ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Upanissayamūlakaṃ
     [862]   Upanissayapaccayā  nahetuyā  nava  ...  naārammaṇe  nava
naadhipatiyā   nava   naanantare   nava   nasamanantare  nava  nasahajāte  nava
naaññamaññe   nava   nanissaye   nava   napurejāte   nava   napacchājāte
nava   naāsevane   nava   nakamme  nava  navipāke  nava  naāhāre  nava
naindriye    nava   najhāne   nava   namagge   nava   nasampayutte   nava
navippayutte   nava   noatthiyā   nava   nonatthiyā   nava  novigate  nava
noavigate nava.
     [863]  Upanissayaārammaṇaadhipatīti  nahetuyā  satta  ... Naanantare
satta    nasamanantare    satta   nasahajāte   satta   naaññamaññe   satta
nanissaye   satta   napurejāte   satta  napacchājāte  satta  naāsevane
Satta  nakamme  satta  navipāke  satta  naāhāre  satta  naindriye satta
najhāne   satta   namagge   satta  nasampayutte  satta  navippayutte  satta
noatthiyā satta nonatthiyā satta novigate satta noavigate satta.
     [864]    Upanissayaārammaṇaadhipatipurejātaatthiavigatanti    nahetuyā
ekaṃ   ...   naanantare   ekaṃ   nasamanantare  ekaṃ  nasahajāte  ekaṃ
naaññamaññe  ekaṃ  nanissaye  ekaṃ  napacchājāte  ekaṃ naāsevane ekaṃ
nakamme   ekaṃ   navipāke   ekaṃ   naāhāre  ekaṃ  naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
     [865] Upanissayaārammaṇaadhipatinissayapurejātavippayuttaatthiavigatanti
nahetuyā    ekaṃ    ...    naanantare    ekaṃ   nasamanantare   ekaṃ
nasahajāte   ekaṃ   naaññamaññe  ekaṃ  napacchājāte  ekaṃ  naāsevane
ekaṃ   nakamme   ekaṃ   navipāke   ekaṃ  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  nonatthiyā
ekaṃ novigate ekaṃ.
     [866]    Upanissayaanantarasamanantaranatthivigatanti    nahetuyā   satta
...    naārammaṇe    satta    naadhipatiyā   satta   nasahajāte   satta
naaññamaññe   satta   nanissaye   satta  napurejāte  satta  napacchājāte
satta   naāsevane   pañca   nakamme  satta  navipāke  satta  naāhāre
satta   naindriye   satta   najhāne   satta  namagge  satta  nasampayutte
Satta navippayutte satta noatthiyā satta noavigate satta.
     [867]       Upanissayaanantaraāsevananatthivigatanti       nahetuyā
tīṇi    ...    naārammaṇe    tīṇi    naadhipatiyā    tīṇi    nasahajāte
tīṇi     naaññamaññe    tīṇi    nanissaye    tīṇi    napurejāte    tīṇi
napacchājāte   tīṇi   nakamme   tīṇi   navipāke   tīṇi   naāhāre  tīṇi
naindriye    tīṇi   najhāne   tīṇi   namagge   tīṇi   nasampayutte   tīṇi
navippayutte tīṇi noatthiyā tīṇi noavigate tīṇi.
     [868]  Upanissayakammanti  nahetuyā  dve  ...  naārammaṇe dve
naadhipatiyā   dve   naanantare   dve   nasamanantare   dve  nasahajāte
dve  naaññamaññe  dve  nanissaye  dve  napurejāte dve napacchājāte
dve   naāsevane  dve  navipāke  dve  naāhāre  dve  naindriye
dve  najhāne  dve  namagge  dve  nasampayutte  dve navippayutte dve
noatthiyā dve nonatthiyā dve novigate dve noavigate dve.
     [869]      Upanissayaanantarasamanantarakammanatthivigatanti     nahetuyā
ekaṃ   ...   naārammaṇe   ekaṃ   naadhipatiyā  ekaṃ  nasahajāte  ekaṃ
naaññamaññe   ekaṃ   nanissaye  ekaṃ  napurejāte  ekaṃ   napacchājāte
ekaṃ   naāsevane  ekaṃ  navipāke  ekaṃ  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
ekaṃ noatthiyā ekaṃ noavigate ekaṃ.
                    Upanissayamūlakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 284-286. https://84000.org/tipitaka/read/roman_read.php?B=40&A=5691              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=5691              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=862&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=862              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]