ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Nissayavaro
     [380]    Kusalam    dhammam   nissaya   kusalo   dhammo   uppajjati
hetupaccaya   kusalam   ekam   khandham  nissaya  tayo  khandha  tayo  khandhe
nissaya   eko  khandho  dve  khandhe  nissaya  dve  khandha  .  kusalam
dhammam   nissaya   abyakato   dhammo   uppajjati   hetupaccaya   kusale
khandhe   nissaya   cittasamutthanam   rupam  .  kusalam  dhammam  nissaya  kusalo
ca   abyakato   ca   dhamma   uppajjanti   hetupaccaya   kusalam   ekam
khandham   nissaya   tayo   khandha   cittasamutthananca   rupam   tayo  khandhe
nissaya   eko   khandho   cittasamutthananca  rupam  dve  khandhe  nissaya
dve khandha cittasamutthananca rupam.
     [381]   Akusalam   dhammam   nissaya   akusalo   dhammo   uppajjati
hetupaccaya   akusalam   ekam   khandham   nissaya   tayo   khandha   .pe.
Dve  khandhe  nissaya  dve  khandha  .  akusalam  dhammam nissaya abyakato
dhammo   uppajjati   hetupaccaya  akusale  khandhe  nissaya  cittasamutthanam
rupam   .   akusalam   dhammam   nissaya  akusalo  ca  abyakato  ca  dhamma
Uppajjanti   hetupaccaya   akusalam   ekam   khandham  nissaya  tayo  khandha
cittasamutthananca   rupam   .pe.   dve   khandhe   nissaya  dve  khandha
cittasamutthananca rupam.
     [382]   Abyakatam   dhammam  nissaya  abyakato  dhammo  uppajjati
hetupaccaya    vipakabyakatam    kiriyabyakatam   ekam   khandham   nissaya
tayo   khandha   cittasamutthananca   rupam   tayo   khandhe  nissaya  eko
khandho   cittasamutthananca   rupam   dve   khandhe   nissaya  dve  khandha
cittasamutthananca    rupam    patisandhikkhane   vipakabyakatam   ekam   khandham
nissaya   tayo   khandha   katatta   ca   rupam   tayo   khandhe  nissaya
eko   khandho   katatta  ca  rupam  dve  khandhe  nissaya  dve  khandha
katatta   ca   rupam   khandhe   nissaya   vatthu   vatthum   nissaya  khandha
ekam   mahabhutam   nissaya   tayo   mahabhuta   tayo  mahabhute  nissaya
ekam   mahabhutam   dve   mahabhute   nissaya  dve  mahabhuta  mahabhute
nissaya   cittasamutthanam   rupam   katattarupam   upadarupam   vatthum  nissaya
vipakabyakata kiriyabyakata khandha.
     {382.1}   Abyakatam   dhammam   nissaya  kusalo  dhammo  uppajjati
hetupaccaya   vatthum   nissaya   kusala   khandha   .   abyakatam   dhammam
nissaya    akusalo   dhammo   uppajjati   hetupaccaya   vatthum   nissaya
akusala  khandha  .  abyakatam  dhammam  nissaya  kusalo  ca  abyakato  ca
dhamma    uppajjanti    hetupaccaya   vatthum   nissaya   kusala   khandha
mahabhute      nissaya     cittasamutthanam     rupam     .     abyakatam
Dhammam    nissaya   akusalo   ca   abyakato   ca   dhamma   uppajjanti
hetupaccaya    vatthum   nissaya   akusala   khandha   mahabhute   nissaya
cittasamutthanam rupam.
     [383]   Kusalanca   abyakatanca   dhammam   nissaya  kusalo  dhammo
uppajjati    hetupaccaya    kusalam   ekam   khandhanca   vatthunca   nissaya
tayo  khandha  .pe.  dve  khandhe  ca  vatthunca  nissaya  dve khandha.
Kusalanca   abyakatanca   dhammam   nissaya   abyakato   dhammo  uppajjati
hetupaccaya   kusale   khandhe   ca  mahabhute  ca  nissaya  cittasamutthanam
rupam  .  kusalanca  abyakatanca  dhammam  nissaya  kusalo  ca  abyakato  ca
dhamma    uppajjanti    hetupaccaya   kusalam   ekam   khandhanca   vatthunca
nissaya  tayo  khandha  .pe.  dve  khandhe  ca  vatthunca  nissaya  dve
khandha kusale khandhe ca mahabhute ca nissaya cittasamutthanam rupam.
     {383.1}  Akusalanca  abyakatanca  dhammam  nissaya  akusalo  dhammo
uppajjati    hetupaccaya   akusalam   ekam   khandhanca   vatthunca   nissaya
tayo  khandha  .pe.  dve  khandhe  ca  vatthunca  nissaya  dve khandha.
Akusalanca   abyakatanca   dhammam   nissaya   abyakato  dhammo  uppajjati
hetupaccaya   akusale   khandhe  ca  mahabhute  ca  nissaya  cittasamutthanam
rupam   .  akusalanca  abyakatanca  dhammam  nissaya  akusalo  ca  abyakato
ca   dhamma   uppajjanti   hetupaccaya   akusalam  ekam  khandhanca  vatthunca
nissaya   tayo   khandha   .pe.   dve   khandhe  ca  vatthunca  nissaya
Dve   khandha  akusale  khandhe  ca  mahabhute  ca  nissaya  cittasamutthanam
rupam.
     [384]   Hetuya   sattarasa  arammane  satta  adhipatiya  sattarasa
anantare     satta     samanantare     satta     sahajate     sattarasa
annamanne   satta  nissaye  sattarasa  upanissaye  satta  purejate  satta
asevane   satta   kamme   sattarasa  vipake  ekam  ahare  sattarasa
indriye    sattarasa   jhane   sattarasa   magge   sattarasa   sampayutte
satta    vippayutte    sattarasa    atthiya    sattarasa   natthiya   satta
vigate satta avigate sattarasa.
                 Nissayavare anulomam nitthitam.
     [385]   Akusalam   dhammam   nissaya   akusalo   dhammo   uppajjati
nahetupaccaya    vicikicchasahagate    uddhaccasahagate    khandhe    nissaya
vicikicchasahagato   uddhaccasahagato   moho   .  abyakatam  dhammam  nissaya
abyakato   dhammo   uppajjati   nahetupaccaya   ahetukam  vipakabyakatam
kiriyabyakatam   ekam   khandham   nissaya   tayo   khandha  cittasamutthananca
rupam   tayo   khandhe   nissaya   eko   khandho   cittasamutthananca  rupam
dve    khandhe    nissaya    dve    khandha    cittasamutthananca   rupam
ahetukapatisandhikkhane   vipakabyakatam  ekam  khandham  nissaya  tayo  khandha
katatta  ca  rupam  .pe.  dve  khandhe  nissaya  dve  khandha katatta ca
rupam   khandhe   nissaya   vatthu   vatthum   nissaya  khandha  ekam  mahabhutam
Nissaya   tayo   mahabhuta   .pe.   mahabhute   nissaya  cittasamutthanam
rupam  katattarupam  upadarupam  bahiram ... Aharasamutthanam ... Utusamutthanam
...    asannasattanam    ekam    mahabhutam   nissaya   tayo   mahabhuta
.pe.    mahabhute    nissaya    katattarupam    upadarupam   cakkhayatanam
nissaya    cakkhuvinnanam    .pe.    kayayatanam   nissaya   kayavinnanam
vatthum   nissaya   ahetuka   vipakabyakata  kiriyabyakata  khandha .
Abyakatam   dhammam   nissaya   akusalo   dhammo   uppajjati  nahetupaccaya
vatthum nissaya vicikicchasahagato uddhaccasahagato moho.
     [386]   Akusalanca   abyakatanca  dhammam  nissaya  akusalo  dhammo
uppajjati    nahetupaccaya    vicikicchasahagate    uddhaccasahagate   khandhe
ca vatthunca nissaya vicikicchasahagato uddhaccasahagato moho.
     [387]    Nahetuya   cattari   naarammane   panca   naadhipatiya
sattarasa     naanantare    panca    nasamanantare    panca    naannamanne
panca     naupanissaye    panca    napurejate    satta    napacchajate
sattarasa   naasevane   sattarasa   nakamme   satta   navipake   sattarasa
naahare   ekam   naindriye   ekam   najhane   ekam  namagge  ekam
nasampayutte   panca   navippapayutte   tini   nonatthiya   panca  novigate
panca.
                Nissayavarassa paccaniyam nitthitam.
     [388]  Hetupaccaya  naarammane  panca  ...  naadhipatiya sattarasa
naanantare     panca     nasamanantare     panca    naannamanne    panca
naupanissaye    panca    napurejate    satta    napacchajate   sattarasa
naasevane   sattarasa   nakamme   satta  navipake  sattarasa  nasampayutte
panca navippayutte tini nonatthiya panca novigate panca.
      Nissayavarassa anulomapaccaniyam nitthitam.
     [389]  Nahetupaccaya  arammane  cattari  ... Anantare cattari
samanantare   cattari   sahajate   cattari  annamanne  cattari  nissaye
cattari   upanissaye   cattari  purejate  cattari  asevane  cattari
kamme   cattari   vipake  ekam  ahare  cattari  indriye  cattari
jhane   cattari   magge  tini  sampayutte  cattari  vippayutte  cattari
atthiya cattari natthiya cattari vigate cattari avigate cattari.
              Nissayavare paccaniyanulomam nitthitam.
         Paccayattham nama nissayattham nissayattham nama paccayattham.
                   Nissayavaro nitthito.



             The Pali Tipitaka in Roman Character Volume 40 page 127-132. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2514&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2514&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=380&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=380              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11182              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11182              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]