ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Sampayuttamūlakaṃ
     [1217]   Sampayuttapaccayā   hetuyā   tīṇi  ...  adhipatiyā  tīṇi
sahajāte    tīṇi    aññamaññe    tīṇi    nissaye   tīṇi   kamme   tīṇi
vipāke   tīṇi   āhāre   tīṇi   indriye   tīṇi   jhāne  tīṇi  magge
tīṇi atthiyā tīṇi avigate tīṇi.
     [1218]    Sampayuttasahajātaaññamaññanissayaatthiavigatanti    tīṇi  .
Sampayuttasahajātaaññamaññanissayavipākaatthiavigatanti         tīṇi        .
Atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
                Pañhāvārassa anulomaṃ niṭṭhitaṃ.
     [1219]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa   dhammassa  ārammaṇapaccayena  paccayo  ...  sahajātapaccayena
paccayo    ...    upanissayapaccayena    paccayo   ...   kammapaccayena
paccayo.
     [1220]  Sukhāya  vedanāya  sampayutto  dhammo  dukkhāya  vedanāya
sampayuttassa  dhammassa  ārammaṇapaccayena  paccayo  ...  upanissayapaccayena
paccayo ... Kammapaccayena paccayo.
     [1221]   Sukhāya   vedanāya   sampayutto   dhammo  adukkhamasukhāya
vedanāya    sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
     [1222]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa   dhammassa  ārammaṇapaccayena  paccayo  ...  sahajātapaccayena
paccayo    ...    upanissayapaccayena    paccayo   ...   kammapaccayena
paccayo.
     [1223]  Dukkhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa  dhammassa  ārammaṇapaccayena  paccayo  ...  upanissayapaccayena
paccayo.
     [1224]   Dukkhāya   vedanāya   sampayutto  dhammo  adukkhamasukhāya
vedanāya    sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
     [1225]  Adukkhamasukhāya  vedanāya  sampayutto  dhammo adukkhamasukhāya
vedanāya     sampayuttassa     dhammassa     ārammaṇapaccayena    paccayo
...   sahajātapaccayena  paccayo  ...  upanissayapaccayena  paccayo  ...
Kammapaccayena paccayo.
     [1226]   Adukkhamasukhāya   vedanāya   sampayutto   dhammo  sukhāya
vedanāya    sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
     [1227]   Adukkhamasukhāya   vedanāya   sampayutto  dhammo  dukkhāya
vedanāya    sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
     [1228]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā  nava
naanantare    nava   nasamanantare   nava   nasahajāte   nava   naaññamaññe
nava   nanissaye   nava  naupanissaye  nava  napurejāte  nava  napacchājāte
nava   naāsevane   nava   nakamme   nava   navipāke   nava   naāhāre
nava    naindriye   nava   najhāne   nava   namagge   nava   nasampayutte
nava   navippayutte   nava   noatthiyā   nava   nonatthiyā  nava  novigate
nava noavigate nava.
     [1229]   Nahetupaccayā   naārammaṇe   nava   .   saṅkhittaṃ  .
Noavigate   nava   .   nahetupaccayā  naārammaṇapaccayā  naadhipatiyā  nava
...  naupanissaye  aṭṭha. Saṅkhittaṃ. ... Noavigate nava. Nahetupaccayā
naārammaṇapaccayā      .      saṅkhittaṃ      .      naupanissayapaccayā
napurejātapaccayā   napacchājātapaccayā   naāsevanapaccayā  navipākapaccayā
naāhārapaccayā. Saṅkhittaṃ. ... Noavigate aṭṭha.
                    Nahetumūlakaṃ niṭṭhitaṃ.
     Yathā    kusalattikassa    paccanīyagaṇanā    gaṇitā    evaṃ   imampi
asammūyhantena sabbamūlakaṃ gahetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [1230]   Hetupaccayā   naārammaṇe  tīṇi  ...  naadhipatiyā  tīṇi
naanantare   tīṇi   nasamanantare   tīṇi   naupanissaye   tīṇi   napurejāte
tīṇi   napacchājāte   tīṇi   naāsevane   tīṇi   nakamme  tīṇi  navipāke
Tīṇi   naāhāre   tīṇi   naindriye   tīṇi   najhāne  tīṇi  namagge  tīṇi
navippayutte    tīṇi    nonatthiyā    tīṇi   novigate   tīṇi   .   hetu
hetusahajātaaññamaññanissayasampayuttaatthivigatanti    naārammaṇe    tīṇi   .
Saṅkhittaṃ  .  ...  novigate  tīṇi. Yathā kusalattikassa anulomapaccanīyagaṇanā
sajjhāyamaggena      gaṇitā      evaṃ     immapi     gaṇetabbaṃ    .
Kammapaccayā  nahetuyā  aṭṭha ... Naārammaṇe aṭṭha .pe. ... Noavigate
aṭṭha.
                Anulomapaccanīyagaṇanā niṭṭhitā.
     [1231]   Nahetupaccayā   ārammaṇe  nava  ...  adhipatiyā  pañca
anantare    satta    samanantare    satta   sahajāte   tīṇi   aññamaññe
tīṇi   nissaye   tīṇi   upanissaye   nava   āsevane  tīṇi  kamme  aṭṭha
vipāke   tīṇi   āhāre   tīṇi   indriye   tīṇi   jhāne  tīṇi  magge
tīṇi   sampayutte   tīṇi   atthiyā   tīṇi   natthiyā   satta  vigate  satta
avigate tīṇi.
     [1232]    Nahetupaccayā    naārammaṇapaccayā    adhipatiyā   tīṇi
...  anantare  satta  .  saṅkhittaṃ  .  ... Avigate tīṇi. Nahetupaccayā
naārammaṇapaccayā    naadhipatipaccayā   naanantarapaccayā   nasamanantarapaccayā
sahajāte    tīṇi    aññamaññe    tīṇi    nissaye    tīṇi    upanissaye
nava kamme aṭṭha vipāke tīṇi atthiyā tīṇi avigate tīṇi.
     [1233]   Nahetupaccayā  naārammaṇapaccayā  .  mūlakaṃ  saṅkhittaṃ .
Nanissayapaccayā   upanissaye   nava  ...  kamme  aṭṭha  .  nahetupaccayā
naārammaṇapaccayā   .   saṅkhittaṃ  .  naupanissayapaccayā  napurejātapaccayā
napacchājātapaccayā   naāsevanapaccayā   navipākapaccayā   naāhārapaccayā
naindriyapaccayā     najhānapaccayā     namaggapaccayā    nasampayuttapaccayā
navippayuttapaccayā            noatthipaccayā           nonatthipaccayā
novigatapaccayā noavigatapaccayā kamme aṭṭha.
                    Nahetumūlakaṃ niṭṭhitaṃ.
     [1234]  Naārammaṇapaccayā  hetuyā  tīṇi. Saṅkhittaṃ. ... Kamme
aṭṭha avigate tīṇi.
     [1235]  Noavigatapaccayā  ārammaṇe  nava  ... Adhipatiyā cattāri
anantare   satta   samanantare   satta   upanissaye  nava  āsevane  tīṇi
kamme aṭṭha natthiyā satta vigate satta.
     [1236]    Noavigatapaccayā    nahetupaccayā    naārammaṇapaccayā
anantare  satta  ...  samanantare  satta  upanissaye  nava  āsevane tīṇi
kamme aṭṭha natthiyā satta vigate satta.
     [1237]    Noavigatapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññapaccayā   nanissayapaccayā   naupanissayapaccayā   napurejātapaccayā
napacchājātapaccayā          naāsevanapaccayā          navipākapaccayā
naāhārapaccayā     naindriyapaccayā     najhānapaccayā     namaggapaccayā
Nasampayuttapaccayā    navippayuttapaccayā    noatthipaccayā   nonatthipaccayā
novigatapaccayā kamme aṭṭha.
              Yathā kusalattikassa paccanīyānulomagaṇanā
              sajjhāyamaggena gaṇitā evaṃ gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                     Vedanāttikaṃ dutiyaṃ
                           niṭṭhitaṃ.
                       --------------



             The Pali Tipitaka in Roman Character Volume 40 page 404-409. https://84000.org/tipitaka/read/roman_read.php?B=40&A=8162              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=8162              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1217&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=163              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1217              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]