ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Saṃsaṭṭhavāro
     [390]  Kusalaṃ  dhammaṃ  saṃsaṭṭho  kusalo  dhammo uppajjati hetupaccayā
kusalaṃ    ekaṃ    khandhaṃ    saṃsaṭṭhā    tayo    khandhā    tayo   khandhe
saṃsaṭṭho   eko   khandho   dve   khandhe   saṃsaṭṭhā   dve  khandhā .

--------------------------------------------------------------------------------------------- page133.

Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā . abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā. [391] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati ārammaṇapaccayā ... adhipatipaccayā ... adhipati paṭisandhikkhaṇe natthi . Anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā sabbāni padāni hetumūlakasadisāni. [392] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati purejātapaccayā kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā vatthuṃ purejātapaccayā . akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati purejātapaccayā akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā vatthuṃ purejātapaccayā . abyākataṃ dhammaṃ saṃsaṭṭho

--------------------------------------------------------------------------------------------- page134.

Abyākato dhammo uppajjati purejātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā vatthuṃ purejātapaccayā. [393] Kusalaṃ dhammaṃ saṃsaṭṭho .pe. akusalaṃ dhammaṃ .pe. Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati āsevanapaccayā kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā .pe. [394] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati kammapaccayā. Akusalaṃ dhammaṃ saṃsaṭṭho .pe. abyākataṃ dhammaṃ saṃsaṭṭho .pe. abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati vipākapaccayā vipākābyākataṃ .pe. [395] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati āhārapaccayā ... indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā imāni padāni hetupaccayasadisāni. [396] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe. Dve khandhe saṃsaṭṭhā dve khandhā vatthuṃ vippayuttapaccayā . Akusalaṃ dhammaṃ .pe. vatthuṃ vippayuttapaccayā . abyākataṃ dhammaṃ .pe. Vatthuṃ vippayuttapaccayā. [397] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati atthipaccayā ... Natthipaccayā vigatapaccayā avigatapaccayā ... Hetupaccayasadisaṃ.

--------------------------------------------------------------------------------------------- page135.

[398] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi . Hetupaccayā ārammaṇe tīṇi. Hetumūlakaṃ vitthāretabbaṃ. [399] Āsevanapaccayā hetuyā tīṇi ... ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi kamme tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. [400] Vipākapaccayā hetuyā ekaṃ ... Ārammaṇe ekaṃ adhipatiyā ekaṃ anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. Saṃsaṭṭhavāre anulomaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 132-135. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2624&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2624&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=390&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=390              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11198              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11198              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]