ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [35]  Athakho  bhagavā  vassaṃ  vuttho  bhikkhū  āmantesi  mayhaṃ  kho
bhikkhave    yoniso    manasikārā    yoniso   sammappadhānā   anuttarā
vimutti   anuppattā   anuttarā   vimutti   sacchikatā   tumhepi   bhikkhave
yoniso    manasikārā    yoniso    sammappadhānā    anuttaraṃ    vimuttiṃ
anupāpuṇātha anuttaraṃ vimuttiṃ sacchikarothāti.
     Athakho     māro     pāpimā    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
         baddhosi mārapāsehi               ye dibbā ye ca mānusā
         mārabandhanabaddhosi 2-            na me samaṇa mokkhasīti.
         Muttohaṃ mārapāsehi               ye dibbā ye ca mānusā
@Footnote: 1 Ma. ohāretvā .    2 Ma. Yu. mahābandhanabaddhosi.

--------------------------------------------------------------------------------------------- page43.

Mārabandhanamuttomhi 1- nihato tvamasi antakāti. Athakho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyi 2-. [36] Athakho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena uruvelā tena cārikaṃ pakkāmi . athakho bhagavā maggā okkamma yena aññataro vanasaṇḍo tenupasaṅkami upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle nisīdi. Tena kho pana samayena tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā tasmiṃ 3- vanasaṇḍe paricārenti . ekassa pajāpati nāhosi . tassatthāya vesī ānītā ahosi . athakho sā vesī tesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha. {36.1} Athakho te sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā taṃ vanasaṇḍaṃ āhiṇḍantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ etadavocuṃ api bhante bhagavā itthiṃ 4- passeyyāti . kiṃ pana vo kumārā itthiyāti . idha mayaṃ bhante tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā imasmiṃ vanasaṇḍe paricārayimhā 5- ekassa pajāpati nāhosi tassatthāya vesī ānītā ahosi athakho sā bhante vesī amhesu pamattesu paricārentesu bhaṇḍaṃ @Footnote: 1 Ma. Yu. mahābandhanamuttomhi . 2 Po. -dhāyīti . 3 Yu. tasmiṃyeva . 4 Ma. Yu. @Rā. ekaṃ itthiṃ . 5 Po. Ma. paricārimhā.

--------------------------------------------------------------------------------------------- page44.

Ādāya palāyittha tena 1- mayaṃ bhante sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā imaṃ vanasaṇḍaṃ āhiṇḍāmāti . taṃ kiṃ maññatha vo kumārā katamaṃ nu kho tumhākaṃ varaṃ yaṃ vā tumhe itthiṃ gaveseyyātha yaṃ vā attānaṃ gaveseyyāthāti . etadeva bhante amhākaṃ varaṃ yaṃ mayaṃ attānaṃ gaveseyyāmāti . tenahi vo kumārā nisīdatha dhammaṃ vo desessāmīti . evaṃ bhanteti kho te bhaddavaggiyā sahāyakā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. {36.2} Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo @Footnote: 1 Po. Ma. te.

--------------------------------------------------------------------------------------------- page45.

Caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi. Bhaddavaggiyasahāyakānaṃ vatthu niṭṭhitaṃ. Dutiyabhāṇavāraṃ. -------


             The Pali Tipitaka in Roman Character Volume 4 page 42-45. https://84000.org/tipitaka/read/roman_read.php?B=4&A=848&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=848&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=35&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=35              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=541              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=541              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]