ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Uppannattikaṃ
                       pañhāvāro
     [1888]   Uppanno   dhammo   uppannassa  dhammassa  hetupaccayena
paccayo   uppannā   hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    hetupaccayena    paccayo    paṭisandhikkhaṇe    uppannā   hetū
sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.
     [1889]  Uppanno  dhammo  uppannassa  dhammassa  ārammaṇapaccayena
paccayo    uppannaṃ    cakkhuṃ   aniccato   dukkhato   anattato   vipassati
assādeti    abhinandati    taṃ    ārabbha    rāgo    uppajjati   diṭṭhi
uppajjati  vicikicchā  ...  uddhaccaṃ ... Domanassaṃ ... Uppannaṃ sotaṃ ...
Ghānaṃ  jivhaṃ  kāyaṃ  rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... Uppanne
khandhe    aniccato   dukkhato   anattato   vipassati   .pe.   domanassaṃ
uppajjati    dibbena    cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ    suṇāti    uppannā    khandhā    iddhividhañāṇassa    āvajjanāya
ārammaṇapaccayena paccayo.
     [1890]  Anuppanno  dhammo  uppannassa  dhammassa ārammaṇapaccayena
paccayo  anuppanne  rūpe  ...  sadde  gandhe  rase  phoṭṭhabbe  ...
Anuppanne   khandhe   aniccato   dukkhato   anattato   vipassati   .pe.
Domanassaṃ      uppajjati      anuppannā     khandhā     iddhividhañāṇassa
cetopariyañāṇassa    anāgataṃsañāṇassa    āvajjanāya    ārammaṇapaccayena
paccayo.
     [1891]   Uppādī  dhammo  uppannassa  dhammassa  ārammaṇapaccayena
paccayo  uppādiṃ  cakkhuṃ  ...  kāyaṃ  rūpe  sadde gandhe rase phoṭṭhabbe
vatthuṃ  ...  uppādī  khandhe  aniccato  dukkhato anattato .pe. Domanassaṃ
uppajjati   uppādī  khandhā  iddhividhañāṇassa  ceto-  .pe.  āvajjanāya
ārammaṇapaccayena paccayo.
     [1892]   Uppanno   dhammo  uppannassa  dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
uppannaṃ  cakkhuṃ  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā .pe.
Diṭṭhi   uppajjati  uppannaṃ  sotaṃ  ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde
gandhe   rase   phoṭṭhabbe   vatthuṃ  ...  uppanne  khandhe  garuṃ  katvā
assādeti   abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   .pe.
Sahajātādhipati:    uppannā   adhipati   sampayuttakānaṃ   cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     [1893]   Anuppanno  dhammo  uppannassa  dhammassa  adhipatipaccayena
paccayo  .  ārammaṇādhipati:  anuppanne  rūpe  ...  sadde gandhe rase
phoṭṭhabbe   ...  anuppanne  khandhe  garuṃ  katvā  assādeti  abhinandati
taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
     [1894]   Uppādī   dhammo   uppannassa  dhammassa  adhipatipaccayena
paccayo  .  ārammaṇādhipati: uppādiṃ cakkhuṃ ... Kāyaṃ rūpe ... Phoṭṭhabbe
vatthuṃ  ...  uppādī  khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ
katvā rāgo uppajjati diṭṭhi uppajjati.
     [1895]   Uppanno  dhammo  uppannassa  dhammassa  sahajātapaccayena
paccayo   uppanno  eko  khandho  tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    sahajātapaccayena   paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   sahajātapaccayena   paccayo   paṭisandhikkhaṇe
uppanno   eko   khandho   tiṇṇannaṃ   khandhānaṃ   kaṭattā   ca   rūpānaṃ
sahajātapaccayena   paccayo   dve   khandhā  dvinnaṃ  khandhānaṃ  kaṭattā  ca
rūpānaṃ   sahajātapaccayena   paccayo   khandhā   vatthussa   sahajātapaccayena
paccayo   vatthu   khandhānaṃ   sahajātapaccayena   paccayo   ekaṃ   mahābhūtaṃ
tiṇṇannaṃ   mahābhūtānaṃ   sahajātapaccayena   paccayo  dve  mahābhūtā  ...
Mahābhūtā    cittasamuṭṭhānānaṃ    rūpānaṃ   upādārūpānaṃ   sahajātapaccayena
paccayo   bāhiraṃ   ...  āhāra  ...  utu  ...  asaññasattānaṃ  ekaṃ
mahābhūtaṃ  ...  dve  mahābhūtā  ... Mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ
sahajātapaccayena paccayo.
     [1896]   Uppanno   dhammo   uppannassa   dhammassa   aññamañña-
paccayena    paccayo   uppanno   eko   khandho   tiṇṇannaṃ   khandhānaṃ
aññamaññapaccayena    paccayo    dve    khandhā    ...   paṭisandhikkhaṇe
Uppanno   eko   khandho   tiṇṇannaṃ   khandhānaṃ  vatthussa  ca  aññamañña-
paccayena  paccayo  dve  khandhā  ...  khandhā vatthussa aññamaññapaccayena
paccayo   vatthu   khandhānaṃ   aññamaññapaccayena   paccayo   ekaṃ  mahābhūtaṃ
...  bāhiraṃ  ...  āhāra  ...  utu  ... Asaññasattānaṃ ekaṃ mahābhūtaṃ
tiṇṇannaṃ mahābhūtānaṃ aññamaññapaccayena paccayo dve mahābhūtā ....
     [1897]   Uppanno   dhammo  uppannassa  dhammassa  nissayapaccayena
paccayo   uppanno  eko  khandho  tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ  nissayapaccayena  paccayo  dve  khandhā  ...  paṭisandhikkhaṇe khandhā
vatthussa vatthu khandhānaṃ ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra ... Utu ...
Asaññasattānaṃ  ekaṃ  mahābhūtaṃ  ...  mahābhūtā  kaṭattārūpānaṃ upādārūpānaṃ
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
uppannānaṃ khandhānaṃ nissayapaccayena paccayo.
     [1898]  Uppanno  dhammo  uppannassa  dhammassa  upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:  uppannaṃ  utuṃ  upanissāya  jhānaṃ  uppādeti  vipassanaṃ ...
Maggaṃ  ...  abhiññaṃ ... Samāpattiṃ ... Mānaṃ jappeti diṭṭhiṃ gaṇhāti uppannaṃ
bhojanaṃ  ...  senāsanaṃ upanissāya jhānaṃ uppādeti vipassanaṃ ... Maggaṃ ...
Abhiññaṃ   ...   samāpattiṃ  ...  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  uppannaṃ
Utuṃ  ...  bhojanaṃ  ...  senāsanaṃ  uppannāya  saddhāya paññāya kāyikassa
sukhassa       kāyikassa      dukkhassa      maggassa      phalasamāpattiyā
upanissayapaccayena paccayo.
     [1899]  Anuppanno  dhammo  uppannassa  dhammassa upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:   anuppannaṃ   vaṇṇasampadaṃ   patthayamāno   dānaṃ  deti  sīlaṃ
samādiyati   uposathakammaṃ   karoti  anuppannaṃ  saddasampadaṃ  ...  gandhasampadaṃ
rasasampadaṃ   phoṭṭhabbasampadaṃ   ...  anuppanne  khandhe  patthayamāno  dānaṃ
...  sīlaṃ  ...  uposathakammaṃ ... Anuppannā vaṇṇasampadā ... Anuppannā
khandhā   uppannāya   saddhāya   paññāya   kāyikassa   sukhassa   kāyikassa
dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     [1900]   Uppādī  dhammo  uppannassa  dhammassa  upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:  uppādiṃ  cakkhusampadaṃ  patthayamāno  dānaṃ  ...  sīlaṃ  ...
Uposathakammaṃ  ... Uppādiṃ sotasampadaṃ ... Kāyasampadaṃ vaṇṇasampadaṃ gandhasampadaṃ
...  rasasampadaṃ  ...  phoṭṭhabbasampadaṃ  ...  uppādī  khandhe patthayamāno
dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Uppādī cakkhusampadā ... Kāyasampadā
vaṇṇasampadā   .pe.  phoṭṭhabbasampadā  ...  uppādī  khandhā  uppannāya
saddhāya    paññāya   kāyikassa   sukhassa   kāyikassa   dukkhassa   maggassa
Phalasamāpattiyā upanissayapaccayena paccayo.
     [1901]  Uppanno  dhammo  uppannassa  dhammassa  purejātapaccayena
paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
cakkhuṃ   ...   vatthuṃ   aniccato  dukkhato  anattato  vipassati  assādeti
abhinandati    taṃ    ārabbha    rāgo   uppajjati   domanassaṃ   uppajjati
dibbena   cakkhunā   rūpaṃ   ...   dibbāya   sotadhātuyā   saddaṃ  suṇāti
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
purejātapaccayena  paccayo  .  vatthupurejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
.pe. Vatthu uppannānaṃ khandhānaṃ purejātapaccayena paccayo.
     [1902]      Uppanno      dhammo     uppannassa     dhammassa
pacchājātapaccayena    paccayo    .   pacchājātā:   uppannā   khandhā
purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [1903]   Uppanno   dhammo   uppannassa  dhammassa  kammapaccayena
paccayo   uppannā   cetanā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    kammapaccayena    paccayo   paṭisandhikkhaṇe   uppannā   cetanā
sampayuttakānaṃ     khandhānaṃ     kaṭattā    ca    rūpānaṃ    kammapaccayena
paccayo.
     [1904]   Uppanno   dhammo  uppannassa  dhammassa  vipākapaccayena
paccayo    vipāko    uppanno    eko   khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ  vipākapaccayena  paccayo  dve  khandhā  ...
Paṭisandhikkhaṇe   uppanno   eko  khandho  tiṇṇannaṃ  khandhānaṃ  kaṭattā  ca
rūpānaṃ dve khandhā ... Khandhā vatthussa vipākapaccayena paccayo.
     [1905]   Uppanno  dhammo  uppannassa  dhammassa  āhārapaccayena
paccayo   uppannā  āhārā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   āhārapaccayena   paccayo   paṭisandhikkhaṇe  kabaḷiṃkāro  āhāro
imassa kāyassa āhārapaccayena paccayo.
     [1906]   Uppanno  dhammo  uppannassa  dhammassa  indriyapaccayena
paccayo   uppannā  indriyā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ     indriyapaccayena     paccayo     paṭisandhikkhaṇe    cakkhundriyaṃ
cakkhuviññāṇassa       kāyindriyaṃ      kāyaviññāṇassa      rūpajīvitindriyaṃ
kaṭattārūpānaṃ indriyapaccayena paccayo.
     [1907]   Uppanno   dhammo   uppannassa  dhammassa  jhānapaccayena
paccayo     maggapaccayena     paccayo     sampayuttapaccayena    paccayo
vippayuttapaccayena    paccayo    sahajātaṃ    purejātaṃ    pacchājātaṃ  .
Sahajātā:   uppannā  khandhā  cittasamuṭṭhānānaṃ  rūpānaṃ  vippayuttapaccayena
paccayo  paṭisandhikkhaṇe  uppannā  khandhā  kaṭattārūpānaṃ  vippayuttapaccayena
paccayo     khandhā    vatthussa    vatthu    khandhānaṃ    vippayuttapaccayena
paccayo    .    purejātaṃ:    cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ
...    vatthu   uppannānaṃ   khandhānaṃ   vippayuttapaccayena   paccayo  .
Pacchājātā:    uppannā    khandhā    purejātassa    imassa   kāyassa
Vippayuttapaccayena paccayo.
     [1908]   Uppanno   dhammo   uppannassa  dhammassa  atthipaccayena
paccayo  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ  .  sahajāto:
uppanno   eko   khandho   tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhanānañca  rūpānaṃ
atthipaccayena  paccayo  dve  khandhā  ...  paṭisandhikkhaṇe  .  saṅkhittaṃ.
Ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ ....
Purejātaṃ:  cakkhuṃ  aniccato  dukkhato  ...  vatthuṃ aniccato ... Domanassaṃ
uppajjati   dibbena   cakkhunā  ...  dibbāya  sotadhātuyā  saddaṃ  suṇāti
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
atthipaccayena     paccayo    cakkhāyatanaṃ    cakkhuviññāṇassa    kāyāyatanaṃ
kāyaviññāṇassa   vatthu   uppannānaṃ   khandhānaṃ  atthipaccayena  paccayo .
Pacchājātā:    uppannā    khandhā    purejātassa    imassa   kāyassa
atthipaccayena   paccayo   .   kabaḷiṃkāro   āhāro   imassa   kāyassa
rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo.
     [1909]   Uppanno   dhammo  uppannassa  dhammassa  avigatapaccayena
paccayo.
     [1910]    Hetuyā   ekaṃ   ārammaṇe   tīṇi   adhipatiyā   tīṇi
sahajāte    ekaṃ    aññamaññe    ekaṃ   nissaye   ekaṃ   upanissaye
tīṇi  purejāte  ekaṃ  pacchājāte  kamme  vipāke  āhāre  indriye
jhāne   magge   sampayutte   vippayutte   atthiyā   avigate  ekaṃ .
Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1911]  Uppanno  dhammo  uppannassa  dhammassa  ārammaṇapaccayena
paccayo     sahajātapaccayena    paccayo    upanissayapaccayena    paccayo
purejātapaccayena   paccayo  pacchājātapaccayena  paccayo  āhārapaccayena
paccayo indriyapaccayena paccayo.
     [1912]  Anuppanno  dhammo  uppannassa  dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo.
     [1913]   Uppādī  dhammo  uppannassa  dhammassa  ārammaṇapaccayena
paccayo upanissayapaccayena paccayo.
     [1914]  Nahetuyā  tīṇi  naārammaṇe  tīṇi  naadhipatiyā  tīṇi .pe.
Navippayutte   tīṇi   noatthiyā   dve   nonatthiyā  tīṇi  novigate  tīṇi
noavigate dve. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1915]   Hetupaccayā  naārammaṇe  ekaṃ  .  saṅkhittaṃ  .  ...
Nonatthiyā novigate ekaṃ.
                     Anulomapaccanīyaṃ.
     [1916]   Nahetupaccayā   ārammaṇe   tīṇi  ...  adhipatiyā  tīṇi
sahajāte   ekaṃ   aññamaññe   ekaṃ   nissaye   ekaṃ  upanissaye  tīṇi
purejāte  ekaṃ  pacchājāte  ekaṃ  kamme  vipāke  āhāre indriye
Jhāne magge sampayutte vippayutte atthiyā avigate ekaṃ.
                     Paccanīyānulomaṃ.
                   Pañhāvāro niṭṭhito.
                    Uppannattikaṃ sattarasamaṃ
                          niṭṭhitaṃ
                          --------



             The Pali Tipitaka in Roman Character Volume 41 page 532-541. https://84000.org/tipitaka/read/roman_read.php?B=41&A=10430              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=10430              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1888&items=29              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1888              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12750              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12750              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]