ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [1419]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
@Footnote: 1 ito paraṃ khemacārittherena dhammatilokācariyena paṭhamavāre sodhitaṃ.
Dhammo    uppajjati    hetupaccayā    anupādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  paṭicca
dve    khandhā    cittasamuṭṭhānañca    rūpaṃ    anupādinnupādāniyaṃ   ekaṃ
mahābhūtaṃ   paṭicca   tayo   mahābhūtā   mahābhūte   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ upādārūpaṃ.
     [1420]  Anupādinnaanupādāniyaṃ  dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo        uppajjati       hetupaccayā       anupādinnaanupādāniyaṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe  paṭicca  dve  khandhā.
Anupādinnaanupādāniyaṃ    dhammaṃ    paṭicca    anupādinnupādāniyo   dhammo
uppajjati     hetupaccayā    anupādinnaanupādāniye    khandhe    paṭicca
cittasamuṭṭhānaṃ     rūpaṃ    .    anupādinnaanupādāniyaṃ    dhammaṃ    paṭicca
anupādinnupādāniyo   ca   anupādinnaanupādāniyo  ca  dhammā  uppajjanti
hetupaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā
cittasamuṭṭhānañca    rūpaṃ    dve    khandhe    paṭicca    dve    khandhā
cittasamuṭṭhānañca rūpaṃ.
     [1421]      Anupādinnaanupādāniyañca      anupādinnupādāniyañca
dhammaṃ    paṭicca   anupādinnupādāniyo   dhammo   uppajjati   hetupaccayā
anupādinnaanupādāniye     khandhe     ca     mahābhūte    ca    paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [1422]    Upādinnupādāniyañca    anupādinnupādāniyañca    dhammaṃ
Paṭicca     anupādinnupādāniyo     dhammo     uppajjati    hetupaccayā
upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1423]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati   ārammaṇapaccayā   upādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca  ...  paṭisandhikkhaṇe  ...  .  anupādinnupādāniyaṃ  dhammaṃ paṭicca.
Anupādinnaanupādāniyaṃ    dhammaṃ    paṭicca    .    ārammaṇapaccayā   tīṇi
pañhā.
     [1424]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo    uppajjati    adhipatipaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  ekaṃ  mahābhūtaṃ  paṭicca  ...
Mahābhūte  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  upādārūpaṃ . Anupādinnaanupādāniyaṃ
dhammaṃ   paṭicca   tīṇi   .  anupādinnupādāniyañca  anupādinnaanupādāniyañca
dhammaṃ      paṭicca      anupādinnupādāniyo      dhammo      uppajjati
adhipatipaccayā   anupādinnaanupādāniye   khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [1425]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo  uppajjati  anantarapaccayā ... Samanantarapaccayā ... Sahajātapaccayā
upādinnupādāniyaṃ     ekaṃ    khandhaṃ    paṭicca    ...    paṭisandhikkhaṇe
ekaṃ   mahābhūtaṃ   paṭicca  ...  mahābhūte  paṭicca  kaṭattārūpaṃ  upādārūpaṃ
asaññasattānaṃ  ekaṃ  mahābhūtaṃ  paṭicca  ...  mahābhūte  paṭicca  kaṭattārūpaṃ
Upādārūpaṃ     .    upādinnupādāniyaṃ    dhammaṃ    paṭicca    tīṇi   .
Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo  dhammo  uppajjati
sahajātapaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   .pe.   ekaṃ  mahābhūtaṃ  paṭicca  ...  mahābhūte
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  upādārūpaṃ  bāhiraṃ  ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ekaṃ  mahābhūtaṃ  paṭicca  ...  .  anupādinnupādāniyaṃ  dhammaṃ
paṭicca    tīṇi    .    anupādinnupādāniyañca    anupādinnaanupādāniyañca
dhammaṃ     paṭicca     anupādinnupādāniyo     .    upādinnupādāniyañca
anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo.
     [1426]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati   aññamaññapaccayā   upādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca  ...  paṭisandhikkhaṇe  upādinnupādāniyaṃ  ekaṃ  khandhaṃ  paṭicca  tayo
khandhā   vatthu   ca   khandhe   paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ
mahābhūtaṃ  paṭicca  ...  dve  mahābhūte paṭicca dve mahābhūtā asaññasattānaṃ
ekaṃ  mahābhūtaṃ  ...  .  anupādinnupādāniyaṃ  dhammaṃ  paṭicca  bāhiraṃ  ...
Āhāraṃ ... Utusamuṭṭhānaṃ .... Anupādinnaanupādāniyaṃ dhammaṃ paṭicca.
     [1427]  Upādinnupādāniyaṃ  dhammaṃ  paṭicca ... Nissayapaccayā. Nava
pañhā. ... Upanissayapaccayā.
     [1428]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo uppajjati purejātapaccayā. Tīṇi pañhā.
     [1429]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo   uppajjati   āsevanapaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca   .   anupādinnaanupādāniyaṃ  dhammaṃ  paṭicca  anupādinnaanupādāniyo
dhammo       uppajjati      āsevanapaccayā      anupādinnaanupādāniyaṃ
ekaṃ khandhaṃ paṭicca.
     [1430]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo uppajjati kammapaccayā. Hetupaccayasadisā nava pañhā.
     [1431]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   vipākapaccayā   tīṇi   .   anupādinnupādāniyaṃ  dhammaṃ
paṭicca   anupādinnupādāniyo   dhammo   uppajjati   vipākapaccayā   ekaṃ
mahābhūtaṃ    paṭicca    ...    mahābhūtā    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
upādārūpaṃ  .  anupādinnaanupādāniyaṃ  dhammaṃ  paṭicca anupādinnaanupādāniyo
dhammo     uppajjati    vipākapaccayā    vipākaṃ    anupādinnaanupādāniyaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā. Nava pañhā.
     [1432]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo      uppajjati     āhārapaccayā     .pe.     indriyapaccayā
jhānapaccayā      maggapaccayā      sampayuttapaccayā     vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
               Yathā kusalattikassa paṭiccavāro sajjhāyamaggena
               vitthārito evaṃ vitthāretabbaṃ.
     [1433]  Hetuyā  nava  ārammaṇe  tīṇi  adhipatiyā  pañca anantare
tīṇi    samanantare   tīṇi   sahajāte   nava   aññamaññe   tīṇi   nissaye
nava   upanissaye   tīṇi   purejāte  tīṇi  āsevane  dve  kamme  nava
vipāke   nava   āhāre  nava  indriye  nava  jhāne  nava  magge  nava
sampayutte    tīṇi    vippayutte   nava   atthiyā   nava   natthiyā   tīṇi
vigate  tīṇi  avigate  nava  .  hetupaccayā  ārammaṇe  tīṇi ... Avigate
nava.
               Yathā kusalattike paṭiccagaṇanā sajjhāyamaggena
               gaṇitā evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1434]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati   nahetupaccayā   ahetukaṃ   upādinnupādāniyaṃ   ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   dve   khandhe   paṭicca   dve  khandhā
ahetukapaṭisandhikkhaṇe    upādinnupādāniyaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā  kaṭattā ca
rūpaṃ   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā   mahābhūte   paṭicca   kaṭattārūpaṃ   upādārūpaṃ
asaññasattānaṃ  ekaṃ  mahābhūtaṃ  paṭicca  ...   mahābhūte  paṭicca kaṭattārūpaṃ
upādārūpaṃ.
     {1434.1}   Upādinnupādāniyaṃ  dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo     uppajjati    nahetupaccayā    ahetuke    upādinnupādāniye
Khandhe     paṭicca     cittasamuṭṭhānaṃ     rūpaṃ    .    upādinnupādāniyaṃ
dhammaṃ   paṭicca   upādinnupādāniyo   ca  anupādinnupādāniyo  ca  dhammā
uppajjanti    nahetupaccayā   ahetukaṃ   upādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [1435]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo   uppajjati   nahetupaccayā   ahetukaṃ   anupādinnupādāniyaṃ   ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe
paṭicca    dve    khandhā    cittasamuṭṭhānañca   rūpaṃ   anupādinnupādāniyaṃ
ekaṃ    mahābhūtaṃ   mahābhūte   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ekaṃ  mahābhūtaṃ  paṭicca
mahābhūte   paṭicca   upādārūpaṃ   vicikicchāsahagate  uddhaccasahagate  khandhe
paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [1436]    Upādinnupādāniyañca    anupādinnupādāniyañca    dhammaṃ
paṭicca   anupādinnupādāniyo   dhammo  uppajjati  nahetupaccayā  ahetuke
upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1437]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo        uppajjati        naārammaṇapaccayā        paṭisandhikkhaṇe
upādinnupādāniye   khandhe   paṭicca   kaṭattārūpaṃ   khandhe  paṭicca  vatthu
ekaṃ mahābhūtaṃ paṭicca asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.
     {1437.1}   Upādinnupādāniyaṃ  dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo   uppajjati   naārammaṇapaccayā  upādinnupādāniye  khandhe  paṭicca
cittasamuṭṭhānaṃ     rūpaṃ     .     anupādinnupādāniyaṃ    dhammaṃ    paṭicca
anupādinnupādāniyo       dhammo      uppajjati      naārammaṇapaccayā
anupādinnupādāniye   khandhe   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  ekaṃ  mahābhūtaṃ
paṭicca bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca.
     {1437.2}  Anupādinnaanupādāniyaṃ  dhammaṃ paṭicca anupādinnupādāniyo
dhammo  uppajjati  naārammaṇapaccayā  anupādinnaanupādāniye  khandhe paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    anupādinnupādāniyañca    anupādinnaanupādāniyañca
dhammaṃ   paṭicca   anupādinnupādāniyo  dhammo  uppajjati  naārammaṇapaccayā
anupādinnaanupādāniye   khandhe   ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ     .     upādinnupādāniyañca     anupādinnupādāniyañca     dhammaṃ
paṭicca    anupādinnupādāniyo    dhammo    uppajjati   naārammaṇapaccayā
upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1438]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   naadhipatipaccayā   .   paṭisandhi   paripuṇṇaṃ   .   tīṇi
pañhā   .   anupādinnupādāniyaṃ   dhammaṃ   paṭicca  .  ekā  pañhā .
Anupādinnaanupādāniyaṃ    dhammaṃ   paṭicca   anupādinnaanupādāniyo   dhammo
uppajjati    naadhipatipaccayā    anupādinnaanupādāniye    khandhe   paṭicca
anupādinnaanupādāniyā       adhipati       .      upādinnupādāniyañca
Anupādinnupādāniyañca    dhammaṃ    paṭicca    anupādinnupādāniyo   dhammo
uppajjati   naadhipatipaccayā   upādinnupādāniye  khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1439]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   naanantarapaccayā   .pe.   ...   nasamanantarapaccayā
naaññamaññapaccayā  naupanissayapaccayā  napurejātapaccayā  napacchājātapaccayā
naāsevanapaccayā     .     anupādinnaanupādāniyaṃ     dhammaṃ     paṭicca
anupādinnaanupādāniyo    dhammo   uppajjati   naāsevanapaccayā   vipākaṃ
anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Saṅkhittaṃ.
     [1440]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo   uppajjati   nakammapaccayā   anupādinnupādāniye   khandhe  paṭicca
anupādinnupādāniyā  cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
ekaṃ mahābhūtaṃ paṭicca.
     [1441]  Anupādinnaanupādāniyaṃ  dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo    uppajjati    nakammapaccayā    kusale    anupādinnaanupādāniye
khandhe paṭicca anupādinnaanupādāniyā cetanā.
     [1442]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati    navipākapaccayā    asaññasattānaṃ   ekaṃ   mahābhūtaṃ
paṭicca   mahābhūte   paṭicca  kaṭattārūpaṃ  upādārūpaṃ  .  upādinnupādāniyaṃ
dhammaṃ   paṭicca  anupādinnupādāniyo  dhammo  uppajjati  navipākapaccayā .
Ekā  pañhā  .  anupādinnupādāniyaṃ  dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo     uppajjati    navipākapaccayā    kusalaṃ    anupādinnaanupādāniyaṃ
ekaṃ    khandhaṃ    paṭicca    tayo    khandhā    .    tīṇi   pañhā  .
Anupādinnupādāniyañca      anupādinnaanupādāniyañca     dhammaṃ     paṭicca
anupādinnupādāniyo     dhammo    uppajjati    navipākapaccayā    kusale
anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1443]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati    naāhārapaccayā   asaññasattānaṃ   ekaṃ   mahābhūtaṃ
paṭicca    .   anupādinnupādāniyaṃ   dhammaṃ   paṭicca   anupādinnupādāniyo
dhammo   uppajjati   naāhārapaccayā   bāhiraṃ   ...  utusamuṭṭhānaṃ  ekaṃ
mahābhūtaṃ paṭicca. Saṅkhittaṃ.
     [1444]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   naindriyapaccayā   asaññasattānaṃ   mahābhūte   paṭicca
rūpajīvitindriyaṃ.
     [1445]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo   uppajjati  naindriyapaccayā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca.
     [1446]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati    najhānapaccayā    pañcaviññāṇasahagataṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   .   saṅkhittaṃ  .  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
Paṭicca    .   anupādinnupādāniyaṃ   dhammaṃ   paṭicca   anupādinnupādāniyo
dhammo uppajjati najhānapaccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
ekaṃ mahābhūtaṃ paṭicca.
     [1447]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati   namaggapaccayā   ahetukaṃ   upādinnupādāniyaṃ   ekaṃ
khandhaṃ paṭicca tayo khandhā. Pañca pañhā.
     [1448]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo uppajjati nasampayuttapaccayā. Naārammaṇapaccayasadisaṃ.
     [1449]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati    navippayuttapaccayā    āruppe   upādinnupādāniyaṃ
ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   asaññasattānaṃ   ekaṃ   mahābhūtaṃ
paṭicca    .   anupādinnupādāniyaṃ   dhammaṃ   paṭicca   anupādinnupādāniyo
dhammo    uppajjati    navippayuttapaccayā   āruppe   anupādinnupādāniyaṃ
ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ    ekaṃ    mahābhūtaṃ    paṭicca    .   anupādinnaanupādāniyaṃ
dhammaṃ  paṭicca  anupādinnaanupādāniyo  dhammo  uppajjati  navippayuttapaccayā
āruppe      anupādinnaanupādāniyaṃ      ekaṃ      khandhaṃ      paṭicca
tayo khandhā dve khandhe paṭicca dve khandhā.
     [1450]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   nonatthipaccayā   ...   novigatapaccayā   .   yathā
Kusalattike paccanīyavāro vitthārito evaṃ vitthāretabbo.
     [1451]   Nahetuyā   pañca   naārammaṇe   cha   naadhipatiyā   cha
naanantare   cha   nasamanantare   cha   naaññamaññe   cha   naupanissaye  cha
napurejāte   satta  napacchājāte  nava  naāsevane  nava  nakamme  dve
navipāke   cha   naāhāre   dve   naindriye   dve   najhāne  dve
namagge   pañca   nasampayutte   cha   navippayutte   tīṇi   nonatthiyā  cha
novigate   cha   .  nahetupaccayā  naārammaṇe  cattāri  .  saṅkhittaṃ .
... Novigate cattāri. Yathā kusalattike gaṇanā evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1452]  Hetupaccayā  naārammaṇe  cha. Saṅkhittaṃ. ... Novigate
cha. Yathā kusalattike anulomapaccanīyagaṇanā evaṃ gaṇetabbā.
                      Anulomapaccanīyaṃ.
     [1453]  Nahetupaccayā  ārammaṇe dve. Saṅkhittaṃ. ... Avigate
pañca. Yathā kusalattike paccanīyānulomagaṇanā evaṃ gaṇetabbā.
                      Paccanīyānulomaṃ.
                       Paṭiccavāro.
                       Sahajātavāro
     [1454]   Upādinnupādāniyaṃ   dhammaṃ  sahajāto  upādinnupādāniyo
dhammo uppajjati hetupaccayā. Paṭiccavāropi sahajātavāropi sadiso.
                      Sahajātavāro.



             The Pali Tipitaka in Roman Character Volume 40 page 476-487. https://84000.org/tipitaka/read/roman_read.php?B=40&A=9598              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=9598              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1419&items=36              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=172              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1454              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]