ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Saṃsaṭṭhavāro
     [390]  Kusalaṃ  dhammaṃ  saṃsaṭṭho  kusalo  dhammo uppajjati hetupaccayā
kusalaṃ    ekaṃ    khandhaṃ    saṃsaṭṭhā    tayo    khandhā    tayo   khandhe
saṃsaṭṭho   eko   khandho   dve   khandhe   saṃsaṭṭhā   dve  khandhā .
Akusalaṃ    dhammaṃ    saṃsaṭṭho   akusalo   dhammo   uppajjati   hetupaccayā
akusalaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā  tayo  khandhe  saṃsaṭṭho
eko   khandho   dve   khandhe   saṃsaṭṭhā   dve  khandhā  .  abyākataṃ
dhammaṃ  saṃsaṭṭho  abyākato  dhammo  uppajjati  hetupaccayā  vipākābyākataṃ
kiriyābyākataṃ     ekaṃ    khandhaṃ    saṃsaṭṭhā    tayo    khandhā    tayo
khandhe   saṃsaṭṭho   eko   khandho  dve  khandhe  saṃsaṭṭhā  dve  khandhā
paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā
tayo   khandhe   saṃsaṭṭho   eko   khandho  dve  khandhe  saṃsaṭṭhā  dve
khandhā.
     [391]  Kusalaṃ  dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati ārammaṇapaccayā
...  adhipatipaccayā  ...  adhipati  paṭisandhikkhaṇe  natthi . Anantarapaccayā
samanantarapaccayā     sahajātapaccayā     aññamaññapaccayā    nissayapaccayā
upanissayapaccayā sabbāni padāni hetumūlakasadisāni.
     [392]    Kusalaṃ    dhammaṃ   saṃsaṭṭho   kusalo   dhammo   uppajjati
purejātapaccayā   kusalaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā  tayo
khandhe   saṃsaṭṭho   eko   khandho  dve  khandhe  saṃsaṭṭhā  dve  khandhā
vatthuṃ   purejātapaccayā   .   akusalaṃ   dhammaṃ   saṃsaṭṭho  akusalo  dhammo
uppajjati   purejātapaccayā   akusalaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
tayo   khandhe   saṃsaṭṭho   eko   khandho  dve  khandhe  saṃsaṭṭhā  dve
khandhā    vatthuṃ    purejātapaccayā    .    abyākataṃ   dhammaṃ   saṃsaṭṭho
Abyākato  dhammo  uppajjati  purejātapaccayā vipākābyākataṃ kiriyābyākataṃ
ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   tayo  khandhe  saṃsaṭṭho  eko
khandho dve khandhe saṃsaṭṭhā dve khandhā vatthuṃ purejātapaccayā.
     [393]   Kusalaṃ   dhammaṃ   saṃsaṭṭho   .pe.   akusalaṃ  dhammaṃ  .pe.
Abyākataṃ   dhammaṃ  saṃsaṭṭho  abyākato  dhammo  uppajjati  āsevanapaccayā
kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā .pe.
     [394]  Kusalaṃ  dhammaṃ  saṃsaṭṭho kusalo dhammo uppajjati kammapaccayā.
Akusalaṃ     dhammaṃ    saṃsaṭṭho    .pe.    abyākataṃ    dhammaṃ    saṃsaṭṭho
.pe.    abyākataṃ    dhammaṃ   saṃsaṭṭho   abyākato   dhammo   uppajjati
vipākapaccayā vipākābyākataṃ .pe.
     [395]  Kusalaṃ  dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati āhārapaccayā
...    indriyapaccayā    jhānapaccayā    maggapaccayā   sampayuttapaccayā
imāni padāni hetupaccayasadisāni.
     [396]    Kusalaṃ    dhammaṃ   saṃsaṭṭho   kusalo   dhammo   uppajjati
vippayuttapaccayā   kusalaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo  khandhā  .pe.
Dve   khandhe   saṃsaṭṭhā   dve   khandhā   vatthuṃ   vippayuttapaccayā  .
Akusalaṃ    dhammaṃ    .pe.    vatthuṃ    vippayuttapaccayā    .   abyākataṃ
dhammaṃ .pe. Vatthuṃ vippayuttapaccayā.
     [397]  Kusalaṃ  dhammaṃ  saṃsaṭṭho  kusalo  dhammo uppajjati atthipaccayā
... Natthipaccayā vigatapaccayā avigatapaccayā ... Hetupaccayasadisaṃ.
     [398]    Hetuyā    tīṇi    ārammaṇe   tīṇi   adhipatiyā   tīṇi
anantare    tīṇi    samanantare    tīṇi    sahajāte    tīṇi   aññamaññe
tīṇi   nissaye   tīṇi   upanissaye   tīṇi   purejāte   tīṇi   āsevane
tīṇi   kamme   tīṇi   vipāke   ekaṃ   āhāre   tīṇi   indriye  tīṇi
jhāne    tīṇi    magge    tīṇi    sampayutte   tīṇi   vippayutte   tīṇi
atthiyā    tīṇi    natthiyā    tīṇi   vigate   tīṇi   avigate   tīṇi  .
Hetupaccayā ārammaṇe tīṇi. Hetumūlakaṃ vitthāretabbaṃ.
     [399]   Āsevanapaccayā   hetuyā   tīṇi  ...  ārammaṇe  tīṇi
adhipatiyā    tīṇi   anantare   tīṇi   samanantare   tīṇi   sahajāte   tīṇi
aññamaññe   tīṇi   nissaye   tīṇi   upanissaye   tīṇi   purejāte   tīṇi
kamme   tīṇi   āhāre   tīṇi  indriye  tīṇi  jhāne  tīṇi  magge  tīṇi
sampayutte    tīṇi    vippayutte   tīṇi   atthiyā   tīṇi   natthiyā   tīṇi
vigate tīṇi avigate tīṇi.
     [400]  Vipākapaccayā  hetuyā ekaṃ ... Ārammaṇe ekaṃ adhipatiyā
ekaṃ   anantare   ekaṃ   samanantare  ekaṃ  sahajāte  ekaṃ  aññamaññe
ekaṃ   nissaye  ekaṃ  upanissaye  ekaṃ  purejāte  ekaṃ  kamme  ekaṃ
āhāre  ekaṃ  indriye  ekaṃ  jhāne  ekaṃ  magge  ekaṃ  sampayutte
ekaṃ   vippayutte   ekaṃ   atthiyā  ekaṃ  natthiyā  ekaṃ  vigate  ekaṃ
avigate ekaṃ.
                 Saṃsaṭṭhavāre anulomaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 132-135. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2624              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2624              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=390&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=390              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11198              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11198              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]