ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [528]   Kusalo   dhammo   kusalassa   dhammassa   aññamaññapaccayena
paccayo   kusalo   eko   khandho   tiṇṇannaṃ  khandhānaṃ  aññamaññapaccayena
paccayo     tayo    khandhā    ekassa    khandhassa    aññamaññapaccayena
paccayo     dve     khandhā    dvinnaṃ    khandhānaṃ    aññamaññapaccayena
paccayo.
     [529]   Akusalo   dhammo   akusalassa  dhammassa  aññamaññapaccayena
paccayo      akusalo      eko     khandho     tiṇṇannaṃ     khandhānaṃ
aññamaññapaccayena     paccayo    tayo    khandhā    ekassa    khandhassa
aññamaññapaccayena     paccayo     dve    khandhā    dvinnaṃ    khandhānaṃ
aññamaññapaccayena paccayo.
     [530]  Abyākato  dhammo  abyākatassa  dhammassa aññamaññapaccayena
paccayo      vipākābyākato     kiriyābyākato     eko     khandho
tiṇṇannaṃ     khandhānaṃ    aññamaññapaccayena    paccayo    tayo    khandhā
ekassa     khandhassa    aññamaññapaccayena    paccayo    dve    khandhā
Dvinnaṃ     khandhānaṃ     aññamaññapaccayena     paccayo     paṭisandhikkhaṇe
vipākābyākato    eko    khandho   tiṇṇannaṃ   khandhānaṃ   vatthussa   ca
aññamaññapaccayena     paccayo    tayo    khandhā    ekassa    khandhassa
vatthussa    ca    aññamaññapaccayena    paccayo   dve   khandhā   dvinnaṃ
khandhānaṃ vatthussa ca aññamaññapaccayena paccayo
     {530.1}   khandhā   vatthussa   aññamaññapaccayena   paccayo  vatthu
khandhānaṃ    aññamaññapaccayena    paccayo    ekaṃ    mahābhūtaṃ    tiṇṇannaṃ
mahābhūtānaṃ    aññamaññapaccayena    paccayo   tayo   mahābhūtā   ekassa
mahābhūtassa    aññamaññapaccayena    paccayo    dve   mahābhūtā   dvinnaṃ
mahābhūtānaṃ   aññamaññapaccayena   paccayo   bāhiraṃ  ...  āhārasamuṭṭhānaṃ
...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ
aññamaññapaccayena    paccayo    tayo   mahābhūtā   ekassa   mahābhūtassa
aññamaññapaccayena    paccayo    dve    mahābhūtā   dvinnaṃ   mahābhūtānaṃ
aññamaññapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 40 page 168-169. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3329              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3329              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=528&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=528              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]