ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Naāhāramūlakaṃ
     [725]   Naāhārapaccayā   nahetuyā  paṇṇarasa  ...  naārammaṇe
paṇṇarasa    naadhipatiyā    paṇṇarasa    naanantare   paṇṇarasa   nasamanantare
paṇṇarasa    nasahajāte    ekādasa   naaññamaññe   ekādasa   nanissaye
ekādasa   naupanissaye   paṇṇarasa   napurejāte  terasa  .  saṅkhittaṃ .
... Noavigate nava.
     [726]     Naāhārapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatiyā   paṇṇarasa   .   saṅkhittaṃ   .  ...  naupanissaye  terasa .
Saṅkhittaṃ. ... Noavigate nava.
     [727]    Naāhārapaccayā    nahetupaccayā    .   saṅkhittaṃ  .
Nasahajātapaccayā   naaññamaññe   ekādasa   ...   nanissaye   ekādasa
naupanissaye  satta  napurejāte  ekādasa  napacchājāte  nava naāsevane
ekādasa   nakamme   ekādasa   navipāke   ekādasa   naindriye  nava
najhāne    ekādasa    namagge    ekādasa    nasampayutte   ekādasa
Navippayutte   nava   noatthiyā   nava   nonatthiyā   ekādasa  novigate
ekādasa noavigate nava.
     [728]  Naāhārapaccayā  nahetupaccayā. Saṅkhittaṃ. Nanissayapaccayā
naupanissaye    pañca    ...    napurejāte   ekādasa   napacchājāte
nava   naāsevane   ekādasa   nakamme   ekādasa  navipāke  ekādasa
naindriye  ekādasa  najhāne  ekādasa  namagge  ekādasa  nasampayutte
ekādasa   navippayutte   nava   noatthiyā   nava   nonatthiyā  ekādasa
novigate ekādasa noavigate nava.
     [729] Naāhārapaccayā nahetupaccayā. Saṅkhittaṃ. Naupanissayapaccayā
napurejāte    pañca   ...   napacchājāte   tīṇi   naāsevane   pañca
nakamme   pañca   navipāke   pañca   naindriye   tīṇi   najhāne   pañca
namagge    pañca   nasampayutte   pañca   navippayutte   tīṇi   noatthiyā
dve nonatthiyā pañca novigate pañca noavigate dve.
     [730]    Naāhārapaccayā    nahetupaccayā    .   saṅkhittaṃ  .
Napurejātapaccayā   napacchājātapaccayā   naāsevane  tīṇi  ...  nakamme
ekaṃ   navipāke   tīṇi   naindriye   dve  najhāne  tīṇi  namagge  tīṇi
nasampayutte   tīṇi   navippayutte   tīṇi   noatthiyā   dve   nonatthiyā
tīṇi novigate tīṇi noavigate dve.
     [731]  Naāhārapaccayā  nahetupaccayā . Saṅkhittaṃ. Napacchājāta-
paccayā  naāsevanapaccayā  nakammapaccayā  navipāke  ekaṃ  ... Najhāne
Ekaṃ    namagge    ekaṃ    nasampayutte    ekaṃ   navippayutte   ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
     [732]  Naāhārapaccayā  nahetupaccayā . Saṅkhittaṃ. Nakammapaccayā
navipākapaccayā       najhānapaccayā      namaggapaccayā      nasampayutte
ekaṃ ... Navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 244-246. https://84000.org/tipitaka/read/roman_read.php?B=40&A=4892              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=4892              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=725&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=99              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=725              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]