkutikam
nisiditva   anjalim   paggahetva   te   bhikkhu   evamassu  vacaniya  aham
avuso   ayasmante   pavaremi  ditthena  va  sutena  va  parisankaya
va   vadantu  mam  ayasmanto  anukampam  upadaya  passanto  patikarissami
dutiyampi   avuso   ayasmante   pavaremi   ditthena  va  sutena  va
parisankaya    va    vadantu    mam    ayasmanto   anukampam   upadaya
passanto    patikarissami    tatiyampi   avuso   ayasmante   pavaremi
ditthena   va   sutena   va   parisankaya  va  vadantu  mam  ayasmanto
anukampam upadaya passanto patikarissamiti.
     {231.3}    Navakena   bhikkhuna   ekamsam   uttarasangam   karitva
ukkutikam    nisiditva    anjalim    paggahetva   te   bhikkhu   evamassu
vacaniya   aham   bhante   ayasmante   pavaremi   ditthena  va  sutena
va   parisankaya   va   vadantu   mam   ayasmanto   anukampam  upadaya
passanto    patikarissami    dutiyampi    bhante   ayasmante   pavaremi
ditthena   va   sutena   va   parisankaya  va  vadantu  mam  ayasmanto
anukampam     upadaya    passanto    patikarissami    tatiyampi    bhante
ayasmante   pavaremi   ditthena   va   sutena   va  parisankaya  va
vadantu mam ayasmanto anukampam upadaya passanto patikarissamiti.
     {231.4}   Tena   kho   pana   samayena   annatarasmim   avase
tadahupavaranaya     tayo     bhikkhu    viharanti    .    athakho    tesam
Bhikkhunam   etadahosi   bhagavata   anunnatam   pancannam   sanghena  pavaretum
catunnam    annamannam    pavaretum    mayancamha   tayo   jana   katham   nu
kho   amhehi   pavaretabbanti   .   bhagavato  etamattham  arocesum .
Anujanami    bhikkhave    tinnannam   annamannam   pavaretum   .   evanca
pana   bhikkhave   pavaretabbam   .   byattena   bhikkhuna   patibalena  te
bhikkhu napetabba
     {231.5}    sunantu   me   ayasmanta   ajja   pavarana  .
Yadayasmantanam pattakallam mayam annamannam pavareyyamati.
     {231.6}  Therena  bhikkhuna  ekamsam  uttarasangam  karitva ukkutikam
nisiditva   anjalim   paggahetva   te   bhikkhu   evamassu  vacaniya  aham
avuso  ayasmante  pavaremi  ditthena  va  sutena  va parisankaya va
vadantu   mam   ayasmanta   anukampam   upadaya   passanto  patikarissami
dutiyampi   avuso   ayasmante   pavaremi   ditthena  va  sutena  va
parisankaya    va    vadantu    mam    ayasmanta   anukampam   upadaya
passanto    patikarissami    tatiyampi   avuso   ayasmante   pavaremi
ditthena   va   sutena   va   parisankaya  va  vadantu  mam  ayasmanta
anukampam upadaya passanto patikarissamiti.
     {231.7}    Navakena   bhikkhuna   ekamsam   uttarasangam   karitva
ukkutikam    nisiditva    anjalim    paggahetva   te   bhikkhu   evamassu
vacaniya    aham    bhante    ayasmante    pavaremi    ditthena   va
sutena     va     parisankaya     va    vadantu    mam    ayasmanta
anukampam     upadaya    passanto    patikarissami    dutiyampi    bhante
Ayasmante   pavaremi   ditthena   va   sutena   va  parisankaya  va
vadantu   mam   ayasmanta   anukampam   upadaya   passanto  patikarissami
tatiyampi   bhante   ayasmante   pavaremi   ditthena   va  sutena  va
parisankaya    va    vadantu    mam    ayasmanta   anukampam   upadaya
passanto patikarissamiti.
     {231.8}   Tena   kho   pana   samayena   annatarasmim   avase
tadahupavaranaya   dve   bhikkhu  viharanti  athakho  tesam  bhikkhunam  etadahosi
bhagavata   anunnatam   pancannam   sanghena   pavaretum   catunnam   annamannam
pavaretum    tinnannam    annamannam   pavaretum   mayancamha   dve   jana
katham  nu  kho  amhehi  pavaretabbanti  .  bhagavato etamattham arocesum.
Anujanami   bhikkhave   dvinnam   annamannam   pavaretum   .  evanca  pana
bhikkhave  pavaretabbam  .  therena  bhikkhuna  ekamsam  uttarasangam  karitva
ukkutikam   nisiditva  anjalim  paggahetva  navo  bhikkhu  evamassa  vacaniyo
aham  avuso  ayasmantam  pavaremi  ditthena  va  sutena  va parisankaya
va   vadatu   mam   ayasma   anukampam  upadaya  passanto  patikarissami
dutiyampi   avuso   ayasmantam   pavaremi   ditthena   va  sutena  va
parisankaya   va   vadatu   mam   ayasma   anukampam  upadaya  passanto
patikarissami    tatiyampi    avuso    ayasmantam    pavaremi   ditthena
va   sutena   va   parisankaya   va   vadatu   mam   ayasma  anukampam
upadaya passanto patikarissamiti.
     {231.9}  Navakena  bhikkhuna  ekamsam  uttarasangam  karitva ukkutikam
Nisiditva    anjalim   paggahetva   thero   bhikkhu   evamassa   vacaniyo
aham  bhante  ayasmantam  pavaremi  ditthena  va  sutena  va  parisankaya
va   vadatu   mam   ayasma   anukampam  upadaya  passanto  patikarissami
dutiyampi   bhante   ayasmantam   pavaremi   ditthena   va   sutena  va
parisankaya   va   vadatu   mam   ayasma   anukampam  upadaya  passanto
patikarissami   tatiyampi   bhante   ayasmantam   pavaremi   ditthena   va
sutena   va   parisankaya   va  vadatu  mam  ayasma  anukampam  upadaya
passanto patikarissamiti.
     {231.10}   Tena   kho   pana   samayena   annatarasmim  avase
tadahupavaranaya   eko   bhikkhu   viharati   .   athakho   tassa   bhikkhuno
etadahosi     bhagavata    anunnatam    pancannam    sanghena    pavaretum
catunnam     annamannam     pavaretum    tinnannam    annamannam    pavaretum
dvinnam    annamannam    pavaretum   ahancamhi   ekako   katham   nu   kho
maya pavaretabbanti. Bhagavato etamattham arocesum.
     {231.11}    Idha    pana    bhikkhave    annatarasmim    avase
tadahupavaranaya   eko   bhikkhu   viharati   .   tena   bhikkhave  bhikkhuna
yattha    bhikkhu    patikkamanti    upatthanasalaya    va   mandape   va
rukkhamule    va    so    deso    sammajjitva   paniyam   paribhojaniyam
upatthapetva   asanam   pannapetva   padipam   katva   nisiditabbam  .
Sace   anne   bhikkhu   agacchanti   tehi  saddhim  pavaretabbam  no  ce
agacchanti    ajja    me    pavaranati    adhitthatabbam    no    ce
adhitthaheyya    apatti    dukkatassa    .    tatra    bhikkhave    yattha
Panca    bhikkhu    viharanti   na   ekassa   pavaranam   aharitva   catuhi
sanghena    pavaretabbam    pavareyyum    ce   apatti   dukkatassa  .
Tatra   bhikkhave   yattha   cattaro  bhikkhu  viharanti  na  ekassa  pavaranam
aharitva   tihi   annamannam   pavaretabbam   pavareyyum   ce   apatti
dukkatassa   .   tatra  bhikkhave  yattha  tayo  bhikkhu  viharanti  na  ekassa
pavaranam    aharitva    dvihi    annamannam    pavaretabbam   pavareyyum
ce   apatti   dukkatassa   .   tatra   bhikkhave   yattha   dve   bhikkhu
viharanti    na   ekassa   pavaranam   aharitva   ekena   adhitthatabbam
adhitthaheyya ce apatti dukkatassati.



             The Pali Tipitaka in Roman Character Volume 4 page 316-325. https://84000.org/tipitaka/read/roman_read.php?B=4&A=6549&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=6549&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=229&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=71              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]