ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

page70.

[192] Nahetupaccayā ārammaṇe dve ... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [193] Nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. [194] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṃ ... nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ (sabbattha ekaṃ). [195] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā . Yāvāsevanā sabbaṃ sadisaṃ . nakamme gaṇite pañca pañhā honti . ... nakammapaccayā sahajāte ekaṃ ... Nissaye ekaṃ

--------------------------------------------------------------------------------------------- page71.

Āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ. [196] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ ... Nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. [197] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā sahajāte ekaṃ ... nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. [198] Naārammaṇapaccayā hetuyā pañca ... adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [199] Naārammaṇapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ

--------------------------------------------------------------------------------------------- page72.

Avigate ekaṃ. Yathā nahetumūlakaṃ. [200] Naadhipatipaccayā hetuyā nava ... Ārammaṇe tīṇi anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [201] Naadhipatipaccayā nahetupaccayā ārammaṇe dve ... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [202] Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [203] Naanantarapaccayā ... nasamanantarapaccayā ... Naaññamaññapaccayā ... naupanissayapaccayā hetuyā pañca ... Adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca

--------------------------------------------------------------------------------------------- page73.

Vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [204] Naupanissayapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [205] Napurejātapaccayā hetuyā satta ... ārammaṇe tīṇi adhipatiyā satta anantare tīṇi samanantare tīṇi sahajāte satta aññamaññe tīṇi nissaye satta upanissaye tīṇi āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye satta jhāne satta magge satta sampayutte tīṇi vippayutte pañca atthiyā satta natthiyā tīṇi vigate tīṇi avigate satta. [206] Napurejātapaccayā nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte ekaṃ atthiyā dve natthiyā dve vigate dve avigate dve. [207] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke

--------------------------------------------------------------------------------------------- page74.

Ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [208] Napacchājātapaccayā hetuyā nava ... ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [209] Napacchājātapaccayā nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve [210] Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [211] Naāsevanapaccayā hetuyā nava ... ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava

--------------------------------------------------------------------------------------------- page75.

Aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [212] Naāsevanapaccayā nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [213] Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [214] Nakammapaccayā hetuyā tīṇi ... ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi.

--------------------------------------------------------------------------------------------- page76.

[215] Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ ... Anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [216] Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [217] Navipākapaccayā hetuyā nava ... ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [218] Navipākapaccayā nahetupaccayā ārammaṇe dve ... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve.

--------------------------------------------------------------------------------------------- page77.

[219] Navipākapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [220] Naāhārapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [221] Naindriyapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [222] Najhānapaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. Saṅkhittaṃ. [223] Namaggapaccayā nahetupaccayā ārammaṇe ekaṃ ... Anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ

--------------------------------------------------------------------------------------------- page78.

Avigate ekaṃ. [224] Namaggapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [225] Nasampayuttapaccayā hetuyā pañca ... adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [226] Nasampayuttapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [227] Navippayuttapaccayā hetuyā tīṇi ... ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. [228] Navippayuttapaccayā nahetupaccayā ārammaṇe dve

--------------------------------------------------------------------------------------------- page79.

... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [229] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [230] Nonatthipaccayā ... novigatapaccayā hetuyā pañca ... Adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [231] Novigatapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. [232] Novigatapaccayā nahetupaccayā naārammaṇapaccayā adhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṃ ... nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā

--------------------------------------------------------------------------------------------- page80.

Ekaṃ avigate ekaṃ. [233] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā sahajāte ekaṃ ... nissaye ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate. [234] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ ... nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. [235] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā sahajāte ekaṃ ... Nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Paṭiccavāro niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 40 page 70-80. https://84000.org/tipitaka/read/roman_read.php?B=40&A=1375&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=1375&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=192&items=44              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=192              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10984              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10984              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]