ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

page488.

Paccayavāro [1455] Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati hetupaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā paṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā upādinnupādāniyā khandhā. {1455.1} Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati hetupaccayā upādinnupādāniye khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā anupādinnupādāniyā khandhā. {1455.2} Upādinnupādāniyaṃ dhammaṃ paccayā anupādinna- anupādāniyo dhammo uppajjati hetupaccayā vatthuṃ paccayā anupādinnaanupādāniyā khandhā . upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo ca anupādinnupādāniyo ca dhammā uppajjanti hetupaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ. {1455.3} Anupādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati hetupaccayā . ekā pañhā. Anupādinnaanupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati hetupaccayā . Tīṇi pañhā. {1455.4} Upādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati hetupaccayā anupādinnaanupādāniyaṃ ekaṃ khandhañca

--------------------------------------------------------------------------------------------- page489.

Vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā. {1455.5} Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati hetupaccayā anupādinnaanupādāniye khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati hetupaccayā upādinnupādāniye khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā.


             The Pali Tipitaka in Roman Character Volume 40 page 488-489. https://84000.org/tipitaka/read/roman_read.php?B=40&A=9821&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=9821&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1455&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=173              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1455              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]