ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [283]   Akusalaṃ   dhammaṃ   paccayā   akusalo   dhammo   uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate    khandhe    paccayā
vicikicchāsahagato uddhaccasahagato moho.
     {283.1}  Abyākataṃ  dhammaṃ  paccayā  abyākato  dhammo  uppajjati
nahetupaccayā  ahetukaṃ  vipākābyākataṃ  kiriyābyākataṃ  ekaṃ  khandhaṃ paccayā
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ .pe. Dve khandhe paccayā dve khandhā
cittasamuṭṭhānañca   rūpaṃ   ahetukapaṭisandhikkhaṇe  vipākābyākataṃ  ekaṃ  khandhaṃ
paccayā  tayo khandhā kaṭattā ca rūpaṃ .pe. Dve khandhe paccayā dve khandhā
kaṭattā  ca  rūpaṃ  khandhe  paccayā  vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ
paccayā   tayo   mahābhūtā   .pe.   mahābhūte   paccayā  cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...

--------------------------------------------------------------------------------------------- page102.

Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukavipākābyākatā kiriyābyākatā khandhā. {283.2} Abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati nahetupaccayā vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho . Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [284] Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati naārammaṇapaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. Yathā paṭiccavāre naārammaṇapaccayā evaṃ vitthāretabbaṃ. [285] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati naadhipatipaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā paṭisandhikkhaṇe .pe. Abyākataṃ paripuṇṇaṃ kātabbaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā .pe. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati naadhipatipaccayā vatthuṃ

--------------------------------------------------------------------------------------------- page103.

Paccayā kusalā khandhā .pe. yathā anulome sahajātapaccayaṃ evaṃ gaṇetabbaṃ. [286] Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati naanantarapaccayā ... nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā ... . yathā paṭiccavāre evaṃ vitthāretabbaṃ. [287] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati napacchājātapaccayā ... naāsevanapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. napacchājātapaccayampi naāsevanapaccayampi paripuṇṇaṃ sattarasa. Yathā anulome sahajātapaccayaṃ evaṃ vitthāretabbaṃ. [288] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā kusale khandhe paccayā kusalā cetanā . akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā akusale khandhe paccayā akusalā cetanā . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati nakammapaccayā kiriyābyākate khandhe paccayā kiriyābyākatā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Ekaṃ mahābhūtaṃ paccayā .pe. mahābhūte paccayā upādārūpaṃ vatthuṃ paccayā kiriyābyākatā cetanā. {288.1} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā vatthuṃ paccayā kusalā cetanā . abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā

--------------------------------------------------------------------------------------------- page104.

Vatthuṃ paccayā akusalā cetanā . kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati nakammapaccayā kusale khandhe ca vatthuñca paccayā kusalā cetanā . akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati nakammapaccayā akusale khandhe ca vatthuñca paccayā akusalā cetanā. [289] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati navipākapaccayā kusalaṃ ekaṃ khandhaṃ paccayā tīṇi . akusalaṃ dhammaṃ paccayā tīṇi . abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati navipākapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā kiriyābyākatā khandhā . abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati navipākapaccayā vatthuṃ paccayā kusalā khandhā. Vipākaṃ ṭhapetvā sabbattha vitthāretabbaṃ. [290] Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati naāhārapaccayā ... naindriyapaccayā ... najhānapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ

--------------------------------------------------------------------------------------------- page105.

Najhāne imaṃ nānākaraṇaṃ . ... namaggapaccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ .pe. kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukavipākābyākatā kiriyābyākatā khandhā namagge imaṃ nānākaraṇaṃ . avasesaṃ yathā paṭiccavāre paccanīyaṃ evaṃ vitthāretabbaṃ. Nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā . Kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati novigatapaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . yathā paṭiccavāre evaṃ vitthāretabbaṃ. [291] Nahetuyā cattāri naārammaṇe pañca naadhipatiyā sattarasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [292] Nahetupaccayā naārammaṇe ekaṃ ... Naadhipatiyā cattāri naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte cattāri naāsevane cattāri nakamme ekaṃ navipāke cattāri naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve

--------------------------------------------------------------------------------------------- page106.

Nonatthiyā ekaṃ novigate ekaṃ. [293] Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ (sabbattha ekaṃ) nonatthiyā ekaṃ novigate ekaṃ. [294] Naārammaṇapaccayā nahetuyā ekaṃ ... naadhipatiyā pañca naanantare pañca nasamantare pañca naaññamaññe pañca naupanissaye pañca napurejāte pañca napacchājāte pañca naāsevane pañca nakamme ekaṃ navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte ekaṃ nonatthiyā pañca novigate pañca. [295] Naārammaṇapaccayā nahetupaccayā naadhipatiyā ekaṃ ... Novigate ekaṃ. [296] Naadhipatipaccayā nahetuyā cattāri ... Naārammaṇe pañca naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [297] Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye

--------------------------------------------------------------------------------------------- page107.

Ekaṃ napurejāte dve napacchājāte cattāri naāsevane cattāri nakamme ekaṃ navipāke cattāri naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ. [298] Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā naanantare ekaṃ (sabbattha ekaṃ) . naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā naārammaṇapaccayasadisaṃ. [299] Napurejātapaccayā nahetuyā dve ... Naārammaṇe pañca naadhipatiyā satta naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napacchājāte satta naāsevane satta nakamme tīṇi navipāke satta naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [300] Napurejātapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ . napurejātapaccayā nahetupaccayā naārammaṇapaccayā

--------------------------------------------------------------------------------------------- page108.

Naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Novigate ekaṃ. [301] Napacchājātapaccayā ... Naāsevanapaccayā nahetuyā cattāri ... naārammaṇe pañca naadhipatiyā sattarasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa nakamme satta navipāke sattarasa naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [302] Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā cattāri naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte cattāri nakamme ekaṃ navipāke cattāri naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ . naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ (sabbattha ekaṃ) ... novigate ekaṃ. [303] Nakammapaccayā nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā satta naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte satta naāsevane satta navipāke satta naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte tīṇi

--------------------------------------------------------------------------------------------- page109.

Nonatthiyā ekaṃ novigate ekaṃ . nakammapaccayā nahetupaccayā naārammaṇe ekaṃ (sabbattha ekaṃ) ... Novigate ekaṃ. [304] Navipākapaccayā nahetuyā cattāri ... Naārammaṇe pañca naadhipatiyā sattarasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme satta naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [305] Navipākapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā cattāri naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte cattāri naāsevane cattāri nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve ... nonatthiyā ekaṃ novigate ekaṃ . navipākapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Novigate ekaṃ. [306] Naāhārapaccayā nahetuyā ekaṃ (sabbattha ekaṃ) ... novigate ekaṃ. Naindriyapaccayā nahetuyā ekaṃ (sabbattha ekaṃ). Najhānapaccayā nahetuyā ekaṃ (sabbattha ekaṃ) . namaggapaccayā nahetuyā ekaṃ (sabbattha ekaṃ). Nasampayuttapaccayā naārammaṇapaccayasadisaṃ.

--------------------------------------------------------------------------------------------- page110.

[307] Navippayuttapaccayā nahetuyā dve ... Naārammaṇe ekaṃ naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [308] Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ . navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ (sabbattha ekaṃ) nonatthipaccayā novigatapaccayā naārammaṇapaccayasadisaṃ. Paccayavāre paccanīyaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 101-110. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2000&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2000&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=283&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=283              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11137              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11137              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]