ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Nissayavāro
     [380]    Kusalaṃ    dhammaṃ   nissāya   kusalo   dhammo   uppajjati
hetupaccayā   kusalaṃ   ekaṃ   khandhaṃ  nissāya  tayo  khandhā  tayo  khandhe
nissāya   eko  khandho  dve  khandhe  nissāya  dve  khandhā  .  kusalaṃ
dhammaṃ   nissāya   abyākato   dhammo   uppajjati   hetupaccayā   kusale
khandhe   nissāya   cittasamuṭṭhānaṃ   rūpaṃ  .  kusalaṃ  dhammaṃ  nissāya  kusalo
ca   abyākato   ca   dhammā   uppajjanti   hetupaccayā   kusalaṃ   ekaṃ
khandhaṃ   nissāya   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo  khandhe
nissāya   eko   khandho   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  nissāya
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [381]   Akusalaṃ   dhammaṃ   nissāya   akusalo   dhammo   uppajjati
hetupaccayā   akusalaṃ   ekaṃ   khandhaṃ   nissāya   tayo   khandhā   .pe.
Dve  khandhe  nissāya  dve  khandhā  .  akusalaṃ  dhammaṃ nissāya abyākato
dhammo   uppajjati   hetupaccayā  akusale  khandhe  nissāya  cittasamuṭṭhānaṃ
rūpaṃ   .   akusalaṃ   dhammaṃ   nissāya  akusalo  ca  abyākato  ca  dhammā
Uppajjanti   hetupaccayā   akusalaṃ   ekaṃ   khandhaṃ  nissāya  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   .pe.   dve   khandhe   nissāya  dve  khandhā
cittasamuṭṭhānañca rūpaṃ.
     [382]   Abyākataṃ   dhammaṃ  nissāya  abyākato  dhammo  uppajjati
hetupaccayā    vipākābyākataṃ    kiriyābyākataṃ   ekaṃ   khandhaṃ   nissāya
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe  nissāya  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   nissāya  dve  khandhā
cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ   khandhaṃ
nissāya   tayo   khandhā   kaṭattā   ca   rūpaṃ   tayo   khandhe  nissāya
eko   khandho   kaṭattā  ca  rūpaṃ  dve  khandhe  nissāya  dve  khandhā
kaṭattā   ca   rūpaṃ   khandhe   nissāya   vatthu   vatthuṃ   nissāya  khandhā
ekaṃ   mahābhūtaṃ   nissāya   tayo   mahābhūtā   tayo  mahābhūte  nissāya
ekaṃ   mahābhūtaṃ   dve   mahābhūte   nissāya  dve  mahābhūtā  mahābhūte
nissāya   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   vatthuṃ  nissāya
vipākābyākatā kiriyābyākatā khandhā.
     {382.1}   Abyākataṃ   dhammaṃ   nissāya  kusalo  dhammo  uppajjati
hetupaccayā   vatthuṃ   nissāya   kusalā   khandhā   .   abyākataṃ   dhammaṃ
nissāya    akusalo   dhammo   uppajjati   hetupaccayā   vatthuṃ   nissāya
akusalā  khandhā  .  abyākataṃ  dhammaṃ  nissāya  kusalo  ca  abyākato  ca
dhammā    uppajjanti    hetupaccayā   vatthuṃ   nissāya   kusalā   khandhā
mahābhūte      nissāya     cittasamuṭṭhānaṃ     rūpaṃ     .     abyākataṃ
Dhammaṃ    nissāya   akusalo   ca   abyākato   ca   dhammā   uppajjanti
hetupaccayā    vatthuṃ   nissāya   akusalā   khandhā   mahābhūte   nissāya
cittasamuṭṭhānaṃ rūpaṃ.
     [383]   Kusalañca   abyākatañca   dhammaṃ   nissāya  kusalo  dhammo
uppajjati    hetupaccayā    kusalaṃ   ekaṃ   khandhañca   vatthuñca   nissāya
tayo  khandhā  .pe.  dve  khandhe  ca  vatthuñca  nissāya  dve khandhā.
Kusalañca   abyākatañca   dhammaṃ   nissāya   abyākato   dhammo  uppajjati
hetupaccayā   kusale   khandhe   ca  mahābhūte  ca  nissāya  cittasamuṭṭhānaṃ
rūpaṃ  .  kusalañca  abyākatañca  dhammaṃ  nissāya  kusalo  ca  abyākato  ca
dhammā    uppajjanti    hetupaccayā   kusalaṃ   ekaṃ   khandhañca   vatthuñca
nissāya  tayo  khandhā  .pe.  dve  khandhe  ca  vatthuñca  nissāya  dve
khandhā kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ.
     {383.1}  Akusalañca  abyākatañca  dhammaṃ  nissāya  akusalo  dhammo
uppajjati    hetupaccayā   akusalaṃ   ekaṃ   khandhañca   vatthuñca   nissāya
tayo  khandhā  .pe.  dve  khandhe  ca  vatthuñca  nissāya  dve khandhā.
Akusalañca   abyākatañca   dhammaṃ   nissāya   abyākato  dhammo  uppajjati
hetupaccayā   akusale   khandhe  ca  mahābhūte  ca  nissāya  cittasamuṭṭhānaṃ
rūpaṃ   .  akusalañca  abyākatañca  dhammaṃ  nissāya  akusalo  ca  abyākato
ca   dhammā   uppajjanti   hetupaccayā   akusalaṃ  ekaṃ  khandhañca  vatthuñca
nissāya   tayo   khandhā   .pe.   dve   khandhe  ca  vatthuñca  nissāya
Dve   khandhā  akusale  khandhe  ca  mahābhūte  ca  nissāya  cittasamuṭṭhānaṃ
rūpaṃ.
     [384]   Hetuyā   sattarasa  ārammaṇe  satta  adhipatiyā  sattarasa
anantare     satta     samanantare     satta     sahajāte     sattarasa
aññamaññe   satta  nissaye  sattarasa  upanissaye  satta  purejāte  satta
āsevane   satta   kamme   sattarasa  vipāke  ekaṃ  āhāre  sattarasa
indriye    sattarasa   jhāne   sattarasa   magge   sattarasa   sampayutte
satta    vippayutte    sattarasa    atthiyā    sattarasa   natthiyā   satta
vigate satta avigate sattarasa.
                 Nissayavāre anulomaṃ niṭṭhitaṃ.
     [385]   Akusalaṃ   dhammaṃ   nissāya   akusalo   dhammo   uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate    khandhe    nissāya
vicikicchāsahagato   uddhaccasahagato   moho   .  abyākataṃ  dhammaṃ  nissāya
abyākato   dhammo   uppajjati   nahetupaccayā   ahetukaṃ  vipākābyākataṃ
kiriyābyākataṃ   ekaṃ   khandhaṃ   nissāya   tayo   khandhā  cittasamuṭṭhānañca
rūpaṃ   tayo   khandhe   nissāya   eko   khandho   cittasamuṭṭhānañca  rūpaṃ
dve    khandhe    nissāya    dve    khandhā    cittasamuṭṭhānañca   rūpaṃ
ahetukapaṭisandhikkhaṇe   vipākābyākataṃ  ekaṃ  khandhaṃ  nissāya  tayo  khandhā
kaṭattā  ca  rūpaṃ  .pe.  dve  khandhe  nissāya  dve  khandhā kaṭattā ca
rūpaṃ   khandhe   nissāya   vatthu   vatthuṃ   nissāya  khandhā  ekaṃ  mahābhūtaṃ
Nissāya   tayo   mahābhūtā   .pe.   mahābhūte   nissāya  cittasamuṭṭhānaṃ
rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
...    asaññasattānaṃ    ekaṃ    mahābhūtaṃ   nissāya   tayo   mahābhūtā
.pe.    mahābhūte    nissāya    kaṭattārūpaṃ    upādārūpaṃ   cakkhāyatanaṃ
nissāya    cakkhuviññāṇaṃ    .pe.    kāyāyatanaṃ   nissāya   kāyaviññāṇaṃ
vatthuṃ   nissāya   ahetukā   vipākābyākatā  kiriyābyākatā  khandhā .
Abyākataṃ   dhammaṃ   nissāya   akusalo   dhammo   uppajjati  nahetupaccayā
vatthuṃ nissāya vicikicchāsahagato uddhaccasahagato moho.
     [386]   Akusalañca   abyākatañca  dhammaṃ  nissāya  akusalo  dhammo
uppajjati    nahetupaccayā    vicikicchāsahagate    uddhaccasahagate   khandhe
ca vatthuñca nissāya vicikicchāsahagato uddhaccasahagato moho.
     [387]    Nahetuyā   cattāri   naārammaṇe   pañca   naadhipatiyā
sattarasa     naanantare    pañca    nasamanantare    pañca    naaññamaññe
pañca     naupanissaye    pañca    napurejāte    satta    napacchājāte
sattarasa   naāsevane   sattarasa   nakamme   satta   navipāke   sattarasa
naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ
nasampayutte   pañca   navippapayutte   tīṇi   nonatthiyā   pañca  novigate
pañca.
                Nissayavārassa paccanīyaṃ niṭṭhitaṃ.
     [388]  Hetupaccayā  naārammaṇe  pañca  ...  naadhipatiyā sattarasa
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye    pañca    napurejāte    satta    napacchājāte   sattarasa
naāsevane   sattarasa   nakamme   satta  navipāke  sattarasa  nasampayutte
pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
      Nissayavārassa anulomapaccanīyaṃ niṭṭhitaṃ.
     [389]  Nahetupaccayā  ārammaṇe  cattāri  ... Anantare cattāri
samanantare   cattāri   sahajāte   cattāri  aññamaññe  cattāri  nissaye
cattāri   upanissaye   cattāri  purejāte  cattāri  āsevane  cattāri
kamme   cattāri   vipāke  ekaṃ  āhāre  cattāri  indriye  cattāri
jhāne   cattāri   magge  tīṇi  sampayutte  cattāri  vippayutte  cattāri
atthiyā cattāri natthiyā cattāri vigate cattāri avigate cattāri.
              Nissayavāre paccanīyānulomaṃ niṭṭhitaṃ.
         Paccayatthaṃ nāma nissayatthaṃ nissayatthaṃ nāma paccayatthaṃ.
                   Nissayavāro niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 40 page 127-132. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2514              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2514              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=380&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=380              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11182              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11182              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]