ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [556]  Abyākato  dhammo  abyākatassa dhammassa purejātapaccayena
paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
arahā   cakkhuṃ   aniccato   dukkhato   anattato   vipassati   sotaṃ  ...
Ghānaṃ   jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase  phoṭṭhabbe  ...  vatthuṃ
aniccato   dukkhato   anattato   vipassati  dibbena  cakkhunā  rūpaṃ  passati
dibbāya   sotadhātuyā   saddaṃ   suṇāti   .   rūpāyatanaṃ   cakkhuviññāṇassa
purejātapaccayena    paccayo    saddāyatanaṃ   sotaviññāṇassa   gandhāyatanaṃ
ghānaviññāṇassa      rasāyatanaṃ      jivhāviññāṇassa      phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     purejātapaccayena    paccayo    .    vatthupurejātaṃ:
cakkhāyatanaṃ    cakkhuviññāṇassa    purejātapaccayena   paccayo   sotāyatanaṃ
sotaviññāṇassa       ghānāyatanaṃ       ghānaviññāṇassa       jivhāyatanaṃ
jivhāviññāṇassa     kāyāyatanaṃ     kāyaviññāṇassa     purejātapaccayena
paccayo     vatthu     vipākābyākatānaṃ     kiriyābyākatānaṃ    khandhānaṃ
purejātapaccayena paccayo.
     [557]   Abyākato   dhammo  kusalassa  dhammassa  purejātapaccayena
paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
sekkhā   vā   puthujjanā   vā   cakkhuṃ   aniccato   dukkhato  anattato
vipassanti   sotaṃ   ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase
phoṭṭhabbe    ...   vatthuṃ   aniccato   dukkhato   anattato   vipassanti
dibbena   cakkhunā  rūpaṃ  passanti  dibbāya  sotadhātuyā  saddaṃ  suṇanti .
Vatthupurejātaṃ: vatthu kusalānaṃ khandhānaṃ purejātapaccayena paccayo.
     [558]   Abyākato  dhammo  akusalassa  dhammassa  purejātapaccayena
paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
cakkhuṃ   assādeti   abhinandati   taṃ   ārabbha   rāgo   uppajjati  diṭṭhi
uppajjati    vicikicchā    uppajjati    uddhaccaṃ    uppajjati    domanassaṃ
uppajjati   sotaṃ   ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase
phoṭṭhabbe   ...   vatthuṃ   assādeti   abhinandati   taṃ  ārabbha  rāgo
uppajjati   diṭṭhi   uppajjati  vicikicchā  uppajjati  uddhaccaṃ  uppajjati
domanassaṃ   uppajjati   .   vatthupurejātaṃ:   vatthu   akusalānaṃ   khandhānaṃ
purejātapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 40 page 184-185. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3654              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3654              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=556&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=556              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11669              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11669              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]