ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

page248.

Navippayuttamūlakaṃ [740] Navippayuttapaccayā nahetuyā nava ... naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava nasahajāte nava naaññamaññe nava nanissaye nava naupanissaye nava napurejāte nava napacchājāte nava naāsevane nava nakamme nava navipāke nava naāhāre nava naindriye nava najhāne nava namagge nava nasampayutte nava noatthiyā nava nonatthiyā nava novigate nava noavigate nava. [741] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā nava ... naanantare nava nasamanantare nava nasahajāte nava naaññamaññe nava nanissaye nava naupanissaye pañca napurejāte nava napacchājāte nava naāsevane nava nakamme nava navipāke nava naāhāre nava naindriye nava najhāne nava namagge nava nasampayutte nava noatthiyā nava nonatthiyā nava novigate nava noavigate nava. [742] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye tīṇi ... napurejāte nava. Saṅkhittaṃ. ... Noavigate nava. [743] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā . Mūlakaṃ saṅkhittaṃ . nanissayapaccayā naupanissayapaccayā napurejāte

--------------------------------------------------------------------------------------------- page249.

Tīṇi ... napacchājāte tīṇi naāsevane tīṇi nakamme ekaṃ navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi noatthiyā dve nonatthiyā tīṇi novigate tīṇi noavigate dve. [744] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā . Mūlakaṃ saṅkhittaṃ . nakammapaccayā navipākapaccayā naindriyapaccayā najhāne ekaṃ .pe. ... Novigate ekaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 248-249. https://84000.org/tipitaka/read/roman_read.php?B=40&A=4964&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=4964&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=740&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=740              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]